समाचारं

सैमसंग इलेक्ट्रॉनिक्स इत्यनेन दक्षिणपूर्व एशिया, आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादीनि स्थानानि सम्मिलिताः सहस्राणि कर्मचारिणः परित्यक्ताः इति प्रकाशितम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज् इत्यनेन अक्टोबर् २ दिनाङ्के ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् सैमसंग इलेक्ट्रॉनिक्स इत्यनेन दक्षिणपूर्व एशिया, आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिषु क्षेत्रेषु सहितं विश्वव्यापीरूपेण सहस्राणि कर्मचारिणः परिच्छेदः क्रियते।

तेषु विपण्येषु प्रायः १०% कर्मचारिणः परिच्छेदाः प्रभाविताः भवितुम् अर्हन्ति इति विषये परिचिताः जनाः अवदन् यद्यपि प्रत्येकस्य सहायककम्पन्योः कृते सटीकसङ्ख्या भिन्ना भवितुम् अर्हति। तदतिरिक्तं सैमसंगस्य अन्ये विदेशेषु सहायककम्पनयः अपि कर्मचारिणः परिच्छेदं कर्तुं योजनां कुर्वन्ति, केषुचित् विपण्येषु परिच्छेदानां संख्या १०% भवितुम् अर्हति । अस्मिन् विषये परिचितः अन्यः व्यक्तिः अवदत् यत् सैमसंग इत्यनेन अपि अद्यैव भारते लैटिन-अमेरिकादेशस्य केषुचित् भागेषु च प्रायः १०% स्थानानि कटितानि सन्ति ।

आईटी हाउस् इत्यनेन उल्लेखितम् यत् सैमसंगस्य नवीनतमेन स्थायित्वप्रतिवेदनेन ज्ञायते यत् कोरियादेशस्य कम्पनीयाः सम्प्रति स्वस्य गृहविपण्यात् बहिः प्रायः १४७,००० कर्मचारीः सन्ति, येषां कुलकर्मचारिणां २६७,८०० तः अधिकाः आर्धाधिकाः सन्ति

अन्यः अपि अस्य विषये परिचितः व्यक्तिः अवदत् यत् सैमसंग सिङ्गापुरस्य विभिन्नदलानां कर्मचारिणः मंगलवासरे (अक्टोबर् १) मानवसंसाधनेन सह तेषां रिपोर्टिंग्-नेतृभिः सह निजीवार्तायै आहूताः, ततः परं छंटनी-विच्छेद-क्षतिपूर्ति-सङ्कुलस्य विवरणं सूचितम्।

"केचन विदेशेषु सहायककम्पनयः परिचालनदक्षतां वर्धयितुं नियमितरूपेण कार्यबलसमायोजनं कुर्वन्ति" इति सैमसंगस्य प्रवक्ता अवदत् "कम्पनी कस्यापि विशिष्टपदस्य लक्ष्यं शिरःगणना न निर्धारितवती।