समाचारं

वर्षस्य सर्वाधिकप्रतीक्षितः मुक्केबाजीक्रीडा आरभ्यते एव अपराजितयोः मुक्केबाजयोः कः पतति?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य १२ दिनाङ्के २०२४ तमे वर्षे व्यावसायिक-मुक्केबाजी-क्रीडायां सर्वाधिकं प्रतीक्षितः मेलः सऊदी-अरब-देशस्य रियाद्-नगरे आरभ्यते । तस्मिन् समये wbc/ibf/wbo लघुभारविश्वमुक्केबाजीविजेता आर्तुर् बेटरबियवः wba लघुभारविश्वमुक्केबाजीविजेता दिमित्री बिवोल् इत्यनेन सह एकीकरणयुद्धं करिष्यति यथा यथा क्रीडा उल्टागणनायां प्रविशति, अधुना मुक्केबाजः स्वयं अनेके च अन्तःस्थैः सार्वजनिकरूपेण स्वमतानि प्रकटितवन्तः .
बिवोल् अवदत्, “अहं निर्विवादः विश्वमुक्केबाजीविजेता भवितुम् इच्छामि, अहम् अस्मिन् स्तरे उत्तमयोद्धाभिः सह युद्धं कर्तुम् इच्छामि, एतत् मम लक्ष्यं सर्वदा अस्ति, बेटरबियवस्य च अस्मिन् स्तरे अन्ये सर्वे सुवर्णमेखलाः सन्ति ” इति
बेटरबियवः अपि स्ववचनेषु एतादृशान् विचारान् प्रकाशितवान् यत्, "अहं उत्तमक्रीडकैः सह स्पर्धां कर्तुम् इच्छामि। अहं १७५ पाउण्ड् (लघुभारवजनं) एकीकृत्य, ततः कदाचित् उन्नयनस्य विषये विचारं कर्तुम् इच्छामि।
बेटरबिएव
यदा मीडिया तम् पृष्टवती यत् बिवोल् उत्तमः क्रीडकः अस्ति वा इति तदा बेटरबियवस्य उत्तरं किञ्चित् आश्चर्यजनकम् आसीत् यत् "अहं न जानामि, अहं तं बहु सम्यक् न जानामि। अहं केवलं जानामि यत् मम अद्यापि सुधारस्य स्थानं वर्तते।
अयं क्रीडा मूलतः अस्मिन् वर्षे जूनमासस्य प्रथमदिनाङ्के निर्धारिता आसीत् यतः बेटरबियवः प्रशिक्षणकाले स्वस्य मेनिस्कसस्य चोटं कृतवान्, तथापि क्रीडायाः स्थगनेन बहिः जगतः ध्यानं दुर्बलं न जातम् अधिकांशजनानां मतं यत् वर्तमानव्यावसायिकमुक्केबाजीजगति एतादृशं समानरूपेण मेलयुक्तं क्रीडकयुगलं प्राप्तुं कठिनम् अस्ति ।
बिवोल् इत्यस्य सम्प्रति २३ युद्धेषु १२ केओ सन्ति, बेटरबियवस्य २० युद्धेषु २० केओः सन्ति, व्यावसायिकमुक्केबाजीक्षेत्रे शीर्षस्थाः खिलाडयः दृष्ट्वा सः एव अस्ति । वक्तुं शक्यते यत् एषः क्रीडा न केवलं मुक्केबाजीविजेतानां एकीकरणयुद्धम्, अपितु एकस्य व्यक्तिस्य अपि स्वस्य अतुलनीयस्य अभिलेखस्य समाप्तिः नियतिः अस्ति ।
आगामियुद्धस्य विषये बहवः अन्तःस्थजनाः भविष्यवाणीं दातुं न इच्छन्ति, "बेटरबियवस्य विनाशकारी शक्तिः बिवोल् कृते दुर्गमः बाधकः भविष्यति। अहं जानामि बिवोल् बिवोल् इत्यस्य तकनीके गतिः च लाभाः सन्ति, परन्तु बेटरबियवस्य भारी मुष्टिप्रहारस्य सामना कर्तुं च pressure, अहं न मन्ये बिवोल् सर्वोत्तमरूपेण प्रदर्शनं कर्तुं शक्नोति” इति।
सुप्रसिद्धः मुक्केबाजीभाष्यकारः एडम् स्मिथः बिवोल् इत्यस्य पक्षं कृतवान् यत्, "अस्य मुक्केबाजस्य प्रायः कोऽपि दुर्बलता नास्ति । सः सर्वेषु १२ गोलेषु दूरस्थः अस्ति, यस्य उपयोगेन सः प्रतिद्वन्द्विनं नियन्त्रयितुं शक्नोति
बिवोल्
तदतिरिक्तं प्रसिद्धः प्रशिक्षकः रोबर्ट् गार्शिया पूर्वव्यावसायिकः मुक्केबाजः अल्जीयरी च बिवोल् इत्यस्य विषये आशावादीः सन्ति, यः बिवोल् बेटरबियव इत्यस्मात् ४ वर्षाणि कनिष्ठः अस्ति, यः पूर्वमेव ३९ वर्षीयः अस्ति, सः अधुना एव जानुना चोटं प्राप्नोत्, सः शक्नोति वा इति संदिग्धम् एतावता अल्पे काले एव तस्य उत्तमस्थितौ प्रत्यागच्छति तस्य गतिदोषाः क्रीडायां प्रतिद्वन्द्वीनां अवरोधनस्य, अवरोधनस्य च क्षमताम् अपि दुर्बलं करिष्यन्ति ।
वर्तमान समये पूर्व wbo विजेता joe smith इत्यस्य विश्लेषणं सर्वाधिकं मूल्यवान् भवितुम् अर्हति यत् he and bivol 12 rounds इत्यस्य अनन्तरं अंकैः हारितवान्, beterbiev केवलं 2 rounds इत्यस्य अनन्तरं पराजितः अभवत्।
जो स्मिथः स्मरति स्म यत्, "यदा अहं बेटरबियव् विरुद्धं क्रीडन् आसीत् तदा अहं न अनुभूतवान् यत् प्रतिद्वन्द्वस्य नियन्त्रणं कियत् उत्तमम् अस्ति, परन्तु यदा सः प्रथमवारं मां प्रहारं कृतवान् तदा मम पादौ तत्क्षणमेव दुर्बलाः अभवन्, तथा च कदापि न स्वस्थाः अभवन्
"किन्तु बिवोल् क्रीडायां अधिकं चपलः अस्ति, तस्य शक्तिः च भवन्तं मूर्च्छितुं पर्याप्तम्। सः प्रायः एकस्मिन् श्वासे ५ तः ६ यावत् मुष्टिप्रहारं क्षिपति। यदा भवतः चक्करः भवति तदा सः पुनः आगच्छति, तस्य शैली च भवन्तं व्यस्ततरं व्यस्ततरं च करोति।
जो स्मिथः अवदत् यत् सः द्वयोः मध्ये उत्तमं चयनं कर्तुं न शक्नोति, परन्तु तस्य अर्थः अपि अतीव स्पष्टः आसीत् यत् बेटरबियवस्य प्रहाराः सर्वथा घातकाः आसन्, बिवोल् इत्यस्य निरन्तरं उत्पादनेन बहुमतस्य निर्णयात् अधिकं क्षतिः अभवत्
न आश्चर्यं यत् द्वयोः पक्षयोः मध्ये दूरस्य नियन्त्रणं क्रीडायाः दिशां निर्धारयिष्यति यदि बेटरबियवः सफलतया आन्तरिकवृत्ते प्रवेशं कर्तुं शक्नोति तर्हि बिवोल् परीक्षितः भविष्यति। तद्विपरीतम्, बिवोल् पतङ्गवत् सुरक्षितदूरे प्लवितुं शक्नोति तस्य गतिः प्रायः ४० वर्षीयं बेटरबियवं क्लान्तं करिष्यति, ततः क्रमेण स्थितिं नियन्त्रयिष्यति ।
द पेपर रिपोर्टर चेन् जुन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया