समाचारं

अनेकाः लोकप्रियाः आकर्षणस्थानानि राष्ट्रियदिवसस्य समये "जादू-मौसमस्य" स्वागतं कुर्वन्ति: हिमस्य अनन्तरं सूर्यप्रकाशः आगच्छति, ऋतुपरिवर्तनेन तापमानं च परिवर्तते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने अक्टोबर्-मासस्य प्रथमे दिने बीजिंग, शान्क्सी, आन्तरिकमङ्गोलिया, हेबेइ इत्यादिषु स्थानेषु हिमपातः भविष्यति, चाङ्गशा, गुआङ्गझौ इत्यादिषु स्थानेषु सञ्चिततापमानस्य न्यूनता १५ डिग्री सेल्सियसपर्यन्तं वा अधिकं वा भविष्यति एतेषु स्थानेषु निवासिनः "ग्रीष्मकालात् शरदपर्यन्तं" अथवा रात्रौ एव शिशिरस्य अनुभवं कृतवन्तः इति वक्तुं शक्यते । दातोङ्ग युङ्गाङ्ग ग्रोटोस्, जिउझैगौ इत्यादिषु दर्शनीयस्थलेषु हिमपातस्य अनन्तरं केचन पर्यटकाः शीतं न रक्षितुं कपासगद्दीकृतानि जैकेट् क्रीत्वा रात्रौ व्यतीतवन्तः उपर्युक्तेभ्यः लोकप्रियेभ्यः दृश्यस्थानेभ्यः अपस्ट्रीम-वार्तावादकाः ज्ञातवन्तः यत् अद्य (अक्टोबर्-मासस्य २) स्थानीयं मौसमं उत्तमम् अस्ति, स्वच्छं आकाशं, हिमपातः च नास्ति, येन पर्यटकानां कृते भ्रमणार्थं उपयुक्तं भवति

अनेके नेटिजनाः दातोङ्ग-नगरस्य युङ्गाङ्ग-ग्रोटोस्-इत्यत्र हिमपातः भवति इति अवदन् । जाल

राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने शान्क्सीप्रान्तस्य दातोङ्गनगरे आकस्मिकं प्रचण्डहिमपातेन नेटिजनानां मध्ये उष्णचर्चा उत्पन्ना युङ्गाङ्ग् ग्रोटोस्, ज़ुआन्कोङ्ग् मन्दिरं इत्यादीनि दर्शनीयस्थानानि रजतेन आच्छादितानि आसन्, येन पर्यटकाः बहूनां सङ्ख्यायां स्थगित्वा द्रष्टुं आकर्षितवन्तः, पर्यटकाः च क्रमेण "श्वेतकेशाः" अभवन् । दर्शनीयस्थले कर्मचारीः अवदन् यत् प्रातः ८ वादने अद्यापि सूर्य्यः अस्ति, परन्तु सहसा ९ वादनस्य समीपे हिमरूपेण परिणतम्, तत्र प्रचण्डः हिमपातः, श्वेतवर्णस्य विशालः विस्तारः, तापमानं च १० वादने न्यूनीकृतम् °c तः 16°c पर्यन्तम् । एकः दातोङ्ग-नागरिकः अवदत् यत् केवलं दशनिमेषेषु एव मार्गे निरुद्धे कारस्य उपरि हिमखण्डाः प्रादुर्भूताः ।

दातोङ्ग-नगरस्य स्थानीयः भ्रमणमार्गदर्शकः वाङ्गमहोदयः अपस्ट्रीम-वार्ता-सञ्चारकान् अवदत् यत् प्रथमदिनाङ्के प्रातःकाले केवलं किञ्चित्कालं यावत् हिमपातः अभवत् ततः समाप्तः, मध्याह्ने पुनः सूर्यः उज्ज्वलतया प्रकाशितवान् द्वितीये दिने युङ्गाङ्ग-ग्रोटोस्-नगरस्य मौसमः अपि सूर्य्यमयः आसीत्, तत्र अपि बहु यातायातस्य व्यवस्था आसीत् । परन्तु एतयोः दिवसयोः दातोङ्ग-नगरस्य मौसमः अत्यन्तं शीतलः अभवत्, अतः सर्वेषां कृते भ्रमणकाले अधिकानि वस्त्राणि धारयितुं वयं अनुशंसयामः ।

अक्टोबर्-मासस्य प्रथमे दिने शान्क्सी-नगरस्य दातोङ्ग-नगरे सहसा हिमपातः अभवत् । विडियो स्क्रीनशॉट

दातोङ्ग-मौसम-वेधशालायाः पूर्वानुमानस्य अनुसारं अक्टोबर्-मासस्य २ दिनाङ्कात् अक्टोबर्-मासस्य ३ दिनाङ्कपर्यन्तं: सूर्य्यमयः मेघयुक्तः, दक्षिणपश्चिमी-वायुः ३ तः ४ पर्यन्तं भवति, न्यूनतमं तापमानं -२°c, सर्वोच्चतापमानं च १६ भवति °c. ३ अक्टोबर् इत्यस्य रात्रौ ४ अक्टोबर् दिनाङ्कपर्यन्तं : धूपयुक्तः मेघयुक्तः, ३ तः ४ पर्यन्तं दक्षिणपश्चिमवायुः, न्यूनतमं तापमानं ०°c, अधिकतमं तापमानं १८°c यावत्।

अक्टोबर्-मासस्य २ दिनाङ्के युङ्गाङ्ग-ग्रोटोस्-नगरस्य मौसमः सूर्य्यमयः आसीत्, तत्र बहवः पर्यटकाः अपि आसन् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

शान्क्सी प्रान्तीयमौसमवेधशाला अक्टोबर् १ दिनाङ्के ११:१५ वादने पामनीलचेतावनी परिवर्तयति ।चेतावनीक्षेत्राणि सन्ति : दातोङ्ग, शुओझौ, सिन्झौ, ताइयुआन् पर्वतीयक्षेत्रम्, लुलियाङ्ग पर्वतीयक्षेत्रम्, याङ्गक्वान् पर्वतीयक्षेत्रम्, पूर्वी शान्क्सी पर्वतीयक्षेत्रम्, लिन्फेन् पर्वतीयक्षेत्रम्, तथा पश्चिम चाङ्गझी पर्वतीय क्षेत्र। अपेक्षा अस्ति यत् आगामिषु ४८ घण्टेषु चेतावनीक्षेत्रे न्यूनतमं भू-तापमानं ० डिग्री सेल्सियसतः न्यूनं भविष्यति, यस्य प्रभावः कृषिक्षेत्रे भविष्यति।

जिउझाइगौ दर्शनीयक्षेत्रस्य अनुसारं पूर्वरात्रौ लघुवृष्ट्या अनन्तरं अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले अपि हिमपातः आरब्धः । पर्यटकः क्षियोङ्गमहोदया अवदत्, "प्रातःकाले हिमपातः अभवत् अहं च प्रायः जमेन अभवम्। १० वादनस्य समीपे पुनः वर्षा आरब्धा, वायुः च मम कर्णयोः आहतं कृतवान्। परन्तु हिमः दुर्लभः इति कथ्यते, यदि गृह्णासि तर्हि भवतः भाग्यशाली अस्ति it.the tour started at 2 p.m. पठारस्य सूर्यः जलवायुः च वास्तवतः कठिनतया ज्ञातुं शक्यते।”

अपस्ट्रीम न्यूजस्य संवाददातारः जिउझाइगौ इत्यत्र अनेके बी एण्ड बी स्वामिनः पृष्टवन्तः एकः स्वामिः अवदत् यत् तस्मिन् दिने सूर्यः बहिः आगतः, परन्तु कालः हिमपातस्य कारणेन किञ्चित् शीतः आसीत् तेषां उपयुक्तं वस्त्रं आनयन्तु।

अक्टोबर्-मासस्य २ दिनाङ्के जिउझाइगौ-दृश्यक्षेत्रे सूर्य्यमयः आसीत् । जालचित्रम्

अपस्ट्रीम समाचारपत्रकाराः जिउझैगौ काउण्टी मौसमविज्ञानवेधशालातः ज्ञातवन्तः यत् पूर्वानुमानस्य अनुसारं प्रथमदिनस्य सायंकालात् द्वितीयदिनपर्यन्तं मेघयुक्तं सूर्य्यमयं च भविष्यति, यत्र तापमानं ११°c तः १९°c पर्यन्तं भविष्यति। द्वितीयस्य रात्रौ आरभ्य तृतीयदिनपर्यन्तं मेघयुक्तं सूर्य्यमयं च आसीत्, विकीर्णवृष्टिः च आसीत्, तापमानं ११ डिग्री सेल्सियसतः १८ डिग्री सेल्सियसपर्यन्तं भवति स्म । तृतीयदिनात् चतुर्थदिनपर्यन्तं लघुतः मध्यमवृष्ट्या च मेघयुक्तः आसीत्, यत्र १० डिग्री सेल्सियसतः १८ डिग्री सेल्सियसपर्यन्तं तापमानं भवति स्म ।

सीसीटीवी-समाचारस्य अनुसारं अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-नगरस्य मेन्टौगौ-जिआङ्गशुइहे-ग्रामे हिमपातः अभवत्, तथा च छतानि श्वेतवर्णेन आच्छादितानि आसन्, @平安京-इत्यनेन अपि वेइबो-इत्यत्र प्रकाशितम् आसीत् यत् भवान् विश्वासं करोति वा? मेन्टौगौ, बीजिंग-नगरे हिमपातः अस्ति आकाशात् शुभम् (निरीक्षणस्थाने स्थिताः पुलिसैः स्वयमेव तस्य स्वादनं कृतम् अस्ति तथा च हिमम् अस्ति)। तदतिरिक्तं बीजिंग-नगरस्य यान्किङ्ग्-मण्डलस्य केषुचित् क्षेत्रेषु हिमपातः अभवत्, ओलम्पिक-उद्याने, युडु-पर्वत-दृश्यक्षेत्रे च अल्पकालीन-हिमपातः अभवत्

बीजिंग-नगरस्य नागरिका हुआङ्ग्-महोदया अवदत् यत्, "यदा अहं प्रथमदिनाङ्के प्रातःकाले यान्किङ्ग्-नगरस्य हैतुओ-उपत्यकायाः ​​कृते प्रस्थितवान् तदा सूर्यः अद्यापि उज्ज्वलतया प्रकाशमानः आसीत् । अहम् अद्यापि लघु-आस्तीनानि धारयन् आसीत् । यदा अहं आगतः तदा पूर्वमेव हिमपातः आसीत् सूर्यः च आकाशे प्रकाशमानः आसीत्” इति ।

एकः अपस्ट्रीम-वार्ता-सम्वादकः युडु-पर्वत-दृश्यक्षेत्रस्य विषये पृष्टवान् । एकः कर्मचारी अवदत्, "कठिनतया वक्तुं शक्यते यत् कालः हिमपातः न अभवत्, परन्तु केवलं किञ्चित्कालं यावत् प्रवाहितः। अद्य मौसमः उत्तमः अस्ति, ओलम्पिक-उद्यानस्य एकः कर्मचारी अवदत् यत्, "मौसमः सुष्ठु अस्ति अद्य किञ्चित् वायुः एव, केबलकारः अपि इदानीं कार्यं कर्तुं शक्नोति।" शीर्षपर्यन्तं सामान्यम्।”

बीजिंग-मौसमविभागस्य अनुसारं हिमपातं भवति इति क्षेत्रेषु ऊर्ध्वता अधिका भवति, परिवेशस्य तापमानं न्यूनं भवति, येन भूभागस्य उत्थानस्य कारणेन हिमपातः भवति

अक्टोबर्-मासस्य प्रथमे दिने हुनान्-प्रान्तस्य चाङ्गशा-नगरे सर्वाधिकं तापमानं ३५°c-तः प्रायः २४°c-पर्यन्तं न्यूनीकृतम्, चाङ्गशा-नगरम् आगताः विदेशीयाः पर्यटकाः एतत् आक्रोशजनकम् इति अवदन्, तेषां अपेक्षा नासीत् यत् "तेषां त्यक्त्वा एव शरदः आरब्धः उच्चगतिरेलस्थानकम्।" स्थानीयजनाः अपि शिकायतुं न शक्तवन्तः यत् "चाङ्गशा, अहं भवन्तं शीतलं कर्तुं पृष्टवान् किन्तु भवन्तं न जमितवान्।" कश्चन दिवसस्य परिधानं स्थापितवान् यत् "दिने वेस्ट् धारयितुं अतीव उष्णम् अस्ति, अतः अहं केवलं रात्रौ ध्रुवीयऊनानि धारयामि।"

एकस्मिन् दिने ऋतुशीतलतायाः कारणेन चाङ्गशा-नगरस्य जनाः यादृच्छिक-परिधान-विधाने प्रवेशं कृतवन्तः इति ज्ञायते शीतलीकरणेन सह प्रबलवायुः आगच्छति ये "जनानाम् उड्डयनं" कर्तुं शक्नुवन्ति । अनेके नेटिजनाः मजाकं कृतवन्तः यत् वायुः एतावत् प्रबलः अस्ति यत् ते "प्रायः क्षियाङ्गजियाङ्गनद्याः उड्डीयन्ते"!

परन्तु अक्टोबर् २ दिनाङ्के चाङ्गशा अपि स्वच्छतां प्राप्तवती । यु सुश्री नामिका नागरिका अवदत् यत् - "अद्य सूर्य्यः अस्ति, परन्तु बहिः गच्छन् तापमानं न अति उच्चं न अति न्यूनम्। अत्यन्तं आरामदायकम् अस्ति। मौसमस्य पूर्वानुमानं १९-२७°c अस्ति, उत्तरवायुस्तरः ४ अस्ति। अहं धारयामि बहिः गच्छन् ह्रस्वास्तनं दीर्घपैन्टं च, अद्यापि किञ्चित् शीतं भवति वृद्धाः बालकाः च प्रातः सायं च स्थूलतरं कोटं धारयेयुः” इति ।

चाङ्गशा-मौसम-ब्यूरो-संस्थायाः पूर्वानुमानस्य अनुसारं राष्ट्रियदिवसस्य अवकाशात् आरभ्य चाङ्गशा-नगरे प्रचण्डशीतवायुः प्रभावितः भविष्यति, तापमाने च महती न्यूनता भविष्यति अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले प्रथमदिने वायुः प्रबलः आसीत् तथा च मौसमः मुख्यतया मेघयुक्तः आसीत्; शेषकाले मौसमः सूर्य्यमयः मेघयुक्तः वा भविष्यति, तथा च तापमानं जनान् उष्णतां न अनुभवयिष्यति, एतत् "उच्चशरदवायुः, स्फूर्तिदायकः च" इति वक्तुं शक्यते, समग्रतया च यात्रायाः कृते उपयुक्तम् अस्ति

केन्द्रीयमौसमवेधशालायाः अनुसारं, अक्टोबर्-मासस्य प्रथमे दिने शीतवायुस्य द्वयोः तरङ्गयोः प्रभावितः, पूर्वी मम देशे 4 तः 6 स्तरपर्यन्तं उत्तरवायुः, 8 स्तरपर्यन्तं च वायुः भविष्यति चीनदेशः प्रथमतः तृतीयपर्यन्तं ४ तः ८ डिग्री सेल्सियसपर्यन्तं न्यूनः भविष्यति, देशस्य अधिकांशेषु तापमानं न्यूनं भवति स्म, वायव्यस्य, उत्तरोत्तरचीनस्य, ईशान्यचाङ्गबाई-नगरस्य च केषुचित् क्षेत्रेषु न्यूनतमं तापमानं ० डिग्री सेल्सियसपर्यन्तं वा तस्मात् न्यूनं वा भवति पर्वत। ६ दिनाङ्कस्य परितः उत्तरप्रदेशं प्रभावितं कुर्वन् शीतलवायुः भविष्यति, वायव्यचीनस्य उत्तरचीनस्य च पूर्वभागे केषुचित् क्षेत्रेषु लघुतः मध्यमपर्यन्तं वर्षा भविष्यति

अपेक्षा अस्ति यत् राष्ट्रियदिवसस्य कालखण्डे (अक्टोबर्-मासस्य प्रथमदिनात् ७ दिनाङ्कपर्यन्तं) देशस्य अधिकांशभागेषु वर्षा दुर्लभा भविष्यति, पूर्वोत्तरभागे उच्चतापमानं विहाय अधिकांशतः देशे अवकाशस्य आरम्भिकेषु दिनेषु तापमानं न्यूनं भविष्यति, दक्षिणपूर्वसमुद्रे तटीयक्षेत्रेषु च प्रचण्डवायुः भविष्यति।

अपस्ट्रीम न्यूज रिपोर्टर ताङ्ग हाओ