2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव qianxun position इत्यनेन एकं नूतनं यन्त्रं प्रकाशितम् यत् प्रत्येकं मोबाईल-फोनम् अपि च प्रत्येकं स्मार्ट-यन्त्रं स्वतन्त्रं उपग्रहसञ्चारक्षमतां प्राप्तुं शक्नोति ।
चित्र स्रोतः qianxun स्थान
सरलतया वक्तुं शक्यते यत् qianxun position इत्यनेन "द्विपक्षीयं beidou उपग्रहसञ्चारटर्मिनल्" विमोचितम्: एतत् लघुशक्तिबैङ्कस्य आकारस्य स्वतन्त्रं उपग्रहसञ्चारटर्मिनलम् अस्ति, यत्र beidou उपग्रहैः सह स्वतन्त्रतया सम्बद्धतां प्राप्तुं क्षमता अस्ति उपग्रहैः सह सम्बद्धतां प्राप्तुं शक्नुवन्त्याः अतिरिक्तं, एतत् संचार-टर्मिनल् ब्लूटूथ-माध्यमेन स्मार्टफोन-सङ्गतिं कर्तुं शक्नोति, उपयोक्तृभ्यः केवलं मोबाईल-एप्-मध्ये पाठसन्देशान् सम्पादयितुं आवश्यकं भवति यत् ते संचार-टर्मिनल्-माध्यमेन उपग्रह-माध्यमेन प्रेषयितुं शक्नुवन्ति, अथवा विपरीतरूपेण सन्देशान् प्राप्तुं शक्नुवन्ति
अथवा अधिकं सरलतया वक्तुं शक्यते यत् एतत् ब्लूटूथ-सम्बद्धं बाह्य-उपग्रह-सञ्चार-मॉड्यूल् अस्ति ।
९९९ युआन् कृते कस्मिन् अपि मोबाईल-फोने उपग्रहसञ्चारः भवितुम् अर्हति
qianxun location इत्यनेन प्रक्षेपितं उपग्रहटर्मिनल् ई-वाणिज्यमञ्चे विक्रीतम् अस्ति, यस्य मूल्यं ९९९ युआन् अस्ति, यत्र त्रयः वर्षाणि शुल्कं (१५०० पाठसन्देशाः) अपि अस्ति व्यय-प्रभावि-दृष्ट्या स्वतन्त्रं उपग्रह-टर्मिनल्-समाधानं स्पष्टतया "उपग्रहसञ्चार-मोबाईल-फोन-क्रयणात्" दूरं श्रेष्ठम् अस्ति । गतवर्षस्य huawei mate 60 pro इत्यस्य समीक्षायां lei technology इत्यनेन उक्तं यत् -
यदि भवतां समीपे सामान्यः स्मार्टफोनः अस्ति तर्हि एतेषां अत्यल्पपरिदृश्यानां कृते उपग्रहैः सह प्रत्यक्षतया सम्बद्धं कर्तुं शक्नोति इति दूरभाषं क्रेतुं आवश्यकता नास्ति । यदि भवतः बहिः बहु कार्यं भवति चेदपि समर्पितः उपग्रह-फोनः उत्तमः विकल्पः भविष्यति । उपग्रहसञ्चारः चीनदेशे "आइसिंग् ऑन द केक" इति कार्यम् अस्ति अस्य कृते विशेषरूपेण उपग्रहसञ्चारस्य मोबाईलफोनस्य क्रयणस्य आवश्यकता नास्ति ।
चित्र स्रोतः qianxun स्थान
२०२३ तमस्य वर्षस्य अगस्तमासे हुवावे-कम्पनी मेट् ६० प्रो-स्मार्टफोन्-इत्येतत् विमोचितवती, येन सामूहिक-स्मार्टफोन्-इत्यस्य प्रत्यक्ष-उपग्रह-संयोजनस्य तरङ्गः आरब्धः । अचिरेणैव xiaomi इत्यादयः ब्राण्ड्-संस्थाः शीघ्रमेव तस्य अनुसरणं कृतवन्तः, प्रत्यक्ष-उपग्रह-सम्बद्धता च तत्कालीन-प्रमुख-फोनानां कृते अनिवार्य-विशेषता अभवत् । परन्तु सम्भवतः आन्तरिकजालसंरचना अतीव उन्नतत्वात् मूलतः आपत्कालेषु प्रयुक्ताः उपग्रहसञ्चारः अधिकांशकालं न उपयुज्यते ।
यद्यपि उपयोक्तारः तस्य बहु उपयोगं न कुर्वन्ति तथापि उपग्रहसञ्चारमॉड्यूलेन मोबाईलफोनेषु आनयितव्ययवृद्ध्या वस्तुतः प्रमुखमोबाइलफोनानां विक्रयमूल्यं वर्धितम् अस्ति केचन मोबाईलफोनब्राण्ड्-संस्थाः उपग्रहसञ्चारकार्यं उत्पादश्रृङ्खलाभिः सह "अति-बृहत्"-सङ्कुलेन अपि बण्डल् कृतवन्तः, येन उपभोक्तृप्रतिरोधः जातः
चित्रस्य स्रोतः : लेई प्रौद्योगिकी
एकस्मिन् पार्श्वे निरर्थकव्ययवृद्धिः, अपरपक्षे उपभोक्तारः सन्ति ये शिकायतुं प्रवृत्ताः सन्ति ब्राण्ड्-चयनस्य विषये बहु वक्तुं आवश्यकता नास्ति - अनेके प्रमुखाः मोबाईल-फोनाः २०२४ तमे वर्षे उपग्रहसञ्चारसमाधानं त्यक्तवन्तः, केवलं कतिपये ब्राण्ड्-संस्थाः एव सन्ति अद्यापि निरन्तरं वर्तते।
xiaolei इत्यनेन चिन्तितम् यत् उपग्रहसञ्चारकार्यं स्मार्टफोनवर्गात् बहिः फीकं भविष्यति, परन्तु अधुना qianxun position उपयोक्तृभ्यः नूतनं विकल्पं प्रदाति ।
मोबाईलफोनस्य उत्पादरूपस्य वा दृष्ट्या किमपि न भवतु, "स्मार्टफोनस्य स्थाने" अभिप्रायः नास्ति । तस्य स्थाने इदं अधिकं "dlc" इव अस्ति यत् मोबाईलफोनानां कृते अतिरिक्तविस्तारकार्यं प्रदातुं शक्नोति । दैनन्दिनजीवने एतत् मोबाईलफोने अतिरिक्तं भारं न आनयिष्यति। परन्तु यदा भवन्तः वास्तवतः वन्यक्षेत्रे गभीरं गन्तुं प्रवृत्ताः भवन्ति तदा तत् आनयनेन भवतः स्मार्टफोनस्य सामान्यप्रयोगः प्रभावितः न भविष्यति - बहवः जनाः न जानन्ति यत् यदा उपग्रहप्रत्यक्षसंयोजनकार्यस्य उपयोगं कृत्वा आह्वानं कुर्वन्ति तदा भवतः दूरभाषः सर्वदा उपग्रहः परन्तु qianxun स्थानेन सह टर्मिनलद्वारा पाठसन्देशान् प्रेषयितुं अनुभवः वस्तुतः सन्देशं प्रेषयितुं wechat उद्घाटयितुं भिन्नः नास्ति।
जिओलेई अत्र अपि साहसेन अनुमानं करोति यत् भविष्ये एतादृशानां उपग्रहटर्मिनलानां कृते पट्टे सेवां प्रदातुं व्यवसायाः भवेयुः, उपग्रहसञ्चारस्य उपयोगस्य दरं पूर्णतया सुधारयित्वा, अतीव विशिष्टं उत्पादम्।
चित्र स्रोतः qianxun स्थान
अन्यदृष्ट्या, qianxun स्थान उपग्रहटर्मिनलस्य उद्भवः वास्तवतः पूर्वं स्मार्टफोनस्य उपग्रहसञ्चारकार्यस्य पृष्ठतः "प्रीमियम" प्रकाशयति संकुलशुल्कं विहाय qianxun स्थानस्य क्रयव्ययः प्रायः ८०० युआन् अस्ति । यदि भवान् तत् मोबाईलफोने एकीकृत्य मूल्यस्य प्रीमियमः ५०० युआन् इत्यस्य समीपे भवितुम् अर्हति । ५०० युआन् मूल्यस्य उपयोगेन बैटरी, स्क्रीन, भण्डारणं वा कॅमेरा वा उन्नयनं कर्तुं, अथवा दूरभाषे उपग्रहमॉड्यूल् योजयितुं शक्यते । यदा एषः बहुविकल्पीयः प्रश्नः उपभोक्तृणां पुरतः स्थापितः भवति तदा उपभोक्तारः कथं चयनं करिष्यन्ति?
उपयोक्तृभ्यः चयनस्य अधिकारं ददातु, मॉड्यूलर मोबाईलफोनस्य आध्यात्मिकं उत्तरकथा?
यद्यपि क्षियाओलेइ इत्यस्य अल्पकालीनरूपेण उपग्रहसञ्चारस्य उपयोगस्य योजना नास्ति तथापि सः यत्र संकेतः नास्ति तत्र पर्वतानाम् वनानां च गभीरं गमिष्यति परन्तु मोबाईल-फोन-उद्योगस्य दृष्ट्या स्मार्टफोनतः अप्रयुक्तानि कार्याणि हर्तुं qianxun इत्यस्य दृष्टिकोणस्य अहं प्रशंसा करोमि एव | किञ्चित्पर्यन्तं किआन्क्सुनस्य दृष्टिकोणं वस्तुतः मॉड्यूलरमोबाइलफोनस्य आध्यात्मिकं उत्तरकथा इति गणयितुं शक्यते ।
मॉड्यूलर मोबाईलफोनः मूलतः मोबाईलपक्षे pc diy अवधारणायाः निरन्तरता अस्ति । डेस्कटॉप् सङ्गणकानां कृते कोऽपि मॉड्यूलरतायाः अवधारणां जानीतेव न प्रस्तावयिष्यति, यतः मुख्यधारा डेस्कटॉप् सङ्गणकाः सर्वदा अत्यन्तं अनुकूलितस्थितौ भवन्ति, तथा च विद्युत् आपूर्तिः, स्मृतिः, हार्डड्राइवः, ग्राफिक्स् कार्ड्, मॉनिटर् इत्यादीनां घटकानां श्रृङ्खलां अत्यन्तं प्रतिस्थापयितुं शक्यते अनायासेन।
मॉड्यूलर-मोबाईल-फोनस्य अवधारणा diy pc-इत्यस्य किञ्चित् सदृशी अस्ति, परन्तु तस्य उद्देश्यं "उच्च-प्रदर्शन-युक्तं" pc निर्मातुं न, अपितु दैनन्दिन-उपयोगे मोबाईल-फोनस्य सुव्यवस्थितं स्थापयितुं भवति येन मोबाईल-फोनस्य भिन्न-भिन्न-स्थानेषु "विस्तारः" कर्तुं शक्यते समयः भिन्न-भिन्न-परिदृश्यानां सामना कुर्वन्तु।
चित्रस्य स्रोतः : moto
पूर्वं बहवः मोबाईलफोनब्राण्ड्-संस्थाः मॉड्यूलर-मोबाइल-फोन-उत्पादाः प्रारब्धवन्तः, यथा एलजी जी ५, मोटो जेड् च । गूगल आरा इत्यस्य विपरीतम्, यः पूर्णतया भग्नः अवधारणा-फोनः अस्ति, g5, moto z च एकस्मिन् समये केवलं एकं विस्तार-मॉड्यूल् संस्थापयितुं शक्नुवन्ति । इदं "एकं मॉड्यूल्" इति दृष्टिकोणं न केवलं मोबाईल-फोन-प्रौद्योगिक्याः विकासेन सह अधिकं सङ्गतम् अस्ति, अपितु उपभोक्तृणां उपयोग-अभ्यासैः सह अधिकं सङ्गतम् अस्ति दुःखदं यत् एतत् "कठोर-तारयुक्तं" मॉड्यूल् मोबाईल-फोनस्य डिजाइनेन सह अत्यन्तं बद्धम् अस्ति, अन्येषु मोबाईल-फोनेषु उपयोक्तुं न शक्यते।
qianxun इत्यस्य "ताररहितमॉड्यूलम्" मोबाईलफोनब्राण्ड्-मध्ये अन्यं मॉड्यूलर-विचारं आनयति: वायरलेस्-संयोजनानां डिजाइनेन मॉड्यूलस्य उपयोगः भिन्न-भिन्न-मोबाइल-फोनेषु सार्वत्रिकरूपेण भवितुं शक्नोति, न तु कस्यचित् मोबाईल-फोनस्य कृते समर्पितं सहायकं भवति मम मते एतत् लक्षणं यत् "मॉड्यूलर मोबाईलफोन" भविष्ये भवितुमर्हति।
मॉड्यूलर मोबाईलफोनाः मृताः सन्ति, मॉड्यूलर मोबाईलफोनकार्याणि सदा जीविष्यन्ति
मोबाईल-फोन-विकासस्य इतिहासं पश्चात् पश्यन् बहवः ब्राण्ड्-संस्थाः वस्तुतः मॉड्यूलर-मोबाईल-फोन-दिशि स्वस्य लेशान् त्यक्तवन्तः । यथा, २०१४ तमे वर्षे सोनीद्वारा विमोचितः qx1 मॉड्यूलर-कॅमेरा प्रथमः "वायरलेस-मॉड्यूल्" इत्यस्य अवधारणां प्रस्तावितवान् आसीत् :
qx1 मूलतः स्क्रीन् वा लेन्सं वा विना दर्पणरहितः कॅमेरा अस्ति । तस्मिन् एव काले qx1 इत्यस्य पृष्ठभागे एकः मोबाईल-फोन-क्लिप् अपि अस्ति, यत् मोबाईल-फोनस्य पृष्ठभागे क्लैम्प् कर्तुं शक्यते, येन मोबाईल-फोन्-इत्यस्य व्यावसायिक-कॅमेरा-लेन्स-उपयोगस्य क्षमता प्राप्यते
चित्र स्रोतः:सोनी
तत्कालीनस्य वायरलेस् ट्रांसमिशन प्रौद्योगिक्याः कारणात् qx1 इत्यस्य अनुभवः वस्तुतः उत्तमः नासीत् । अत्यधिकं उन्नतं उत्पादसंकल्पना तथा च us$399 इत्यस्य अति-उच्चमूल्येन qx1 विक्रयः अपि अत्यल्पः अभवत् । परन्तु मॉड्यूलर-उद्योगस्य दृष्ट्या qx1 इति खलु "उद्योगस्य अग्रणी" इति गणयितुं शक्यते ।
अवश्यं केचन जनाः मन्यन्ते यत् "बाह्यसामग्री" "मॉड्यूलर" इति न गणयितुं शक्यते । अन्ततः अस्याः अवधारणायाः अन्तर्गतं ब्लूटूथ् हेडसेट्, गेम कण्ट्रोलर, कूलिंग् बैक् क्लिप्स् अपि च मोबाईल् पावर सप्लाई अपि व्यापकरूपेण "मॉड्यूलर एक्सेसरीज" इति वक्तुं शक्यते परन्तु मम मते ब्लूटूथ् हेडसेट्, मोबाईल् पावर सप्लाई इत्यादयः उपसाधनाः केवलं सिद्धयन्ति यत् "मॉड्यूलरिटी" किमपि वन्यकल्पना नास्ति।
अधिकाधिकं प्रचुरं मोबाईलफोन-उपकरण-विपण्यं मोबाईल-फोनस्य उपयोगं विस्तृतं कृतवान्, तथा च ब्लूटूथ-हेडसेट्, गेम-नियन्त्रक, कूलिंग्-बैक्-क्लिप्, मोबाईल-विद्युत्-आपूर्तिः इत्यादीनां सहायकसामग्रीणां उदाहरणैः सह मॉड्यूलर-मोबाईल-फोनस्य व्यवहार्यता सिद्धा अस्ति एतेषां साहाय्यसामग्रीणां विना मोबाईलफोनब्राण्ड्-समूहानां कृते इयरबड्, हन्डल, कूलिंग्-फैन्स्, २०,००० एमएएच् बैटरी च मोबाईल-फोनेषु एकीकृत्य स्थापयितुं आवश्यकं भविष्यति, अस्माकं मोबाईल-फोनाः केवलं वास्तविक-इष्टकाः एव भविष्यन्ति |.
चित्रस्य स्रोतः : razer
यतो हि मोबाईल-फोन-उद्योगेन एतानि "अ-कोर" कार्याणि मोबाईल-फोन-तः उद्धृत्य पृथक्-उत्पाद-रूपेण संकुलं कृतम्, येन आवश्यकतावशात् उपयोक्तारः आवश्यकतायां तान् उपयोक्तुं शक्नुवन्ति, अद्यत्वे मोबाईल-फोन-इत्यस्य विकासः अभवत् अ-कोर-कार्यं विच्छिद्य आवश्यकतावशात् उपयोक्तृभ्यः स्वविकल्पं कर्तुं त्यक्त्वा, किं मया अधुना उक्तस्य “मॉड्यूलरीकरणस्य” परमं लक्ष्यं न अस्ति यतो हि सङ्गीतं श्रुत्वा दीर्घकालं बैटरीजीवनं इत्यादीनि कार्याणि "बाह्यमॉड्यूल्" इत्यस्य माध्यमेन प्राप्तुं शक्यन्ते, उपग्रहसञ्चारं प्राप्तुं बाह्यमॉड्यूलस्य उपयोगस्य अवधारणा अद्यापि सम्भवति
भविष्यं दृष्ट्वा व्यापकरूपेण मोबाईलफोनमॉड्यूलरीकरणं नूतनं प्रौद्योगिकीपारिस्थितिकीतन्त्रं उद्घाटयितुं शक्नोति। उपयोक्तृआवश्यकतानां विविधीकरणेन व्यक्तिगतीकरणेन च मुक्तमॉड्यूलरमञ्चाः नूतनानां औद्योगिकशृङ्खलानां जन्म दातुं शक्नुवन्ति, अधिकानि नवीनकम्पनीः प्रतियोगितायां भागं ग्रहीतुं प्रोत्साहयितुं शक्नुवन्ति, उपयोक्तृभ्यः समृद्धतरविकल्पान् च आनयितुं शक्नुवन्ति
उपयोक्तृदृष्ट्या मॉड्यूलर-निर्माणम् अपि तेभ्यः अधिकं स्वायत्ततां, सहभागिता च ददाति । उपयोक्तारः निर्मातुः पूर्वनिर्धारितकार्यात्मकविन्यासान् निष्क्रियरूपेण न स्वीकुर्वन्ति, परन्तु सक्रियरूपेण स्वस्य उपकरणानि चयनं अनुकूलनं च कर्तुं शक्नुवन्ति । एतेन उपभोक्तृणां निर्मातृणां च सम्बन्धं पुनः परिभाषितुं शक्यते तथा च अधिकं मुक्तं अन्तरक्रियाशीलं च विपण्यवातावरणं प्रवर्तयितुं शक्यते ।
चित्रस्य स्रोतः : moto
सामान्यतया, मॉड्यूलर-मोबाईल-फोनाः व्यापकरूपेण उपयोक्तृकेन्द्रित-डिजाइन-पद्धतिं प्रतिनिधियन्ति यत् कार्यात्मक-लचीलतां, मापनीयतां च बोधयति । उद्योगस्य विकासाय नूतनां दिशां प्रदाति, उपयोक्तृभ्यः स्वतन्त्रविकल्पं कर्तुं अधिकं स्थानं च आनयति ।
भविष्ये, भवतु अस्माकं चर्चायाः आवश्यकता नास्ति यत् "सुपर-बृहत्" मोबाईल-फोनं क्रेतुं ५,००० युआन्-रूप्यकाणि व्ययितव्यानि वा, यतः यावत् भवान् इच्छुकः अस्ति, तावत् भवान् ब्लूटूथ-हेडसेट् इव उपग्रहसञ्चारं अपि क्रेतुं शक्नोति भवान् मॉड्यूल् क्रेतुं शक्नोति कदापि कुत्रापि तत् संयोजयितुं। तावत्पर्यन्तं केवलं एकस्य वा द्वयोः वा कार्ययोः कृते “शीर्षसंस्करणं” क्रेतुं कोऽपि स्वमार्गात् बहिः गमिष्यति स्म?
प्रौद्योगिक्याः विकासः सर्वदा अधिकविकल्पान् उत्तमानाम् अनुभवान् च आनयिष्यति। अवश्यं अस्माकं बटुकाः अपि किञ्चित् लघुतराः भविष्यन्ति।