समाचारं

वेतनवृद्धेः आग्रहेण अन्येषां च सैमसंग इण्डिया-हड़तालानां कारणेन महती घटना अभवत्! ९०० तः अधिकाः जनाः गृहीताः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on october 2, 2019.भारते सैमसंगस्य गृहोपकरणकारखाने श्रमिकहड़तालः चतुर्थसप्ताहे प्रविष्टः अस्ति भारतीयपुलिसस्य अनुसारं हड़ताले भागं गृहीतवन्तः कर्मचारीः संघस्य सदस्याः च सह कुलम् ९१२ जनाः निरुद्धाः।

तमिलनाडुस्य वरिष्ठः पुलिस-अधिकारी चार्ल्स सैम राजादुरै इत्यनेन उक्तं यत्,चेन्नैनगरस्य समीपे अस्वीकृतविरोधयात्रायाः कारणेन जनसामान्यं जनयितुं प्रायः ८५० सैमसंगकर्मचारिणः ६० सीआईटीयू-सम्बद्धाः श्रमिकाः च निरुद्धाः आसन्।

चार्ल्स सैम राजादुरै इत्यनेन उक्तं यत् - "ते चतुर्षु विवाहभवनेषु स्थापिताः आसन्, तेषां मुक्तिः वा इति विषये पश्चात् निर्णयः भविष्यति" इति ।

९ सितम्बर् दिनाङ्कात् आरभ्य हड़ताल-आह्वानस्य प्रतिक्रियां दत्त्वा चेन्नै-नगरस्य समीपे कारखानानां बहिः अस्थायी-आश्रय-स्थानानि निर्मितवन्तः, अधिक-वेतनस्य, अधिकस्य च आग्रहं कृतवन्तः

भारते सैमसंग इलेक्ट्रॉनिक्सस्य वार्षिकं राजस्वं १२ अरब अमेरिकीडॉलर् यावत् अधिकं भवति, दक्षिणभारतस्य तमिलनाडुराज्ये यत्र हड़तालः अभवत् तस्य कारखानस्य पञ्चमांशं योगदानं दत्तम्

अस्मिन् कारखाने मुख्यतया रेफ्रिजरेटर्, दूरदर्शनम्, धूपपात्रम् इत्यादीनां गृहोपकरणानाम् उत्पादनं भवति, तत्र प्रायः १८०० श्रमिकाः कार्यरताः सन्ति, येषु १,००० तः अधिकाः हड़ताले भागं गृहीतवन्तः

इदानीं उत्तरभारतस्य उत्तरप्रदेशराज्यस्य अन्यस्मिन् सैमसंग-कारखाने स्मार्टफोन-उत्पादने एतादृशाः विरोधाः न अभवन् ।