न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय बौद्धिकसम्पत्त्याः अधिकाराः महत्त्वपूर्णाः सन्ति! अस्मिन् प्रशिक्षणवर्गे १०० तः अधिकाः प्रतिभागिनः २०,००० तः अधिकाः अनुयायिनः च आकर्षिताः ।
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चोङ्गकिंगविमाननउद्योगस्य उच्चप्रदर्शनविनिर्माणप्रौद्योगिकी तथा बौद्धिकसंपत्तिप्रयोग उन्नतप्रशिक्षणवर्गः विश्वविद्यालयानाम् अनुसन्धानसंस्थानां, नवीनानाम् अनुसंधानविकाससंस्थानां, उद्योगसङ्घस्य, उद्यमानाम् च 100 तः अधिकाः प्रबन्धकाः, अन्ये च व्यवसायिनः आयोजिताः उद्योगः ३ दिवसस्य प्रशिक्षणं कृतवान्। अस्मिन् प्रशिक्षणवर्गे एकं ऑनलाइन लाइव प्रसारणचैनलम् अपि उद्घाटितम्, यत्र २०,००० तः अधिकाः ऑनलाइन दर्शकाः आकर्षिताः ।
▲उन्नतप्रशिक्षणवर्गस्य दृश्यम्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
रिपोर्ट्-अनुसारं अस्य प्रशिक्षणस्य मार्गदर्शनं चोङ्गकिंग-विज्ञान-प्रौद्योगिकी-अकादमीद्वारा कृतम् आसीत्, अस्य उद्देश्यं विशेषतया नगरस्य विमानन-उद्योगेन सह सम्बद्धानां उद्योग-विश्वविद्यालय-अनुसन्धान-इकायानां बौद्धिकसम्पत्त्याः निर्माणं विकासं च वर्धयितुं आसीत् ड्रोनद्वारा प्रतिनिधित्वं कृत्वा न्यून-उच्चतायाः आर्थिक-उद्योगः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं सुदृढं करोति, वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां नवीनता-विकास-क्षमतासु सुधारं करोति, एकीकरणं प्रवर्धयति औद्योगिकशृङ्खला, नवीनता श्रृङ्खला, पूंजीशृङ्खला तथा प्रतिभाशृङ्खला च, तथा च चोङ्गकिंगं "416" प्रौद्योगिक्याः निर्माणं त्वरितुं सहायतां करोति लेआउटं नवीनतां कुर्वन्तु तथा च "33618" आधुनिकनिर्माणसमूहप्रणाल्याः निर्माणं प्रवर्धयन्तु।
संवाददाता ज्ञातवान् यत् अस्मिन् प्रशिक्षणवर्गे न केवलं विशेषज्ञव्याख्यानानि, आदानप्रदानं, साझेदारी च अन्तर्भवति, अपितु स्थले एव भ्रमणस्य, शिक्षणस्य च व्यवस्था कृता पाठ्यक्रमस्य सामग्रीयां विमाननक्षेत्रे प्रमुखप्रौद्योगिकीनां उत्खननं, विन्यासः च अन्तर्भवति स्म, तथा च निम्न-उच्चतायां अर्थव्यवस्थायाः अन्तर्गतं नवीनविमानन-आपातकालीन-उद्धार-उपकरण-प्रौद्योगिकीनां विकासः उपलब्धयः परिवर्तनं तथा बौद्धिकसम्पत्त्याः विन्यासः, न्यून-उच्चतायां आर्थिक-उद्योगस्य पेटन्ट-विन्यासः तथा च अनुप्रयोग-विकास-संभावनाः इत्यादयः सर्वे उद्योगस्य सुप्रसिद्धैः विशेषज्ञैः विद्वांसैः च शिक्ष्यन्ते , अत्यन्तं अत्याधुनिकं ज्ञानं प्रौद्योगिकी च साझां कुर्वन्ति।
"सम्प्रति विमानन-उद्योगः अभूतपूर्वविकासस्य अवसरानां सामनां कुर्वन् अस्ति।" प्रौद्योगिकी इत्यादिषु सक्रियरूपेण प्रवर्धयति न्यून-उच्चतायां अर्थव्यवस्था विकासस्य व्यापकाः सम्भावनाः सन्ति। विमानन-उद्योगस्य मूल-प्रतिस्पर्धात्मकतायां सुधारं कर्तुं उच्च-प्रदर्शन-निर्माण-प्रौद्योगिकी महत्त्वपूर्णा अस्ति, अयं प्रशिक्षण-वर्गः उच्च-प्रदर्शन-निर्माण-प्रौद्योगिकी, बुद्धिमान्-निर्माण-निष्पादन-प्रणाली, तथा च डिजिटल-रूपान्तरणं, उन्नयनं च इत्यादिषु अत्याधुनिकक्षेत्रेषु गहन-चर्चाम् करिष्यति । न्यून-उच्चता-अर्थव्यवस्थायाः एकीकरणे उच्च-प्रदर्शन-निर्माण-प्रौद्योगिक्याः च केन्द्रीकरणं कृत्वा अधिक-उच्च-गुणवत्ता-व्यावसायिकानां संवर्धनार्थं नगरस्य विमानन-उद्योगस्य प्रचारः भविष्यति।
नगरीयबौद्धिकसंपदाकार्यालयस्य लोकसेवाविभागस्य निदेशकः गाओ क्षियाओजिंग् इत्यनेन उक्तं यत् बौद्धिकसम्पत्त्याः अधिकारः उद्यमानाम् मूलप्रतिस्पर्धायाः महत्त्वपूर्णः भागः अस्ति तथा च उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं प्रमुखः कारकः अस्ति। पूर्णं बौद्धिकसंपदासंरक्षणव्यवस्थां स्थापयित्वा एव उद्यमानाम् नवीनताजीवनशक्तिः उत्तेजितुं शक्यते तथा च वैज्ञानिकप्रौद्योगिकीसाधनानां सुचारुरूपान्तरणं सुनिश्चितं कर्तुं शक्यते “अस्मिन् प्रशिक्षणवर्गे बौद्धिकसम्पत्त्याः अधिकारस्य अनुप्रयोगविषये विशेषपाठ्यक्रमाः स्थापिताः सन्ति, येन अग्रे भविष्यति विमानन-उद्योगे उच्च-प्रदर्शन-निर्माण-प्रौद्योगिक्याः छात्राणां अवगमनं वर्धयति बौद्धिक-सम्पत्त्याः अधिकारस्य अवगमनं रक्षणं च ज्ञानस्य सम्मानस्य, नवीनतायाः वकालतस्य च उत्तमं वातावरणं निर्माति, अस्माकं नगरस्य विमानन-उद्योगस्य स्थायि-स्वस्थ-विकासाय च समर्थनं प्रदाति |.