समाचारं

चीनदूरसञ्चारस्य अध्यक्षः के रुइवेन् : सुधारं अधिकं गभीरं कुर्वन्तु, मुक्ततां सहकार्यं च सुदृढं कुर्वन्तु, स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासं च कुर्वन्तु।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य २५ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं बीजिंगनगरस्य राष्ट्रियसम्मेलनकेन्द्रे ३२ तमे चीनदेशस्य अन्तर्राष्ट्रीयसूचनासञ्चारप्रदर्शनी अभवत् । उद्घाटनमञ्चे चीनदूरसञ्चारस्य अध्यक्षः के रुइवेन् चीनदूरसञ्चारस्य अवगमनं अनुभवं च साझां कृतवान् यत् सुधारान् अधिकं गभीरं कर्तुं, मुक्तसहकार्यं सुदृढं कर्तुं, स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासः च।
क्रान्तिकारी-प्रौद्योगिकी-सफलताभिः, उत्पादनकारकाणां अभिनव-आवंटनेन, गहन-औद्योगिक-परिवर्तनेन, उन्नयनेन च नूतना उत्पादकता उत्पद्यते के रुइवेन् इत्यनेन उक्तं यत् सम्प्रति 5g, 6g, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स, क्वाण्टम् इन्फॉर्मेशन इत्यादिभिः प्रतिनिधित्वं कृत्वा सूचनाप्रौद्योगिक्याः नूतना पीढी तस्य विकासं उन्नयनं च त्वरयति, यत् न केवलं नूतनस्य निर्माणार्थं महत्त्वपूर्णं समर्थनं प्रदाति गुणवत्तापूर्णं उत्पादकताम्, परन्तु सूचनासञ्चार-उद्योगस्य विकासं अपि प्रवर्धयति एतेन विशालं स्थानं उद्घाटितम्, अस्माकं च मुक्तसहकार्यं अधिकं सुदृढं कर्तुं, डिजिटलस्य वास्तविकस्य च गहनं एकीकरणं प्रवर्धयितुं, विकासं च त्वरितुं आवश्यकम् नवीन उत्पादकशक्तयः।
के रुइवेन् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु चीनदूरसंचारः वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य दिशां सक्रियरूपेण गृहीतवान्, संजालशक्तिं डिजिटलचीनं च निर्मातुं, संजालसूचनासुरक्षां च निर्वाहयितुम् स्वस्य मिशनं दायित्वं च दृढतया निर्वहति। एतेन सुधारं उद्घाटनं च व्यापकरूपेण गभीरं कृतम्, स्थानीयस्थित्यानुसारं नूतनानि उत्पादकशक्तयः विकसितानि, उद्यमानाम् उच्चगुणवत्तायुक्तविकासं च व्यापकरूपेण प्रवर्तयति।
प्रथमं प्रौद्योगिक्यां मुक्तसहकार्यं सुदृढं कर्तुं, नूतनानां उत्पादकशक्तीनां संवर्धनं त्वरितुं, उच्चगुणवत्तायुक्तविकासाय नूतनं इञ्जिनं निर्मातुं च चीन दूरसंचारः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य मूलस्य पालनम् करोति, "जालस्य, मेघस्य तथा मेघ-जालस्य एकीकरणस्य, कृत्रिमबुद्धिः, तथा च क्वाण्टम्/सुरक्षा" इति चत्वारि प्रमुखाणि तकनीकीदिशानि परिभाषयति, प्रमुखकोरप्रौद्योगिकीसंशोधनं सुदृढं कर्तुं निरन्तरं प्रयतते, तथा च व्यापकरूपेण... सप्त सामरिक उदयमानव्यापाराणां विन्यासः। देशे विदेशे च शीर्षवैज्ञानिकसंशोधनसंस्थाभिः प्रौद्योगिकीकम्पनीभिः सह सहकार्यं कुर्वन्तु, स्वस्वलाभानां कृते पूर्णं क्रीडां कुर्वन्तु, बहुक्षेत्रेषु गहनं तकनीकीविनिमयं सहकार्यं च कुर्वन्ति। "xinliang" एकीकृतं बुद्धिमान् कम्प्यूटिंग मञ्चं निर्माय तथा च tongzhi इत्यस्य एकीकृतं समयनिर्धारणं बहुविषमगणनाशक्तयोः पूर्णतया समर्थनं कृत्वा, tianyi cloud, राष्ट्रियमेघरूपेण, बुद्धिमान् मेघविकासस्य नूतनपदे पूर्णतया प्रवेशं कृतवान् अस्ति कृत्रिमबुद्धेः विकासदिशां गृहीत्वा वयं स्वयमेव वाक्, शब्दार्थशास्त्रं, दृश्यबहुविधतां च आच्छादयन् xingchen बृहत्-माडल-उत्पाद-मात्रिकं विकसितवन्तः विश्वे प्रथमा एषा सेवा प्रारब्धवती यत् प्रत्यक्षतया मोबाईल-फोनान् उपग्रहैः सह संयोजयति, आपत्कालीन-उद्धार-आपदा-राहत- इत्यादिषु आपत्कालीन-सञ्चार-समर्थने महत्त्वपूर्णां भूमिकां निर्वहति क्वाण्टम् सुरक्षितसञ्चारस्य तीव्रगत्या विकासः भवति, क्वाण्टम् कम्प्यूटिङ्ग् च व्यावहारिकं भवति ।
द्वितीयं अनुप्रयोगेषु मुक्तसहकार्यं सुदृढं कर्तुं, आँकडानां वास्तविकतायाः च गहनं एकीकरणं प्रवर्धयितुं, उच्चगुणवत्तायुक्तविकासाय नूतनगतिम् उत्तेजितुं च चीनदूरसंचारः औद्योगिक-डिजिटल-विकासस्य नूतनं प्रतिरूपं निर्मातुं तथा पारम्परिक-उद्योगैः सह "5g+क्लाउड्+ai+अनुप्रयोगानाम्" गहनं एकीकरणं व्यापकरूपेण प्रवर्धयितुं स्वस्य प्रचुर-मेघ-जाल-संसाधनानाम्, विशाल-आँकडानां, अनुप्रयोग-परिदृश्य-लाभानां च उपरि निर्भरं भवति पूर्णतया मुक्ताः परिदृश्याः, बृहत्-माडलस्य गहन-अनुप्रयोगस्य प्रचारार्थं उद्योग-साझेदारैः सह संयुक्तरूपेण, नूतन-औद्योगीकरणस्य, आपत्कालस्य, शिक्षायाः, चिकित्सायाः अन्येषां च ऊर्ध्वाधरक्षेत्राणां कृते ४० तः अधिकानि उद्योग-बृहत्-माडल-प्रवर्तनं कुर्वन्ति, सहस्राणां डिजिटल-बुद्धिमान्, हरित-रूपान्तरणं प्रवर्धयन्ति | of industries, and continuously meet the needs of the people’s yearning for a better new digital life.
तृतीयं पारिस्थितिकमुक्तसहकार्यं सुदृढं कर्तुं, परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं, उच्चगुणवत्तायुक्तविकासाय नूतनजीवनशक्तिं मुक्तुं च अस्ति चीन दूरसंचारः उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च मध्ये गहनसहकार्यं निरन्तरं वर्धयति, तथा च बहुक्षेत्रेषु गहनविनिमयं करोति; नवीन-उत्पादकतायां उन्नत-नवीन-उत्पादकता-तत्त्वानां अभिसरणं प्रवाहश्च wbba-इत्यस्मै पूर्ण-क्रीडां ददाति, वैश्विक-औद्योगिक-शृङ्खलायाः एकत्रीकरणं कृत्वा, संचारस्य आदान-प्रदानस्य च कृते उत्तमं मञ्च-वातावरणं निर्माति, एतत् महत्त्वपूर्ण-अन्तर्राष्ट्रीय-सेतु-रूपेण कार्यं करोति
के रुइवेन् इत्यनेन उक्तं यत् सूचना-सञ्चार-उद्योगः नूतनानां विकास-अवकाशानां आरम्भं कुर्वन् अस्ति, अस्माभिः मुक्त-सहकार्यं अधिकं सुदृढं कर्तव्यम्, उद्योग-सहकार्यं संग्रहीतुं, उद्योग-विकासाय नूतनं उज्ज्वलं च भविष्यं निर्मातुं च मिलित्वा कार्यं कर्तव्यम् |.
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया