समाचारं

एकः पुरुषः अवदत् यत् सः बुफे-भोजने अधिकं खादितवान् इति कारणेन सः भोजनालयात् बहिः कृतः।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग क्यूई

अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् हेलोङ्गजियाङ्ग-प्रान्तस्य डाकिङ्ग्-नगरस्य रङ्गु-रोड्-मण्डले एकः पुरुषः अधिकभोजनस्य शङ्कायाः ​​कारणात् बुफे-भोजनागारात् बहिः कृतः

अन्तर्जालस्य विडियो स्क्रीनशॉट्

अक्टोबर्-मासस्य २ दिनाङ्के तत्र सम्बद्धः व्यक्तिः लियू-महोदयेन पत्रकारैः उक्तं यत्, डाकिङ्ग्-नगरस्य रङ्गु-रोड्-मण्डले स्थिते हान्फू-पैलेस्-भोजनागारे एषा घटना अभवत् यतः सः बुफे-भोजने अधिकं खादितवान्, तस्मात् सः एकेन प्रभारी व्यक्तिना प्रेषितः भण्डारः ।

लियूमहोदयः अवदत् यत् सः अस्य भण्डारस्य नियमितग्राहकः अस्ति, भण्डारस्य कर्मचारिभिः सह परिचितः च अस्ति। प्रथमदिनाङ्के सायंकाले प्रायः ५ वादने यदा सः तस्य मित्रैः सह भोजनार्थं भोजनालयं गतः तदा ते एकां प्रभारी महिलां मिलितवन्तः, यया सः पूर्वं कदापि न मिलितवान् आसीत्, सा पञ्चवारं उत्तेजकस्वरेण तस्मै उक्तवती। तस्याः वचनेन च तस्य भोजनेन असन्तुष्टा इति ज्ञातम् । पञ्चमे समये अन्यपक्षः धनवापसीं दत्त्वा तस्य मित्राणां च भोजनं निरन्तरं कर्तुं न अस्वीकृतवान् । ततः सः मॉल-स्थले एकस्य तल-प्रबन्धकस्य समीपं गतः, परन्तु भण्डार-प्रबन्धकः निगूढः भूत्वा तस्य विषयस्य निवारणं कर्तुं न अस्वीकृतवान् ।

संवाददाता तत्र सम्बद्धस्य हान्फू-महलस्य भण्डारस्य सम्पर्कं कृतवान् । एकः महिला यः दूरभाषस्य उत्तरं दत्तवती सः अवदत् यत् सा एव व्यक्तिः अस्ति यः लियू महोदयेन सह वार्तालापं कृतवान् तथा च भण्डारस्य प्रभारी प्रासंगिकः व्यक्तिः अपि अस्ति। तस्य मते भण्डारः असीमितबुफे अस्ति, ग्राहकाः यत् इच्छन्ति तत् खादितुम् अर्हन्ति । यतः लियूमहोदयः भोजनार्थं गृहे अन्नकटोराम् आनयत्, तस्मात् सा अन्यपक्षं तस्य उपयोगं न कर्तुं स्मारयति स्म, "यदि भवन्तः तस्य उपयोगं न कुर्वन्ति तर्हि समाप्तम्" इति। तथा द्वयोः पक्षयोः मध्ये विग्रहः प्रवृत्तः ।

घटनासमये किं लियूमहोदयः महती भूखः आसीत् इति कारणेन निष्कासितः? बाओमहोदया प्रतिवदति स्म यत् सा तस्मिन् समये किञ्चित् उत्साहितः आसीत्, सम्यक् न व्यक्तवती स्यात् इति । सा किं उक्तवती, जनान् बहिः कृतवान् वा इति स्मर्तुं न शक्नोति स्म । परन्तु पश्चात् सा लियूमहोदयं प्रति क्षमायाचनां कृतवती । यतः सा अस्वस्थतां अनुभवति, तस्मात् सा अन्यं कञ्चित् विवरणेन सह पुनः आह्वानं कर्तुं प्रार्थयिष्यति । प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान् आसीत् ।

लियूमहोदयः व्याख्यातवान् यत् सः बहु खादति एव, एकं भोजनार्थं अपरं च अवशिष्टं कुण्डद्वयं प्रयुङ्क्ते । परन्तु सः भोजनं न अपव्ययितवान् इति सः घटनासमये अवदत्। नियमितग्राहकत्वात् सः मेजस्य शोधनार्थं स्वस्य चीरमपि आनयत् । यतः प्रभारी व्यक्तिस्य एतादृशी दुर्वृत्तिः आसीत्, तस्मात् सः आशां कृतवान् यत् भण्डारस्य स्वामी क्षमायाचनां करिष्यति, परन्तु सः तत् कर्तुं न शक्तवान् सः अधुना "12315" इति हॉटलाइनं कृत्वा तत् निवेदितवान्।

द्वितीयदिने यस्मिन् मॉलस्य कर्मचारिणः यत्र सम्बद्धः भण्डारः आसीत् तस्मिन् कर्मचारिभिः पत्रकारैः उक्तं यत् यत्र भण्डारः अस्ति तस्य तलस्य प्रभारी व्यक्तिः विषयं सम्पादयति, उभयपक्षयोः वार्तायां साहाय्यं करोति च।