वुशान् प्लाजा इत्यस्मिन् "तिआन्फेङ्ग मेला" इत्यस्य अन्यः स्तम्भः अस्ति, अपि च भवन्तः रियायती मूल्येषु काराः, गृहसाधनाः च क्रेतुं शक्नुवन्ति ।
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् राष्ट्रदिवसस्य अवकाशे यदि भवान् स्वादिष्टभोजनं, मज्जनं, शॉपिङ्ग् च युक्तं स्थानं अन्वेष्टुम् इच्छति तर्हि वुशान् प्लाजा-नगरम् आगच्छतु । ७ अक्टोबर् पर्यन्तं नागरिकानां पर्यटकानां च सर्वाणि आवश्यकतानि पूर्तयितुं अत्र "टियान्फेङ्ग् संग्रहस्य" "एकादश प्रमुखसङ्ग्रहाः" सन्ति ।
तदतिरिक्तं अक्टोबर्-मासस्य प्रथमदिनात् तृतीयदिनपर्यन्तं "तियानफेङ्गजी" इत्यनेन उपभोगं प्रवर्तयितुं वाहनानां गृहोपकरणानाम् च व्यापार-क्रियाकलापः आरब्धः । उपभोक्तृणां धनं रक्षति।
मेट्रो लाइन् ७ इत्यस्मिन् वुशान् स्क्वेर् स्टेशनस्य एग्जिट् डी इत्यस्मात् बहिः आगत्य गृहसामग्रीभिः, कारैः च पूरितानां बूथानां पुरतः जनानां नित्यं प्रवाहः आसीत्
स्थले १७ गृहउपकरणस्य स्तम्भाः सन्ति, येषु रेफ्रिजरेटर्, वाशिंग मशीन्, टीवी, वातानुकूलकं, सङ्गणकं, जलतापकं, गृहस्य चूल्हं, रेन्ज हुड् च इत्यादीनां गृहोपकरणानाम् ८ वर्गाः सन्ति
अवगम्यते यत् आयोजनस्य रियायतीमूल्यानां आनन्दं प्राप्तुं अतिरिक्तं, ये उपभोक्तारः स्थले एव क्रयणं कुर्वन्ति, ते प्रथमस्तरस्य ऊर्जादक्षतायाः, द्वितीयस्तरस्य ऊर्जादक्षतायाः च उत्पादानाम् कृते क्रमशः विक्रयमूल्यस्य २०%, १५% च विशेषसहायताम् अपि आनन्दयितुं शक्नुवन्ति गृहउपकरणव्यापार-अनुदान-विनियमानाम् अनुसारं समानप्रकारस्य उत्पादानाम् अधिकतमं एकं वस्तु अनुदानं दातुं शक्यते, 2,000 युआनपर्यन्तं। आयोजने भागं गृह्णन्तः उपभोक्तारः १६,००० युआन् यावत् गृहोपकरणसहायतां प्राप्तुं शक्नुवन्ति ।
"शरदस्य कैरोल्स्" इति विषयेण सह भव्यबाजारकार्यक्रमे चत्वारि प्रमुखाः श्रेणयः सन्ति: "प्राच्यसौन्दर्यशास्त्रम्", "सांस्कृतिकं रचनात्मकं च हस्तशिल्पं", "प्राकृतिकदृश्यानि" तथा "स्वादयुक्तानि भोजनानि", नागरिकानां पर्यटकानां च कृते उपभोगविकल्पानां धनं आनयति .
विपण्यं गन्तुं बहवः उपायाः सन्ति यथा, हस्तशिल्पकार्यशालायां यत् घण्टायाः परितः उद्घाटितं भवति, तत्र भवन्तः विविधानि अद्वितीयहस्तशिल्पपाठ्यक्रमाः अनुभवितुं शक्नुवन्ति । नवीनसूक्ष्म-परिदृश्य-निर्माणं वा उष्णं च चिकित्सां कुकी-बेकिंगं वा, इच्छुकाः नागरिकाः पर्यटकाः च स्वस्य हृदयस्य सन्तुष्टिं यावत् तस्य प्रयोगं कर्तुं शक्नुवन्ति ।
हस्तशिल्पकार्यशालायाः एकस्मिन् पार्श्वे कलाकारानां कृते आरक्षितः तियानफेङ्ग् मञ्चः अस्ति । दिने लोकप्रियं वाद्यं गायनं च, बैण्ड्-प्रदर्शनं, क्लब-नृत्य-सङ्गीतं... विविधाः सङ्गीतशैल्याः नागरिकाः पर्यटकाः च ये द्रष्टुं स्थगयन्ति, ते अस्मिन् क्षणे सङ्गीतस्य मध्ये निमग्नाः भूत्वा जीवनस्य आनन्दं लब्धुं शक्नुवन्ति |.
सायंकाले तियानफेङ्ग-मञ्चः नर्तकानां गृहस्थलं भवति, प्रतिदिनं चीनीय-नृत्यः, ये नॉस्टेलजिया-अनुरागयोः मिश्रणं कुर्वन्ति, चतुष्कोण-नृत्यानि च प्रतिदिनं उत्साहपूर्ण-ढोलक-स्पन्दनानां अधीनं, मञ्चे अपि च बहिः च भवन्ति हृदयं यथावत् मुक्तुं शक्नुवन्ति।