समाचारं

फोर्ड-अभियानस्य नूतना पीढी शीघ्रमेव 3.5t v6 मृदु-संकर-प्रणाल्या सुसज्जिता विमोचिता भविष्यति, यत्र प्रमुख-बाह्य-आन्तरिक-परिवर्तनानि सन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा विदेशेषु कारवार्ता अस्ति:फोर्डअस्य प्रमुखस्य suv मॉडलस्य expedition इत्यस्य प्रतिस्थापनसंस्करणं विमोचयितुं प्रवृत्तम् अस्ति कारस्य नाम ford explorer इत्यनेन सह भ्रमितुं न अर्हति पूर्वस्य नाम conqueror इति अस्तिअन्वेषकः. वर्तमान समये फोर्ड इत्यनेन आधिकारिकतया घोषितं यत् अक्टोबर् ३ दिनाङ्के पूर्वसमये रात्रौ ८ वादने conqueror इत्यस्य नूतनपीढी आधिकारिकतया प्रदर्शिता भविष्यति अस्मिन् लेखे वयं प्रथमं दृष्टिपातं कुर्मः यत् नूतनपीढीयाः मॉडले के परिवर्तनाः समाविष्टाः सन्ति?

फोर्ड-अभियानस्य वर्तमान-पीढी वास्तवम् अतीव पुरातना अस्ति यत् एतत् २०१७ तमे वर्षे प्रदर्शितम् आसीत्, २०२२ तमे वर्षे च मध्यावधि-प्रमुखं मुख-उत्थानम् अभवत् । किञ्चित्कालपूर्वं .लिङ्कन्नूतनं पीढीं मुक्तवान्वैमानिक, एकस्मिन् मञ्चे भ्रातृभ्रातृप्रतिरूपत्वेन फोर्ड-अभियानं अनुपस्थितं न भविष्यति । इदं नूतनं कारं नूतनपीढीयाः f-150 इत्यस्य समाने मञ्चे निर्मितं भविष्यति, यत् अतीव रोमाञ्चकारी अस्ति ।

नूतनपीढीयाः फोर्ड-अभियानस्य वेषधारिणः गुप्तचर-चित्रं एकवर्षात् अधिकं कालात् अन्तर्जाल-माध्यमेन प्रचलन्ति । अक्टोबर्-मासस्य तृतीये दिने नूतन-पीढीयाः विजेतारः अस्मान् आधिकारिकतया मिलिष्यन्ति | नूतनकारस्य नवीनरूपेण डिजाइनं कृतम् अस्ति, तथा च कारस्य अग्रे u-आकारस्य led प्रकाशपट्टिका फोर्ड इत्यनेन विमोचिते ट्रेलरे दर्शिता अस्ति

२०२२ तमे वर्षे फोर्ड-अभियानेन टिम्बरलाइन्-संस्करणं प्रारब्धम्, यस्य शक्तिशालिनः ऑफ-रोड्-प्रदर्शनं भवति, अस्मिन् चेसिस्-इत्येतत् इस्पात-एण्टी-स्क्रैच्-प्लेट्-इत्यनेन सुसज्जितम् अस्ति, टायर-इत्येतत् ३३-इञ्च्-गुडइयर-पर्यन्तं उन्नयनं कृतम् अस्तिरङ्ग्लरःश्रृङ्खला एटी आल्-टेरेन टायरः, चेसिस् च नियमितसंस्करणात् २३ मि.मी.

गुप्तचरचित्रेषु यत् आद्यरूपं भवति तत् १८ इञ्च् चक्राणि, टायरैः च सुसज्जितम् अस्ति ।फोर्ड एफ-150 tremor इत्येतत् अपि तथैव मॉडल् अस्ति, यत्र ३३-इञ्च् general grabber सर्व-भूमि-टायरस्य उपयोगः भवति ।

शक्तिविषये अफवाः सन्ति यत् नूतनं कारं २०२१ तमे वर्षे प्रतिस्थाप्यते इति फोर्ड एफ-१५० इत्यस्य समानशक्तियुक्ता भविष्यति।अस्मिन् ३.५एल वी६ ट्विन-टर्बोचार्जड् इत्यस्य आधारेण मृदुसंकरप्रणाल्या सुसज्जिता भविष्यति इञ्जिनं, १०एटी गियरबॉक्सेन सह सङ्गतम्, तथा च कुलम् अश्वशक्तिः ४३० अश्वशक्तिः अस्ति । वर्तमानस्य फोर्ड-अभियानस्य ३.५एल-वी६ द्वि-टर्बोचार्जड्-इञ्जिनस्य तुलने अस्य कार्यक्षमतायाः उन्नतिः अभवत् ।

नूतनकारस्य अनावरणं शीघ्रमेव भविष्यति, प्रतीक्षामः पश्यामः च।