समाचारं

१९७९ तः २०२३ पर्यन्तं विश्वस्य आर्थिकवृद्धौ मम देशस्य वार्षिकं औसतं योगदानं विश्वे प्रथमस्थानं प्राप्तवान् ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १ अक्टोबर् (रिपोर्टर पान जी) राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन अद्यैव चीनगणराज्यस्य विगत ७५ वर्षेषु आर्थिकसामाजिकविकासस्य उपलब्धीनां विषये प्रतिवेदनानां श्रृङ्खला प्रकाशिता प्रभावः बहुधा वर्धितः अस्ति। १९७९ तः २०२३ पर्यन्तं मम देशस्य अर्थव्यवस्था ८.९% औसतवार्षिकदरेण वर्धिता, यत् तस्मिन् एव काले विश्वस्य अर्थव्यवस्थायाः ३% औसतवृद्धिदरात् बहु अधिकम् आसीत्, विश्वस्य आर्थिकवृद्धौ मम देशस्य औसतवार्षिकयोगदानं २४.८% आसीत्, प्रथमस्थाने आसीत् लोके ।
न्यू चीनस्य स्थापनायाः आरम्भे अस्माकं देशस्य आर्थिकमूलं अतीव दुर्बलम् आसीत्, तस्य आर्थिकपरिमाणं च १९५२ तमे वर्षे अस्माकं देशस्य सकलघरेलूत्पादं (gdp) केवलं ३० अरब अमेरिकीडॉलर् आसीत् । १९७८ तमे वर्षे मम देशस्य सकलराष्ट्रीयउत्पादः १४९.५ अब्ज अमेरिकीडॉलर् यावत् वर्धितः, यत् विश्वस्य अर्थव्यवस्थायाः १.७% भागः अभवत् । सुधारस्य उद्घाटनस्य च अनन्तरं मम देशस्य आर्थिकसमुच्चयः निरन्तरं विस्तारं प्राप्नोति, २०२३ तमे वर्षे १७.८ खरब अमेरिकीडॉलर् यावत् अभवत्, यत् विश्वस्य कुलस्य १६.९% भागं भवति, विश्वे द्वितीयस्थानं प्राप्तवान्
आर्थिकसमुच्चयेन यद्यपि लीपफ्रॉग् विकासः प्राप्तः तथापि तस्य वैज्ञानिकप्रौद्योगिकीबलं नवीनताक्षमता च महती उन्नतिः अभवत् सुधारस्य, उद्घाटनस्य च अनन्तरं यथा यथा बौद्धिकसम्पत्त्याः व्यवस्था आद्यतः विकसिता क्रमेण च उन्नतिः अभवत् तथा तथा मम देशस्य ज्ञानस्य उत्पादनं तीव्रगत्या वर्धते स्म १९८५ तमे वर्षे मम देशे आविष्कारस्य पेटन्ट-अनुरोधानाम् संख्या ८,५५८ आसीत्, २०११ तमे वर्षे विश्वे प्रथमस्थानं प्राप्य ५२६,००० यावत् अभवत् । २०२२ तमस्य वर्षस्य अन्ते मम देशस्य आविष्कारस्य पेटन्ट-अनुरोधाः १६.९ मिलियनं यावत् अभवन्, विश्वे प्रथमस्थानं प्राप्तवन्तः पीसीटी-अन्तर्राष्ट्रीय-पेटन्ट-अनुरोधानाम् संख्या चतुर्वर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्तवती अस्ति
विदेशीय-आर्थिक-व्यापारस्य दृष्ट्या १९५० तमे वर्षे मम देशस्य कुल-आयात-निर्यात-वस्तूनि केवलं १.१ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि एव आसन्, यत् विश्वस्य कुलस्य ०.९% भागः आसीत् सुधारस्य उद्घाटनस्य च अनन्तरं मम देशस्य मालविदेशव्यापारः त्वरितविकासस्य कालखण्डे प्रविष्टः अस्ति । १९९९ तमे वर्षे मम देशस्य कुलवस्तूनाम् आयातनिर्यासः ३६०.६ अब्ज अमेरिकीडॉलर् यावत् अभवत्, २००९ तमे वर्षे चीनस्य कुलवस्तूनि आयातनिर्यासः २,२०७.५ अब्ज अमेरिकीडॉलर् यावत् अभवत्, विश्वे द्वितीयस्थानं प्राप्तवान् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य मालव्यापारस्य कुलआयातनिर्यातमात्रायां विश्वे तस्य श्रेणी च अधिकं सुधारः अभवत् २०१३ तमे वर्षे मम देशः मालव्यापारे विश्वस्य बृहत्तमः देशः अभवत् २०२३ तमे वर्षे मम देशस्य कुलम् आयात-निर्यात-माल-व्यापारस्य कुलम् ५.९ खरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यत् विश्वस्य कुलस्य १२.४% भागं भवति, यत् सप्तवर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्नोति
सेवाव्यापारे अपि पृथिवीकम्पनं परिवर्तनं जातम् अस्ति । चीनगणराज्यस्य स्थापनायाः आरम्भिकाले मम देशस्य सेवाव्यापारः प्रायः शून्यः एव आसीत् । १९८२ तमे वर्षे मम देशस्य सेवाव्यापारस्य कुल आयातनिर्यातः ४.६९ अब्ज अमेरिकीडॉलर् आसीत्, विश्वे ३४ तमे स्थाने आसीत् । चीनदेशस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशस्य सेवाव्यापारस्य परिमाणं निरन्तरं विस्तारितम् अस्ति । २०२३ तमे वर्षे मम देशस्य सेवाव्यापारस्य कुल आयातनिर्यातः ९३३.१ अब्ज अमेरिकीडॉलर् यावत् भविष्यति, विश्वे चतुर्थस्थानं प्राप्स्यति ।
प्रतिवेदन/प्रतिक्रिया