नवीन चीनस्य नवीनयात्रायाः प्रशंसा |
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७५ वर्षाणि उतार-चढावः, ७५ वर्षाणि प्रचण्डपरिवर्तनानि।
गुइझोउ पावर ग्रिड् इत्यस्य पीढी परं पीढी जनाः स्वस्य मूल आकांक्षां न विस्मरन्ति तथा च स्वस्य मिशनं मनसि स्थापितवन्तः, येन गुइझोउ पावर ग्रिड् आद्यतः, लघुतः बृहत्तः, दुर्बलतः सशक्तं यावत्, विकासे वर्धमानं नवीनतायां च वर्धमानं, शक्तिं निर्माय ग्रिड् सुदृढतरं तथा च डिजिटलप्रौद्योगिक्याः उच्चगुणवत्तायुक्तं गहनं च अनुप्रयोगं प्रदातुं।
विद्युत् क्रमेण लघु-लघु-प्रकाशात् एकस्मिन् तेजस्वी-सागरे परिणमति स्म, येन गुइझोउ-नगरस्य आर्थिकसामाजिकविकासस्य मार्गः प्रशस्तः अभवत्, सहस्राणि रङ्गिणः गुइझोउ-प्रकाशाः च प्रकाशिताः
चीनस्य दक्षिणीविद्युत्जालस्य गुइझोउ लिउपान्शुई विद्युत् आपूर्ति ब्यूरो इत्यस्य कर्मचारिभिः सम्पूर्णस्य ५०० केवी सिन्पु रेखायाः निरीक्षणं स्वीकृतिः च कृता। वाङ्ग फी द्वारा चित्रितम्
मुख्यविद्युत्जालस्य तथा नगरीयग्रामीणविद्युत्जालस्य समन्वितविकासः
शक्तिशाली शक्ति गारण्टी
शरदऋतुस्य आरम्भे कियन्क्सिनान्-प्रान्तस्य ज़िंग्रेन्-नगरस्य बेलिंग्-नगरे ३०० तः अधिकाः श्रमिकाः ऊर्जायाः पूर्णाः आसन्, यन्त्राणां गर्जनं, इस्पात-चतुष्कोण-कटनस्य ध्वनिः च परस्परं सम्बद्धः आसीत्, येन ५०० केवी-रेन्यी-विद्युत्-सञ्चार-परिवर्तन-परियोजनायाः निर्माणं त्वरितम् अभवत् .
तस्मिन् एव काले ३०० किलोमीटर् अधिकं दूरे स्थिते ज़ुन्यी-नगरस्य युकिङ्ग्-मण्डले स्थिते सिन्झाई-ग्रामे अपि अनेके विद्युत्-कर्मचारिणः १० किलोवोल्ट-युमान-रेखा-टोङ्गमुपिङ्ग-सार्वजनिक-परिवर्तकं नूतनेन प्रतिस्थापयन्ति स्म, १०० किलोवोल्ट्- एम्पीयर ट्रांसफार्मर 200 केवीए यावत् उन्नयनं कृत्वा ऋतुकाले अतिभारसमस्यायाः पूर्णतया समाधानं कृतम्।
इदं विशालं लघु च निर्माणदृश्यं मुख्यविद्युत्जालस्य नगरीयग्रामीणविद्युत्जालस्य च समानान्तरविकासस्य सजीवप्रतिरूपम् अस्ति, अद्यत्वे च गुइझोउ-नगरे निरन्तरं मञ्चितं भवति
परन्तु न्यूचीन-देशस्य स्थापनायाः आरम्भे गुइझोउ-नगरे अद्यापि विद्युत्जालं न स्थापितं आसीत्, तस्मात् सः "दरिद्र-श्वेतयोः" अवस्थायां आसीत् । अस्य कृते विगत ७५ वर्षेषु गुइझोउ पावर ग्रिड् इत्यनेन विद्युत् आधारभूतसंरचनायाः निर्माणं त्वरितम् अभवत्, येन विद्युत् जालस्य सुरक्षितसञ्चालनं विश्वसनीयं विद्युत् आपूर्तिः च सर्वोच्चप्राथमिकता कृता अस्ति मुख्यविद्युत्जालस्य नगरीयग्रामीणविद्युत्जालस्य च समन्वयं कृतवान्, तथा च नूतनव्यापक ऊर्जा आधाराणां निर्माणं त्वरितवान् , मुख्यशरीररूपेण नूतनशक्तियुक्तस्य नूतनविद्युत्प्रणाल्याः निर्माणं त्वरितवान्, जनानां उत्तमजीवनस्य च दृढं गारण्टीं प्रदत्तवान्
चीनस्य दक्षिणीयविद्युत्जालस्य गुइझोउ विद्युत्जालकम्पनीयाः "पार्टी कमाण्डोदलः" ट्रांसफार्मर्-स्थापनं कुर्वन् अस्ति । फोटो चेन् जु द्वारा
विगत ७५ वर्षेषु गुइझोउ-नगरस्य विद्युत्जालस्य उन्नतिः निरन्तरं भवति ।
१९५८ तमे वर्षे गुइझोउ-नगरस्य ३५ केवी-विद्युत्-जालस्य निर्माणं जातम्, १९७८ तमे वर्षे २२० केवी-विद्युत्-जालस्य निर्माणं जातम्;
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं गुइझोउ-नगरस्य विद्युत्जालस्य बृहत्-परिमाणस्य विकासस्य प्रवृत्तिः दर्शिता अस्ति । २०२२ तमे वर्षे २२० केवी विद्युत्जालं पूर्णं काउण्टी-कवरेजं प्राप्स्यति । २०२३ तमे वर्षे "त्रीणि क्षैतिजानि, द्वौ संयोजनौ, एकं केन्द्रं च" ५०० केवी लक्ष्यजालं पूर्णतया सम्पन्नं भविष्यति ।
चीनदक्षिणविद्युत्जालस्य गुइझोउ विद्युत्जालकम्पनीयाः कर्मचारिणः अतिभारितस्य ट्रांसफार्मरस्य स्थाने अन्यस्य स्थानान्तरणं कृतवन्तः । फोटो चेन् जु द्वारा
विगत ७५ वर्षेषु गुइझोउ-नगरे ग्रामीणविद्युत्-उपभोगः अधिकाधिकं उत्तमः अभवत् ।
गुइझोउ-नगरे ग्रामीणविद्युत्-उपभोगः १९५० तमे वर्षे आरब्धः । १९८६ तमे वर्षे “काउण्टीविद्युत्करणम्”, १९९९ तमे वर्षे “टाउनशिपविद्युत्करणम्”, २००३ तमे वर्षे नगरीयग्रामीणनिवासिनां कृते “समानं विद्युत्जालं समानं मूल्यं च”, २००७ तमे वर्षे “प्रत्येकग्रामविद्युत्करणम्”, २००९ तमे वर्षे “प्रत्येकगृहविद्युत्करणम्” च अनुभवित्वा, इन् २०१९ तमे वर्षे वयं नूतनस्तरं प्राप्नुमः तथा च अवगच्छामः यत् प्रान्ते नगर-नगर-आधारेण सर्वे ग्रामीण-विद्युत्-उपभोग-सूचकाः राष्ट्रिय-मानकान् अतिक्रमयिष्यन्ति |.
गुइझोउ विद्युत् जालस्य ७५ वर्षेषु मुख्यं विद्युत् जालम्, "धमनी" इति रूपेण, बृहत्तरं बृहत्तरं च जातम्, वोल्टेजस्तरः अधिकः अधिकः, अधिकविश्वसनीयः, अधिकविश्वसनीयः च जातः, यथा नगरीयग्रामीणविद्युत्जालम् केशिका", सूक्ष्मताभ्यः विशालं जगत् यावत् विस्तारितः अस्ति। , गहनतरं व्यापकतरं च। गुइझोउ-नगरस्य उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य सहायार्थं तौ "हस्तं हस्तेन" कार्यं कुर्वतः ।
सशक्तविद्युत्जालस्य सह गुइझोउ-नगरस्य विद्युत्-उत्पादन-स्थापितायाः क्षमतायाः लीपफ्रॉग्-विकासः अस्ति । गुइझोउ विद्युत् विद्युत् उद्योग संघस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते अस्य प्रान्तस्य स्थापिता विद्युत् उत्पादनक्षमता ८८.९९ मिलियन किलोवाट् यावत् अभवत्, यत् न्यू चीनस्य स्थापनायाः आरम्भस्य तुलने २९,००० गुणाधिकं वृद्धिः अभवत्
अङ्कीकरणं प्रौद्योगिकी च नवीनतायाः विकासस्य च नेतृत्वं करोति
नूतनविद्युत्गुणवत्तायाः उत्पादकता दिने दिने वर्धमाना अस्ति
गुइआन्-नगरे गुइझोउ-विद्युत्-जालस्य बुद्धिमान्-सञ्चालन-केन्द्रस्य निगरानीय-कक्षे यदा "एक-बटन-उड्डयनम्" इति आदेशः दबावः भवति तदा ड्रोन् विद्युत्-जाल-कर्मचारिणां दूरस्थ-सञ्चालनस्य अन्तर्गतं रेखा-निरीक्षण-कार्यं आरभते प्रत्यागतानां आँकडानां आधारेण एआइ स्वयमेव एल्गोरिदम् इत्यस्य माध्यमेन २१ प्रकारस्य दोषाणां पहिचानं करोति यत् विद्युत्जालस्य सुरक्षितं स्थिरं च संचालनं सुनिश्चितं करोति ।
गुइझोउ पावर ग्रिड् इत्यस्मिन् संचरणरेखानां कृते ड्रोन्-इत्यस्य "एक-क्लिक्-उड्डयनस्य" स्वसेवानिरीक्षणस्य अनन्तरं प्रान्तस्य ४९,००० किलोमीटर्-पर्यन्तं १७०,००० आधार-गोपुरस्य दैनिक-निरीक्षणस्य, परिपालनस्य च सामान्य-स्थितिः अस्ति १५०% वर्धितः अस्ति ।
गुइझोउ पावर ग्रिड् इत्यस्य प्रथमं बुद्धिमान् पायलट् उपकेन्द्रं - टोङ्गरेन् २२० केवी ताइपिङ्ग् उपकेन्द्रं - टोङ्गरेन् इत्यत्र नूतनपीढीयाः ५जी बुद्धिमान् रोबोट् २८ उच्च-सटीक-संवेदकैः उच्च-परिभाषा-कैमराणां ४ सेट् च सुसज्जितः अस्ति, यत्र इन्फ्रारेड् तापमानमापनं, इमेज एल्गोरिदम्-परिचयः इत्यादिभिः सह functions , "स्वचालितनिरीक्षणं + बुद्धिमान् विश्लेषणं + जोखिमस्तरं + निपटानयोजना" इत्यस्य एकीकृतसञ्चालनं पूर्णं कर्तुं मैनुअलकार्यस्य स्थाने
"निर्देशान् प्राप्तुं आरभ्य कार्यं सम्पन्नं कर्तुं यावत् बुद्धिमान् रोबोट् केवलं ५० मिनिट् यावत् समयं लभते।" पूर्वं निरीक्षणं कृत्वा तस्य महती न्यूनता अभवत् ।
अद्यत्वे गुइझोउ-नगरे ३१३ स्मार्ट-उपकेन्द्राणि सन्ति, उपकेन्द्रनिरीक्षणस्य "मशीनप्रतिस्थापनस्य" दरः ५०% अधिकं प्राप्तवान्, येन व्यापकरूपेण वितरितानां दीर्घदूरस्थानां च संचालनस्य, अनुरक्षणस्य च समस्यानां प्रभावी समाधानं जातम्
विगत ७५ वर्षेषु विद्युत्रेखानां उपकेन्द्राणां च संचालनं, परिपालनं च द्वयोः अपि हस्तपुस्तिकातः सूचनाकरणं, डिजिटाइजेशनं, अधुना च बुद्धिमत्तापर्यन्तं गहनं परिवर्तनं जातम्, येन नूतनविद्युत् उत्पादकताविकासाय सजीवः पादटिप्पणी अभवत्
चीनस्य दक्षिणीविद्युत्जालस्य गुइझोउ ज़ुन्यी विद्युत् आपूर्ति ब्यूरो इत्यस्य बुद्धिमान् कार्यवर्गे कर्मचारी बुद्धिमान् संचालनसमर्थनप्रणाल्या (उपकेन्द्रस्य) माध्यमेन उपकेन्द्रनिरीक्षणस्य स्थितिं परीक्षन्ते फोटो लांग डिंगिन् द्वारा
अस्मिन् क्रमे प्रौद्योगिक्याः शक्तिः अपि प्रदर्शिता भवति ।
शीतकाले संचरणरेखानां हिमलेपनं गुइझोउ पावर ग्रिड् इत्यस्य समक्षं सर्वाधिकं चुनौती अस्ति । २००८ तमे वर्षे तीव्रहिम-आपदायाः अनन्तरं चीन-दक्षिण-विद्युत्-जाल-निगमस्य नेतृत्वे गुइझोउ-विद्युत्-जालस्य उपयोगः हिम-विरोधी-प्रौद्योगिक्याः गहन-संशोधनार्थं पायलट्-रूपेण कृतः, तथा च क्रमशः "सटीक-वर्तमान-नियन्त्रित-डीसी-हिम-गलन-प्रौद्योगिक्याः" निवारणं कृतम् तथा उपकरणानां श्रृङ्खला" तथा "dc हिमगलनयन्त्रसमतुल्यपरीक्षा" "पर्वतक्षेत्रेषु संचरणरेखासु हिमआच्छादनस्य सटीकनिरीक्षणम्" इत्यादिभिः प्रौद्योगिकयः संचरणरेखासु हिमस्य आच्छादनस्य विश्वसमस्यायाः सफलतया समाधानं कृतवन्तः
अधुना यदा पुनः शिशिरवृष्टिः, हिमपातः, हिमपातः च आगच्छति तदा गुइझोउ पावर ग्रिड्-जनाः तत् सहजतया गृहीतवन्तः ।
मियाओ-डोङ्ग-ग्रामेषु अग्नि-खतराणां प्रभावीरूपेण निवारणं गुइझोउ-विद्युत्-जाल-जनानाम् अग्रे अन्यत् आव्हानं वर्तते ।
अतः "शक्ति-अङ्गुलिचिह्नम्" इति प्रौद्योगिकी अस्तित्वं प्राप्तवती ।
किआन्डोङ्गननप्रान्तस्य लेइशान-मण्डलस्य क्षिजियाङ्ग-नगरस्य किआन्हु-मियाओ-ग्रामे होटेल्-निजीगृहेषु, दुकानेषु च "पावर-अङ्गुलिचिह्न"-प्रौद्योगिक्याः ३६३ सॉकेट्-समूहाः स्थापिताः, परीक्षणं च कृतम् अस्ति
साधारणसॉकेटात् भिन्नं, एतत् विद्युत्जालस्य संचालनसाधनेन त्यक्तस्य वर्तमानस्य, चरणस्य, हार्मोनिकस्य इत्यादीनां सुरागस्य माध्यमेन उपकरणस्य प्रकारं, मापदण्डं, स्थितिं, अन्यलक्षणं च चिन्तयितुं शक्नोति, तथा च खतरनाकविद्युत्साधनानाम् अन्वेषणं नियन्त्रणं च कर्तुं शक्नोति तथा च अग्निप्रकोपात् पूर्वं विद्युत्व्यवहारः विद्युत्घटना च एकस्मिन् सेकेण्डे उपकरणप्रकारं गुप्तसंकटं च, एकघण्टे उपकरणमापदण्डं, एकसप्ताहे च उपयोक्तृणां विद्युत्प्रयोगाभ्यासं चिन्वितुं शक्नुवन्ति, तस्मात् सक्रिय अग्निनिवारणं विद्युत् अग्निनिवारणं च साक्षात्करोति
wangmo काउण्टी, qianxinan प्रान्त में हेटिंग फोटोवोल्टिक विद्युत स्टेशन। फोटो लु गुआनवेन् द्वारा
हरितविकासस्य प्रवर्धनस्य पालनम् कुर्वन्तु
नूतनशक्तिव्यवस्थायाः आकारः आकारं ग्रहीतुं आरब्धः अस्ति
अस्मिन् वर्षे मे-मासस्य अन्ते यावत् प्रान्तस्य नूतना ऊर्जा-स्थापिता क्षमता २ कोटि-किलोवाट्-अधिका अभवत्, यत् प्रान्तस्य नियमित-स्थापित-क्षमतायाः ३०.४% भागं भवति, जलविद्युत्-शक्तिं अतिक्रम्य गुइझोउ-नगरस्य विद्युत्-जालस्य द्वितीयः बृहत्तमः विद्युत्-स्रोतः अभवत्
२०११ तमे वर्षे प्रथमस्य पवन-टरबाइनस्य आरम्भात् आरभ्य गुइझोउ-नगरस्य विद्युत्-आपूर्ति-संरचनायाः पारम्परिक-"जल-अग्नि-परस्पर-सहायता"-तः "जल-अग्नि-पवन-सौर-ऊर्जा-भण्डारण"-बहु-ऊर्जा-पर्यन्तं परिवर्तनस्य साकारीकरणाय १३ वर्षाणि यावत् समयः अभवत् पूरक इति ।
अस्य सङ्गमे गुइझोउ-विद्युत्जालसंयोजनचैनलस्य प्रबलनिर्माणं भवति । "त्रयः क्षैतिजाः, द्वौ सम्बद्धौ, एकं केन्द्रं च" ५०० केवी-जालस्य उपरि अवलम्ब्य, पश्चिमे गुइझोउ-नगरे वायु-सौर-स्वच्छ-ऊर्जायाः संचरणार्थं विशालं मार्गं उद्घाटितवान्, यत् बृहत्-परिमाणेन नूतन-ऊर्जा-प्रवेशस्य, संचरणस्य च आवश्यकतां पूरयति western guizhou, प्रभावीरूपेण नवीन ऊर्जायाः ग्रिड्-सम्बद्धस्य विद्युत्-उत्पादनस्य सहायतां कुर्वन्, तथा च प्रभावीरूपेण सुनिश्चितं करोति अस्माकं प्रान्ते नवीन-ऊर्जा-विद्युत्-उत्पादनस्य उपयोगस्य दरः अनेकवर्षेभ्यः क्रमशः ९९% अतिक्रान्तः अस्ति
२०२४ तमस्य वर्षस्य अन्ते गुइझोउ पावर ग्रिड् इत्यनेन पश्चिमे ३० मिलियन किलोवाट् नूतनं ऊर्जासंचरणमार्गं निर्मितं भविष्यति, ४० मिलियन किलोवाट् अधिकं नवीन ऊर्जा स्थापिता क्षमता योजितं भविष्यति, तथा च ३० मिलियन किलोवाट् नूतन ऊर्जा भण्डारणं कृत्वा स्थानीय उपभोगं पूरयितुं शक्यते स्वच्छ ऊर्जा।
नवीन ऊर्जायाः तीव्रविकासस्य सामनां कुर्वन् गुइझोउ पावर ग्रिड् सक्रियरूपेण नूतनानां चुनौतीनां प्रतिक्रियां ददाति ।
शक्तिप्रेषणं अधिकं सटीकं नियन्त्रणीयं च भवति । नवीन ऊर्जाविद्युत् उत्पादनस्य व्यत्यस्तं अस्थिरं च लक्षणं दृष्ट्वा गुइझोउ पावर ग्रिड् इत्यनेन अवलोकनीयं, अवलोकनीयं, नियन्त्रणीयं च नवीनं ऊर्जां एकीकृत्य एकं व्यापकं अनुप्रयोगमञ्चं निर्मितम् अस्ति पवनशक्तिः प्रकाशविद्युत् च अल्पकालिकपूर्वसूचनायाः सटीकता अधिकतया वर्धिता अस्ति ७५% तथा ८५%, नूतन ऊर्जायाः परिष्कृतप्रेषणस्य आधारं प्रदाति संचालनं दृढं समर्थनं प्रदाति । तस्मिन् एव काले कियन्क्सिनान्-प्रान्तस्य पायलट्-परियोजनारूपेण उपयोगेन, सर्वेषां नवीनानाम् कृते पर्याप्तं नियन्त्रणीयं व्यवस्थितं च विद्युत्-उत्पादनं प्राप्तुं प्रान्तीय-स्तरीयं “जलं, अग्निः, दृश्यं, सौरं च” एजीसी (स्वचालित-विद्युत्-उत्पादन-नियन्त्रणम्) सहकारि-नियन्त्रण-प्रणाली निर्मितवती जालपुटेन सह सम्बद्धाः ऊर्जास्थानकानि।
ग्रामीणवितरितप्रकाशविद्युत्विकासाय प्रदर्शनं भवति । चीनस्य दक्षिणीयविद्युत्जालस्य शून्यसमीपस्य कार्बनप्रदर्शनक्षेत्रे याङ्गचाङ्ग-नगरस्य नामुग्रामे गुइझोउ-विद्युत्-जालेन पूर्णतया वितरितं स्मार्ट-जालं निर्मितम् अस्ति, यत्र कुशल-उपयोगं प्रवर्धयितुं नवीन-ऊर्जा, ऊर्जा-भण्डारणं, चार्जिंग-ढेरं, अन्य-ऊर्जा-रूपं च गहनतया एकीकृतम् अस्ति of rural energy and clean development इत्यनेन namucun इत्यस्य प्रकाशविद्युत् उपभोगक्षमता 30% अधिकं वर्धयितुं साहाय्यं कृतम्, येन बृहत्-परिमाणेन वितरित-नवीन-ऊर्जा-प्रवेशस्य आवश्यकताः पूर्यन्ते तथा च ग्रामीण-उत्पादनस्य जीवनस्य च विद्युत्करणम्। वर्तमान समये पन्झौ, जियुन्, वाङ्गमो, लिउझी, मेइटान्, पिंगटाङ्ग इत्यादिषु स्थानेषु प्रासंगिकप्रौद्योगिकीनां प्रचारः, प्रयोगः च कृतः अस्ति ।
"माइक्रोग्रिड्" इत्यस्य विकासे पदानि गृहीताः सन्ति । गुइझोउ प्रान्ते प्रथमं एकीकृतं प्रकाशविद्युत्भण्डारणं चार्जिंगप्रदर्शनं च चार्जिंगस्थानकं जङ्गीनगरस्य समानान्तरेण अथवा पृथक्करणेन संचालितुं शक्यते storage photovoltaic power generation इति एकघण्टे पूर्णतया चार्जं कर्तुं शक्यते तथा च १० तः १२ काराः चार्जं कर्तुं शक्यते, शेषशक्तिः अन्तर्जालस्य प्रवेशाय च उपयोक्तुं शक्यते
लेखक झांग क्यूई वू youkang long dingjin
सम्पादक जिया पेंग
द्वितीय उदाहरण वांग हाओ
तृतीयः परीक्षणः वाङ्ग यालिंगः