2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीकन प्रोफेशनल् एडिशनस्य आँकडानुसारं १ अक्टोबर् दिनाङ्के २१:०० वादनपर्यन्तं लु चुआन् इत्यनेन निर्देशितस्य "७४९ ब्यूरो" इति चलच्चित्रस्य एकदिवसीयं बक्स् आफिस १६८ मिलियनं भवति स्म, यत् नेशनल् इत्यस्य प्रथमदिवसस्य बक्स् आफिस चॅम्पियनं जातम् २०२४ तमे वर्षे दिवसः । परन्तु "७४९" इति चलच्चित्रस्य प्रकाशनदिने अपि गभीरं सम्बद्धम् आसीत् चलच्चित्रस्य समीक्षाः ध्रुवीकरणं कुर्वन्ति स्म कुरूपः आसीत् ।
डौबन् रेटिंग्स् दर्शयति यत् अक्टोबर् २ दिनाङ्के प्रातः ११ वादनपर्यन्तं "७४९ ब्यूरो" इति चलच्चित्रेण ५.० अंकाः प्राप्ताः, तेषु ३०.७% नेटिजनाः २-तारकं रेटिंग् दत्तवन्तः, २८.२% नेटिजनाः च दत्तवन्तः it a 2-star rating.
स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण
सः स्वस्य द्वितीये वेइबो-पत्रे अवदत् यत् - "'गहनप्रेम गहनदायित्वं आनयति' इति पुरातनं वचनं अर्थात् प्रेम्णः यावत् गभीरः भवति तावत् आवश्यकताः अधिकाः भवन्ति, दोषः च तावत् कठोरः भवति । प्रायः परिवारस्य सदस्येषु एतत् एव भवति । अतः तत् अनुमानं कृत्वा श्वः, एकः परिवारस्य सदस्यः आसीत् यः गहनप्रेमस्य दिवसः।”
स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण
तृतीये वेइबो-पोस्ट्-मध्ये लु चुआन् लिखितवान् यत् - "मम मित्राणि अद्य प्रातःकाले मम कृते प्रतिवेदनानां स्थूलं ढेरं दत्तवन्तः (अवकाशकाले ते विश्रामं कर्तुं न शक्नुवन्ति इति मम दुःखम् अभवत्, अतः अतिरिक्तसमये कार्यं कर्तव्यम् अभवत्) । आम्, जनमतस्य आँकडानां... entire network were compiled yesterday the platform is 50% to 50% negative सरलतया वक्तुं शक्यते यत् एतावन्तः जनाः सन्ति ये अस्य चलच्चित्रस्य समर्थनं कर्तुं बहु प्रसन्नाः सन्ति अस्माकं मार्गः अस्मान् बलं च ददातु।
स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण
सार्वजनिकसूचनानुसारं "749 ब्यूरो" इत्यस्य निर्देशनं लु चुआन् इत्यनेन कृतम् अस्ति, यत्र वाङ्ग जुङ्काई, मियाओ मियाओ, झेङ्ग काई, रेन् मिन्, ज़िन् बैइकिङ्ग्, ली चेन् इत्यादयः अभिनयन्ति । चलचित्रस्य परिचये उक्तं यत् कथा निकटभविष्यत्काले भवति, यत्र अज्ञातरहस्यपूर्णजीवानां उद्भवात् सम्पूर्णं नगरं अपूर्वसंकटस्य सामनां करोति बहुवर्षेभ्यः निगूढा गुप्तयोजना उद्भूतवती अस्ति । युवा मा शान् (वाङ्ग जुङ्काई इत्यनेन अभिनीतः) ब्यूरो ७४९ इत्यत्र नीतः, स्तरानाम् चक्रव्यूहं प्रविष्टवान्, साहसिकयात्राम् आरब्धवान्, अस्मिन् यात्रायां आत्मवृद्धिं मोचनं च सम्पन्नवान्
चलचित्रस्य पोस्टरम्। चित्र स्रोतः : चलचित्र 749 ब्यूरो
"७४९ ब्यूरो" इत्यस्य विषये नेटिजनाः मिश्रिताः समीक्षाः कृतवन्तः ।
युवकस्य साहसिकयात्रा स्वस्य वृद्धिं मोचनं च सम्पन्नं करोति, यत् अतीव सम्बद्धम् अस्ति ।
विशेषप्रभावदृश्यानि अद्यापि अतीव सुन्दराणि सन्ति, आपदादृश्यानि च मां स्तब्धं कृतवन्तः।
किं अहमेव समूहचित्रैः, भावुकात्मभिः च प्रेरितः अभवम्?
तत्र खेदः, आक्रोशः च आसीत् ।
२०२४ वर्षम् अस्ति, अद्यापि घरेलुराक्षसचलच्चित्राणि किमर्थं न उड्डीयन्ते?
अहं अधिकांशं चलच्चित्रं यावत् अटपटे मौने अटन् आसीत्...
"शंघाई-दुर्ग" इत्यस्मात् अपि दुष्टतरं चलच्चित्रं द्रष्टुं मया कदापि अपेक्षितं नासीत्!
राष्ट्रदिवसस्य अवकाशे भवान् कानि चलच्चित्राणि दृष्टवान्? किं भवन्तः कदापि "749 bureau" इति चलच्चित्रं द्रष्टुं सिनेमागृहं गतवन्तः? टिप्पणीविभागे कथयन्तु।