2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ प्रौद्योगिकी समाचार on october 2, 2019.बिटौटो-आँकडानां अनुसारं अगस्तमासे विक्रयणस्य विषये शीर्ष-दश-वैश्विक-वाहन-ब्राण्ड्-मध्ये byd द्वितीयस्थानं प्राप्तवान् ।
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे byd इत्यस्य वैश्विकविक्रयः ३८५,१०० वाहनानां कृते अभवत्, यत् जर्मनीदेशस्य फोक्सवैगनस्य ३७५,९०० वाहनानां संकीर्णतया पराजयं कृतवान् तथा च अमेरिकादेशस्य फोर्डस्य (२९५,४०० वाहनानि), जापानदेशस्य होण्डा (२८६,५०० वाहनानि) दक्षिणकोरियादेशस्य हुण्डाई (२५८,७०० वाहनानि) इत्येतयोः अपेक्षया महत्त्वपूर्णतया अग्रे अभवत्
byd इत्यस्य पुरतः केवलं जापानस्य टोयोटा इति विश्वस्य बृहत्तमा कारकम्पनी अवशिष्टा अस्ति ।, अस्य अगस्तमासस्य विक्रयः ६५६,७०० यूनिट् यावत् अभवत् ।
२०२४ तमस्य वर्षस्य प्रथमाष्टमासानां आधारेण byd षष्ठस्थानं प्राप्तुं त्वरितम् अस्ति, वैश्विकसञ्चितविक्रयमात्रा 2.1122 मिलियनवाहनानि सन्ति, यत् 2.2451 मिलियनवाहनैः सह पञ्चमस्थानस्य हुण्डाई-इत्यस्य अतीव समीपे अस्ति ।
विगतसप्टेम्बरमासे byd इत्यनेन ४१०,००० तः अधिकानि वाहनानि विक्रीताः, येन अन्यः अभिलेखः उच्चतमः अभवत् अस्याः प्रवृत्तेः अनुसारं सम्पूर्णवर्षस्य कृते शीर्ष ५ मध्ये प्रवेशः महती समस्या न भवितुमर्हति।