समाचारं

phoenix cinemas manager’s observation: “749 bureau” इत्यस्य प्रतिष्ठा पतिता, परन्तु चलच्चित्रस्य समयसूची न न्यूनीभवति तथा च प्रेक्षकाणां चलच्चित्रदर्शने विश्वासः नष्टः भवितुम् अर्हति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् २ दिनाङ्के १३:१८ वादनपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य चलच्चित्रस्य बक्स् आफिसस्य ७० कोटिः, "७४९ ब्यूरो" २२ कोटिः, "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" २१ कोटिः, "वे आफ् फायर" १० कोटिः, "पाण्डा परियोजना " "४४ मिलियनं तथा "डेन्जर लाइन" क्रमशः ४१ मिलियनं कृत्वा राष्ट्रियदिवसस्य बक्स् आफिससूचौ शीर्षपञ्चसु स्थानं प्राप्तवान् ।

"७४९ गेम्स्" इति चलच्चित्रं २०२४ तमे वर्षे एतावता राष्ट्रियदिवसकालस्य बक्स् आफिस-विजेता अभवत् । परन्तु अस्य चलच्चित्रस्य प्रतिष्ठा निरन्तरं न्यूना भवति ।

द्वितीये दिने चलच्चित्रस्य निर्देशकः लु चुआन् इत्यनेन वेइबो-पोस्ट्-द्वयेन प्रतिक्रिया दत्ता यत् "आगच्छन्तु, मम अभिनेतान् निर्मातृन् च मा स्पृशन्तु, यदि भवतः किमपि समस्या अस्ति तर्हि मम समीपम् आगच्छन्तु" इति यावत् अधिकाः आग्रहाः, तावत् कठोरतरः दोषः च।" , अतः परिवारजनाः प्रायः अनुमानयन्ति यत् श्वः एकः दिवसः आसीत् यदा ते स्वकुटुम्बैः अतीव प्रियाः आसन्।”

नूतनराष्ट्रदिवसस्य चलच्चित्रस्य कुलबक्स् आफिसतः न्याय्यं चेत्, शीर्षद्वयं नूतनं राष्ट्रियदिवसस्य चलच्चित्रं "७४९ ब्यूरो" अस्ति यस्य बक्स् आफिसः २२८ मिलियनं भवति, तथा च "volunteers: battle of life and death" यस्य बक्स् आफिसः २१५ मिलियनं भवति उभयोः चलच्चित्रयोः बक्स् आफिस २ १० कोटि मार्कात् अधिकं भवति, एककोटितः न्यूनः अन्तरः । परन्तु चलच्चित्रव्यवस्थायाः दृष्ट्या "स्वयंसेवकाः: जीवनस्य मृत्युः च" इति चलच्चित्रव्यवस्थायाः २३.२% भागः अस्ति, यत् "७४९ गेम्स्" इत्यस्मात् किञ्चित् अधिकम् अस्ति यस्य भागः २२.४% अस्ति

अस्मिन् विषये वयं "फीनिक्स सिनेमा प्रबन्धकसूचकाङ्कस्य" प्रबन्धकस्य जू इत्यस्य साक्षात्कारं कृतवन्तः सः "749 ब्यूरो" इत्यस्य मुखवाणीविवादस्य विषये स्वमतं दत्तवान् ।

"अद्य वयं चलच्चित्रस्य समयसूचीं वर्धितवन्तः यतोहि चलच्चित्रं खलु अति सामयिकम् अस्ति। भवन्तः द्रष्टुं शक्नुवन्ति यत् कालः अस्य चलच्चित्रस्य विषये बहु चर्चा अभवत्। एतादृशं सामयिकं चलच्चित्रं न भवति इति बहुकालः अभवत्। यद्यपि मूलतः एतत् अस्ति।" जालपुटे नकारात्मकसमीक्षाः सन्ति, परन्तु लोकप्रियतायाः सङ्गमेन प्रेक्षकाः टिकटक्रयणकाले अद्यापि प्राथमिकताम् दास्यन्ति वयं मुखवाणी परिवर्तनस्य आधारेण आगामिषु कतिपयेषु दिनेषु समुचितं समायोजनं कर्तुं शक्नुमः, परन्तु तस्य महत्त्वपूर्णं न्यूनीकरणं न भविष्यति .अस्मिन् वर्षे राष्ट्रियदिवसस्य कार्यक्रमस्य मुख्याधारः अवश्यमेव भविष्यति तस्य "स्वयंसेवकाः २" च परस्परं उपरि अधः च उतार-चढावः भविष्यति।

"मम विचारेण एषा तरङ्गः किञ्चित्कालं यावत् दुर्गुणवत्तायुक्तानां चलच्चित्रेषु प्रेक्षकाणां आक्रोशान् प्रसारितवती। एतस्य प्रभावः निश्चितरूपेण विपण्यां भविष्यति। एतादृशेषु घरेलुब्लॉकबस्टर-चलच्चित्रेषु सर्वेषां विश्वासः नष्टः भविष्यति, अतः एकतः वयं प्रसन्नाः स्मः this वर्षस्य राष्ट्रियदिवसस्य बक्स् आफिस-दत्तांशः तुल्यकालिकरूपेण उत्तमः अस्ति, परन्तु अन्यतरे, अहं किञ्चित् चिन्तितः अस्मि यत् आगामिषु कतिपयेषु मासेषु वसन्त-महोत्सवपर्यन्तं बहवः दर्शकाः सिनेमागृहं न गमिष्यन्ति यतोहि तेषां घरेलुविषये विश्वासः नष्टः अस्ति चलचित्रम्” इति ।

सिनेमाप्रबन्धकः प्रबन्धकः झू अपि अवदत् यत् -

"अद्यतः परं अहं "749 bureau" इत्यस्य चलच्चित्रसङ्ख्यां समुचितरूपेण न्यूनीकरिष्यामि तथा च "volunteers 2" इत्यस्य केषाञ्चन चलच्चित्रेषु उल्लेखं करिष्यामि यतोहि douban इत्यनेन पूर्वमेव स्कोरः प्रकाशितः। "749 bureau" इति खलु अतीव न्यूनः अस्ति, केवलं 5 अंकाः एव। the प्रेक्षकाः तत् दृष्ट्वा अधिकं आक्रोशिताः भविष्यन्ति , "स्वयंसेवकाः २" इत्यस्य सुप्रतिष्ठा अस्ति, तथा च संयोगेन प्रेक्षकाणां कृते तस्य आवश्यकता वर्तते, अतः अस्माभिः तस्य समुचितं सुधारः करणीयः ।

"प्रभावः अतीव महत् अभवत्। यदि एतत् गन्तव्यं चलच्चित्रं भवति तर्हि कुशलम्, परन्तु अधुना विशेषतया दुष्टम् अस्ति। मुखवाणीतः प्रतिक्रिया स्पष्टा अस्ति। अहं मन्ये यत् एतत् केवलं प्रथमदिनद्वयम् एव, प्रवृत्तिः च अधिकाधिकं दुर्गता भविष्यति .माओयन् इदानीं ९० कोटिः भविष्यति +इदं निश्चितरूपेण न विक्रीयते, बहु न्यूनीकृतं भविष्यति।”

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तेः मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमाव्यावसायिकानां दृष्ट्या, सहजज्ञानयुक्तबहुआयामीचित्रैः सह मिलित्वा, एतत् उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भदत्तांशं प्रदाति, सिनेमाप्रवृत्तीनां फलकं भवितुं प्रयतते, प्रेक्षकाणां कृते सन्दर्भं प्रदातुं च प्रयतते यदा चलच्चित्रं अफलाइनरूपेण द्रष्टुं चयनं करोति।