2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल्-देशे इरान्-देशस्य आक्रमणेन तैल-आपूर्ति-विषये चिन्ता अधिका अभवत्, परन्तु विश्लेषकाणां मतं यत् एषा घटना वैश्विक-कच्चे तेल-आपूर्तिषु दीर्घकालीन-गम्भीर-विघटनं जनयितुं असम्भाव्यम् |.
मंगलवासरे तैलस्य मूल्यं ५% अधिकं वर्धमानं दिवसस्य अन्तः उच्चतमं स्तरं प्राप्तवान् पश्चात् विपण्यभावना क्रमेण शान्ततां प्राप्तवती, तैलस्य मूल्यं च दिवसान्तर्गत उच्चतमस्थानात् पुनः पतितम्।
अमेरिकी वेस्ट् टेक्सास् इन्टरमीडिएट् (wti) कच्चे तेलस्य वायदा अधुना ७०.३ डॉलर प्रति बैरल् इति मूल्यं भवति, अधिकतमं व्यापारमूल्यं ७१.९४ डॉलर अस्ति । ब्रेण्ट् कच्चे तेलस्य वायदा मूल्यं प्रति बैरल् ७४.५३ डॉलर इति यावत् समाप्तम्, यत् २.६% वृद्धिः अभवत् ।
विश्लेषकाः मन्यन्ते यत् इराणस्य प्रतिकारं निरन्तरं कर्तुं सम्भावना अतीव अल्पा अस्ति अतः इजरायलस्य प्रतिक्रिया तैलस्य मूल्यस्य प्रवृत्तिं निर्धारयिष्यति।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इराणस्य राज्यदूरदर्शने प्रथमे दिनाङ्के इरान् इजरायल् प्रति बहुविधं क्षेपणास्त्रं प्रक्षेपितवान् इति ज्ञापितम्। पश्चात् सीसीटीवी-वार्तानुसारं इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य सेनापतिः सलामी अवदत् यत् अक्टोबर्-मासस्य प्रथमदिनाङ्के सायंकाले इरान्-देशेन इजरायल्-देशे २०० क्षेपणास्त्राणि प्रक्षेपितानि
सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं इराणस्य विदेशमन्त्री अरघची इत्यनेन स्थानीयसमये अक्टोबर्-मासस्य द्वितीये दिने प्रातःकाले सामाजिकमाध्यमेषु सन्देशः प्रकाशितः यत् इजरायल्-देशः इराणस्य क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण प्रतिकारात्मक-कार्याणि न कर्तुं चेतवति स्म अरघ्ची इत्यनेन उक्तं यत् इरान् इत्यनेन प्रथमदिनाङ्के सायं संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुच्छेदस्य ५१-अनुसारं "आत्मरक्षायाः प्रयोगः कृतः" इति .अरघ्ची इत्यनेन बोधितं यत् इराणस्य सैन्यकार्यक्रमाः यावत्...इजरायल्अधिकं प्रतिकारात्मकं कार्यं कर्तुं निश्चयं कृतवान्। यदि इजरायल् प्रतिकारात्मकं कार्यं करोति तर्हि इरान्-देशस्य प्रतिक्रिया अधिका "हिंसकः, शक्तिशाली च" भविष्यति ।
तदनन्तरं आईडीएफ-प्रवक्ता हगारी इत्यनेन विज्ञप्तिः प्रकाशिता यत्,इरान्देशात् इदानीं धमकी नास्ति, यत् आक्रमणानि समाप्ताः इति सूचयति।
इजरायले सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमे दिने विलम्बेन रात्रौ इजरायल-प्रधानमन्त्री नेतन्याहू इराण-देशेन इजरायल्-देशे क्षेपणास्त्र-प्रक्षेपणानन्तरं प्रथमवारं वक्तव्यं दत्तवान् यत् - "इराण-देशेन अद्य रात्रौ महती त्रुटिः कृता, तस्य मूल्यं च दास्यति" इति it "इजरायल-माध्यमेषु पूर्व-समाचार-अनुसारं नेतन्याहू बङ्करे इजरायल-सुरक्षामन्त्रिमण्डलस्य समागमं तत्कालं आहूय आसीत् यदा ईरानी-क्षेपणास्त्राः प्रहारं कृतवन्तः |.
पूर्वं एप्रिलमासे सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल्-देशः सीरियादेशे ईरानी-दूतावासस्य वाणिज्यदूतावासस्य विमानेन आक्रमणं कृतवान्, यत्र न्यूनातिन्यूनं सप्त जनाः मृताः प्रतिकाररूपेण इरान्-देशः इजरायल्-देशे एप्रिल-मासस्य १३ दिनाङ्के सायं स्थानीयसमये बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतवान् ।
भूराजनैतिकसङ्घर्षाः तीव्राः अभवन्, तैलस्य आपूर्तिविषये विपण्यचिन्ता च तीव्रताम् अवाप्तवती । यतः वर्धमानः भूराजनीतिकसङ्घर्षः इराणस्य कच्चे तैलनिर्यातस्य प्रवाहं प्रतिबन्धयितुं वैश्विकमूल्यानि च वर्धयितुं शक्नोति।
इरान् विश्वस्य दशसु तैलनिर्मातृषु अन्यतमम् अस्ति । ओपेकस्य मासिकप्रतिवेदनानुसारम् अस्मिन् वर्षे अगस्तमासे इराणस्य तैलस्य उत्पादनं प्रतिदिनं ३२७.७७ मिलियनं बैरल् आसीत् । तैलविपण्येषु इरान्-देशः तस्य अर्धं निर्यातं करोति इति अनुमानं कुर्वन्ति ।
मार्केटवाच् इत्यनेन उक्तं यत् निवेशकाः चिन्तिताः सन्ति यत् क्षेत्रात् तैलनिर्यातः अधिकं प्रतिबन्धितः अथवा बाध्यः भविष्यति। इरान्-इजरायलयोः मध्ये तनावस्य वर्धने एकः प्रमुखः चिन्ता अस्ति यत् "क्षेपणास्त्राः अन्ये सैन्यसाधनाः वा अन्यदेशेषु उड्डीयन्ते, आनुषङ्गिकक्षतिः च अन्यदेशान् संघर्षे आकर्षितुं शक्नोति" इति
परन्तु दीर्घकालं यावत् इजरायलस्य प्रतिक्रिया तैलस्य मूल्यस्य दिशां निर्धारयिष्यति।
“द्वन्द्वस्य विपण्येषु भौतिकं स्थायिप्रभावं च प्राप्तुं तस्य व्यापकं युद्धं भवितुं आवश्यकता भविष्यति तथा च तैलस्य आपूर्तिं सीमितं कृत्वा अथवा जहाजव्ययस्य वृद्धिं कृत्वा वैश्विक-अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भवितुम् अर्हति, यत् अधिकांशविकसितेषु वर्तमान-द्रुत-दर-कटाहं स्थगयितुं शक्नोति मार्केट्स् चक्र अपेक्षाः।" बैलिंगर् समूहस्य विदेशीयविनिमयबाजारविश्लेषकः काइल चैप्मैन् ईरानी-आक्रमणात् पूर्वं प्रकाशितस्य प्रतिवेदने लिखितवान् ।
सः अपि अवदत्,"पतनं प्रेरयितुं शक्नुवन्तः क्षेत्रीययुद्धं" आरभ्य द्वयोः पक्षयोः दृढं प्रोत्साहनं नास्ति ।
बीसीए-नगरस्य मुख्यरणनीतिज्ञः मार्को पापिक् इत्यपि मन्यते यत् इराणस्य प्रतिकारं निरन्तरं कर्तुं सम्भावना लघुः अस्ति तथा च वैश्विकवित्तीयबाजाराः प्रभाविताः भवितुम् अर्हन्ति इति संभावना नास्ति।परन्तु तैलस्य मूल्यानि अद्यापि अधिकं प्रवृत्ताः भवितुम् अर्हन्ति:
"इदं केवलं भूराजनीतिः न, वैश्विकं स्थूलवातावरणं एव परिवर्तितम्।"