समाचारं

डौबन् ५.० अंकं प्राप्नोति, "७४९ ब्यूरो" मुख-मुख-विवादे सम्बद्धः इति निर्देशकः प्रतिवदति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीकन प्रोफेशनल् एडिशनस्य आँकडानुसारं १ अक्टोबर् दिनाङ्के २१:०० वादनपर्यन्तं लु चुआन् इत्यनेन निर्देशितस्य "७४९ ब्यूरो" इति चलच्चित्रस्य एकदिवसीयं बक्स् आफिस १६८ मिलियनं भवति स्म, यत् नेशनल् इत्यस्य प्रथमदिवसस्य बक्स् आफिस चॅम्पियनं जातम् २०२४ तमे वर्षे दिवसः । परन्तु "७४९" इति चलच्चित्रस्य प्रकाशनदिने अपि गभीरं सम्बद्धम् आसीत् चलच्चित्रस्य समीक्षाः ध्रुवीकरणं कुर्वन्ति स्म कुरूपः आसीत् ।

डौबन् रेटिंग्स् दर्शयति यत् अक्टोबर् २ दिनाङ्के प्रातः ११ वादनपर्यन्तं "७४९ ब्यूरो" इति चलच्चित्रेण ५.० अंकाः प्राप्ताः, तेषु ३०.७% नेटिजनाः २-तारकं रेटिंग् दत्तवन्तः, २८.२% नेटिजनाः च दत्तवन्तः it a 2-star rating.

"७४९ ब्यूरो" इत्यस्य विषये मुखवाणीविवादस्य प्रतिक्रियारूपेण चलच्चित्रस्य निर्देशकः लु चुआन् इत्यनेन प्रतिक्रियारूपेण द्वितीयदिनाङ्के वेइबो इत्यत्र क्रमशः त्रीणि ब्लॉग्-पोस्ट्-पत्राणि स्थापितानि लु चुआन् अवदत् - "माम् आगच्छतु। मम अभिनेतान् निर्मातृन् च मा स्पृशतु। ते सर्वोत्तमाः सन्ति। यदि भवतः किमपि समस्या अस्ति तर्हि मयि आगच्छतु।"

स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण

सः स्वस्य द्वितीये वेइबो-पत्रे अवदत् यत् - "'गहनप्रेम गहनदायित्वं आनयति' इति पुरातनं वचनं अर्थात् प्रेम्णः यावत् गभीरः भवति तावत् आवश्यकताः अधिकाः भवन्ति, दोषः च तावत् कठोरः भवति । प्रायः परिवारस्य सदस्येषु एतत् एव भवति । अतः तत् अनुमानं कृत्वा श्वः, एकः परिवारस्य सदस्यः आसीत् यः गहनप्रेमस्य दिवसः।”

स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण

तृतीये वेइबो-पोस्ट्-मध्ये लु चुआन् लिखितवान् यत् - "मम मित्राणि अद्य प्रातःकाले मम कृते प्रतिवेदनानां स्थूलं ढेरं दत्तवन्तः (अवकाशकाले ते विश्रामं कर्तुं न शक्नुवन्ति इति मम दुःखम् अभवत्, अतः अतिरिक्तसमये कार्यं कर्तव्यम् अभवत्) । आम्, जनमतस्य आँकडानां... entire network were compiled yesterday the platform is 50% to 50% negative सरलतया वक्तुं शक्यते यत् एतावन्तः जनाः सन्ति ये अस्य चलच्चित्रस्य समर्थनं कर्तुं बहु प्रसन्नाः सन्ति अस्माकं मार्गः अस्मान् बलं च ददातु।

स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण

सार्वजनिकसूचनानुसारं "749 ब्यूरो" इत्यस्य निर्देशनं लु चुआन् इत्यनेन कृतम् अस्ति, यत्र वाङ्ग जुङ्काई, मियाओ मियाओ, झेङ्ग काई, रेन् मिन्, ज़िन् बैइकिङ्ग्, ली चेन् इत्यादयः अभिनयन्ति । चलचित्रस्य परिचये उक्तं यत् कथा निकटभविष्यत्काले भवति, यत्र अज्ञातरहस्यपूर्णजीवानां उद्भवात् सम्पूर्णं नगरं अपूर्वसंकटस्य सामनां करोति बहुवर्षेभ्यः निगूढा गुप्तयोजना उद्भूतवती अस्ति । युवा मा शान् (वाङ्ग जुङ्काई इत्यनेन अभिनीतः) ब्यूरो ७४९ इत्यत्र नीतः, स्तरानाम् चक्रव्यूहं प्रविष्टवान्, साहसिकयात्राम् आरब्धवान्, अस्मिन् यात्रायां आत्मवृद्धिं मोचनं च सम्पन्नवान्

चलचित्रस्य पोस्टरम्। चित्र स्रोतः : चलचित्र 749 ब्यूरो

"७४९ ब्यूरो" इत्यस्य विषये नेटिजनाः मिश्रिताः समीक्षाः कृतवन्तः ।

  • युवकस्य साहसिकयात्रा स्वस्य वृद्धिं मोचनं च सम्पन्नं करोति, यत् अतीव सम्बद्धम् अस्ति ।


  • विशेषप्रभावदृश्यानि अद्यापि अतीव सुन्दराणि सन्ति, आपदादृश्यानि च मां स्तब्धं कृतवन्तः।


  • किं अहमेव समूहचित्रैः, भावुकात्मभिः च प्रेरितः अभवम्?

तत्र खेदः, आक्रोशः च आसीत् ।

  • २०२४ वर्षम् अस्ति, अद्यापि घरेलुराक्षसचलच्चित्राणि किमर्थं न उड्डीयन्ते?


  • अहं अधिकांशं चलच्चित्रं यावत् अटपटे मौने अटन् आसीत्...


  • "शंघाई-दुर्ग" इत्यस्मात् अपि दुष्टतरं चलच्चित्रं द्रष्टुं मया कदापि अपेक्षितं नासीत्!

राष्ट्रदिवसस्य अवकाशे भवान् कानि चलच्चित्राणि दृष्टवान्? किं भवन्तः कदापि "749 bureau" इति चलच्चित्रं द्रष्टुं सिनेमागृहं गतवन्तः? टिप्पणीविभागे कथयन्तु।

स्रोतः : जिउपाई न्यूज, जिङ्गुआन् न्यूज, ऑब्जर्वर डॉट कॉम, दलानाम् खाताः, डौबन्, तथा च तत्सम्बद्धाः टिप्पण्याः
प्रतिवेदन/प्रतिक्रिया