तिब्बतस्य राष्ट्रियसमकक्षसहायतायां उन्नतव्यक्तिः, तिब्बतस्य कृते गुआङ्गडोङ्गस्य साहाय्यस्य कार्यकर्ता च फू झिन्हे निजीकार्येषु स्वकर्तव्यनिर्वहणे स्वस्य उत्तरदायित्वं दर्शितवान्
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
yangcheng शाम समाचार सर्व-मीडिया रिपोर्टर ली qiuling संवाददाता guangdong टीम
सः 135,000 शब्दानां प्रासंगिकप्रबन्धनपरिपाटनानां संकलने अग्रणीः अभवत्; तत्सम्बद्धेषु नगरेषु (नगरेषु) सामाजिकोपक्रमस्य सः सहायतां कृतवान् लिन्झी ग्वाङ्गझौ-नगरे निवेश-प्रवर्धन-क्रियाकलापानाम् आयोजनार्थं पदोन्नतः, तथा च ३४ परियोजनासु हस्ताक्षरं कृतम्, येषु २२.३८ अरब-युआन्...
सः ग्वाङ्गडोङ्गप्रान्तस्य ग्वाङ्गझौ नगरविकाससुधारआयोगस्य नवीनता-उच्चप्रौद्योगिकी-उद्योगविकासविभागस्य द्वितीयस्तरीयः शोधकः अस्ति तिब्बत-देशाय सहायतायाः समये सः विकास-सुधार-आयोगस्य उपनिदेशकः आसीत् ( उद्योग तथा सूचना ब्यूरो, मूल्य ब्यूरो, तथा अनाज ब्यूरो) बोमी काउण्टी, लिन्झी शहर, तिब्बत स्वायत्त क्षेत्र ग्वांगझौ सहायता तिब्बत फू xinhe, कार्यसमूह के अनुशासन निरीक्षण समिति सदस्य, परियोजना दल के नेता, मुख्य वित्तीय अधिकारी।
फू झिन्हे साम्यवादीदलस्य सदस्यानां तथा सहायता-तिब्बतकार्यकर्तृणां मूलमिशनस्य पालनम् करोति गुआंगझौ रियरक्षेत्रस्य कार्यसमूहस्य च सशक्तसमर्थनस्य नेतृत्वस्य च अन्तर्गतं फू xinhe सहायता-तिब्बतकार्यं प्रति समर्पयति, स्वकर्तव्यं निर्वहति, गृह्णाति तस्य उत्तरदायित्वं, तथा च विविधानि समर्थनकार्यं अधिकतया सम्पन्नं करोति तथा च नूतनानि उपलब्धयः प्रदर्शयति ये युगे तिब्बतस्य सहायतां कृतवन्तः कार्यकर्तारः तेषां सद्प्रतिबिम्बं येषु क्षेत्रेषु तेषां सहायतां प्राप्तवन्तः तेषु कार्यकर्तृणां जनसमूहस्य च मान्यतां प्राप्तवती, तेषां च एतादृशाः सम्मानाः प्राप्ताः तिब्बत स्वायत्तक्षेत्रस्य "तिब्बतसहायकानाम् उत्कृष्टकार्यकर्तृणां अष्टमः बैचः" तथा "न्यिंग्चीनगरे राष्ट्रियएकतायाः उन्नतप्रतिरूपव्यक्तिः" इति रूपेण
व्यावहारिकफलं प्राप्तुं धनं आकर्षयितुं कार्यप्रवर्धनाय च नियमाः विनियमाः च स्थापयन्तु
तिब्बतस्य सहायतायाः कालखण्डे फू सिन्हे गुआङ्गडोङ्ग-प्रान्तस्य "एकः नेता, द्वौ पक्षौ एकत्र उड्डीयमानौ" सहायताकार्यनियोजनस्य अनुसरणं कृतवान्, तिब्बतस्य कृते त्रिवर्षीयसहायताविचारं "द्वौ मुख्यौ चत्वारि सहायताः" इति कार्यान्वितवान्, सक्रियरूपेण च अन्वेषणं कृतवान् practiced the transformation from "blood transfusion" to "blood production" तिब्बतस्य सहायतायै नूतनं लचीलं तन्त्रं ठोसरूपेण प्रभावीरूपेण च तिब्बतस्य सहायतायाः कार्यं प्रवर्तयितुं कार्यान्वितम् अस्ति। सहायता-तिब्बतपरियोजनानां निर्माणं प्रबन्धनं च प्राप्तकर्ताक्षेत्रेषु परियोजनानिर्माणं च मानकीकृत्य, सः १३५,००० शब्दानां "बोमी काउण्टी सरकारीनिवेशपरियोजनाप्रबन्धनपरिपाटाः" तथा "बोमी काउण्टी अन्तरिमपरिपाटाः प्रबन्धनार्थं" च संकलने अग्रणीः अभवत् non-public bidding projects below 4 million yuan" , परियोजनाप्रबन्धनप्रतिभाप्रशिक्षणस्य आयोजनं कृतवान् तथा च कृतवान्।
सः २०१७ तः २०१९ पर्यन्तं षट् ग्रामस्तरीयसङ्गठनानां कृते नियोजितपरियोजनानां, अनियोजितमानकीकृतक्रियाकलापस्थलनिर्माणपरियोजनानां च समाप्तिम्, स्वीकारं, हस्तान्तरणं च प्रवर्धितवान्, येन स्थानीयोत्पादनं, जीवनवातावरणं च सुदृढं जातम्। तस्मिन् एव काले सः तिब्बतस्य सहायतायां गुआङ्गझौ-नगरस्य लाभस्य सक्रियरूपेण लाभं गृहीतवान् तथा च कार्यसमूहस्य नेतृत्वे मण्डल-नगरीयस्य "एक-एकस्य" सहायतारूपरेखायाः स्थापनां प्रवर्धितवान्, यत्र ग्वाङ्गझौ-नगरस्य १० प्रशासनिकजिल्हेषु समकक्षं प्रदत्तम् बोमी काउण्टी इत्यस्मिन् १० नगरेभ्यः (नगरेभ्यः) सहायता।
अधुना यावत् "जिल्ला-नगरसंयोजक" सहायतामञ्चस्य उपयोगः ५०० तः अधिकानां जनानां कृते द्वयोः स्थानयोः आदानप्रदानस्य आदानप्रदानस्य च प्रवर्धनार्थं कृतः अस्ति, तथा च प्रत्येकं मण्डलेन कुलम् १६ मिलियन युआन् अधिकं सामग्रीषु निवेशः कृतः अस्ति तत्सम्बद्धेषु नगरेषु (नगरेषु) सामाजिकोपक्रमाः।
सः बोमी-नगरस्य आर्थिकविकासे बाधां जनयन्तः व्यावहारिकसमस्यानां सावधानीपूर्वकं विश्लेषणं कृतवान्, तथा च सहायतानिधिनां सदुपयोगं कृत्वा स्थानीयक्षेत्रस्य पर्यटनस्य, लक्षणीयकृषि-पशुपालन-उद्योगानाम् च संवर्धनं कर्तुं साहाय्यं कृतवान्, यथा द्वयोः दृश्ययोः पर्यटन-निर्माणस्य विकासे सहायतां कर्तुं spots of gangspruce forest and langqiu glacier, and the production of bomi tourism विज्ञापनस्य प्रचारं प्रचारं च, ६०० एकर् हरितबेररोपणं फलप्रसंस्करणपरियोजनां च प्रवर्तयति, ४०,००० तिब्बतीशूकरप्रजननपरियोजनानि च गुआङ्गझौ-नगरे निवेश-प्रवर्धन-क्रियाकलापं कर्तुं लिन्झी-इत्यस्य प्रचारः कृतः, यत्र २२.३८ अरब-युआन्-रूप्यकाणि सम्मिलिताः ३४ परियोजनासु हस्ताक्षरं कृतम् ।
तिब्बतस्य साहाय्ये सर्वेषां पक्षानां लाभं एकीकृत्य जनानां आजीविकायाः उन्नयनार्थं बहुविधाः उपायाः करणीयाः
स्थानीयचिकित्सासेवास्तरं सुधारयितुम् सहायतां कुर्वन्तु, तिब्बतदेशाय शिक्षासहायतां सक्रियरूपेण प्रवर्धयन्तु, तथा च वाणिज्यिकबीमादरिद्रतानिवारणप्रतिमानानाम् अन्वेषणं कुर्वन्तु... कार्यसमूहस्य नेतृत्वे फू झिन्हे इत्यनेन जनानां आजीविकासुधारार्थं बहवः उपायाः कृताः।
बोमी काउण्टी जनचिकित्सालये ग्वाङ्गझौ प्रथमजनचिकित्सालये समकक्षसहायतायाम् अन्तर्गतं सः सक्रियरूपेण तिब्बतस्य कृते नूतनस्य "त्रियुग्मस्य" समूहचिकित्सासहायतातन्त्रस्य कार्यान्वयनस्य सुझावं दत्तवान् यत्र "अस्पताल-अस्पतालस्य समकक्षः, विभाग-पत्राचारः, वैद्यः च -docking" to boost bomi county people's hospital. mixian county of people's hospital इत्यनेन "द्वितीयवर्गस्य b" सामान्यचिकित्सालये सफलतया स्थापना कृता, तथा च bomi county (guangzhou first people's) इत्यत्र चिकित्सा आपत्कालीनप्रणालीं त्रिस्तरीयं दूरस्थपरामर्शमञ्चं च स्थापितं अस्पताल - बोमी काउण्टी पीपुल्स हॉस्पिटल - १० टाउनशिप स्वास्थ्यकेन्द्राणि)।
सः बोमी-मण्डले शिक्षायाः समर्थनार्थं ग्वाङ्गझौ-विश्वविद्यालयस्य पञ्चवर्षीयरूपरेखानिर्माणे सहायतां कर्तुं उपक्रमं कृतवान्, तथा च गुआङ्गझौ-नगरस्य उच्चगुणवत्तायुक्तानां प्राथमिक-माध्यमिक-विद्यालयानाम्, बोमी-मण्डलस्य प्राथमिक-माध्यमिक-विद्यालयानां च "एक-एक-एक-" सहायतां प्रवर्धितवान् . "स्वप्नमार्गस्य निर्माणम्", "जिम्मेदारव्यक्तिकार्याणि" तथा "छात्राणां स्वप्नानां साकारीकरणाय सहायतां" इत्यादीनां शिक्षणसमर्थनक्रियाकलापानाम् अङ्गीकरणाय बोमीनगरं गन्तुं ४८ ग्वाङ्गझौविश्वविद्यालयस्य छात्राणां ४ बैचानां आयोजने भागं गृहीतवान्, तथा च ३९ प्रधानाध्यापकानाम् प्रमुखशिक्षकाणां च समन्वयं कृतवान् बोमी काउण्टी इत्यस्मिन् प्रासंगिकविद्यालयेभ्यः स्वपदप्रशिक्षणस्य अनुसरणं कर्तुं गुआङ्गझौनगरं गन्तुं। २०१७ तमे वर्षे २०१८ तमे वर्षे च बोमी-मण्डले तिब्बतीशिक्षासमीकरणस्य गुणवत्तापूर्णशिक्षायाः च स्वीकारः उत्तीर्णः अभवत् ।
आकस्मिकमृत्युः अथवा गम्भीररोगस्य कारणेन स्थानीयश्रमबलस्य दरिद्रतायां पुनरागमनस्य समस्यायाः प्रतिक्रियारूपेण सः वाणिज्यिकबीमादरिद्रतानिवारणप्रतिरूपस्य अन्वेषणार्थं चीनजीवनेन सह सम्पर्कं कर्तुं पहलं कृतवान्, तथा च "" चीनजीवनदरिद्रतानिवारणबीमापरिवारसदस्यदुर्घटना क्रीतवान् अभिरक्षा"। दरिद्रतानिवारणाय "बिग लव बोमी" सूक्ष्ममञ्चस्य स्थानीयविकासे संचालने च सहायतां कृतवती यत् निर्धनानाम् कृते नूतना सुरक्षां प्रदातुं शक्नोति।