2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रे इरानीसैनिकाः सैन्य-अभ्यासस्य समये रूस-निर्मित-शङ्कितानां स्कन्ध-प्रहार-क्षेपणानां उपयोगं कुर्वन्ति इति दृश्यते
ईरानीराष्ट्रपतिकार्यालयस्य अनुसारं ३० सितम्बर् दिनाङ्के स्थानीयसमये रूसस्य प्रधानमन्त्री मिशुस्टिन् इराणस्य भ्रमणं कृत्वा ईरानीराष्ट्रपतिपेजेश्यान् इत्यनेन सह मिलितवान्। पेजेश्चियान् इत्यनेन उक्तं यत् इरान्-रूसयोः आर्थिकसहकार्यं द्वयोः देशयोः उच्चदबावयुक्तानां अमेरिकीप्रतिबन्धानां प्रतिरोधस्य क्षमतां वर्धयितुं शक्नोति।
समागमे पेजेशित्स्यान् इत्यनेन उक्तं यत् इरान् इत्यस्य क्षेत्रे परिवहनकेन्द्रं प्राकृतिकगैसकेन्द्रं च निर्मातुं सम्झौता इरान्-रूसयोः द्विपक्षीयसहकार्यस्य आदर्शः अस्ति तथा च स्थायिविकासं आर्थिकवृद्धिं च प्रवर्धयन् उभयदेशानां हिताय वर्तते क्षेत्र। इरान् इत्यस्य मतं यत् भविष्ये एतासां परियोजनानां कार्यान्वयनेन उच्चदबावयुक्तानां अमेरिकीप्रतिबन्धानां प्रतिरोधस्य द्वयोः देशयोः क्षमता वर्धयितुं शक्यते।
पेजेश्चियान् इजरायल-शासनस्य प्रत्यक्षसमर्थनं अमेरिका-देशेन भवति, तस्य उद्देश्यं च अस्मिन् क्षेत्रे अमेरिका-देशस्य उपस्थिति-विस्तारः इति बोधयति स्म अमेरिका-इजरायल-देशयोः तनावस्य निर्माणस्य व्यवहारस्य प्रतिक्रियारूपेण क्षेत्रीयदेशेषु सहकार्यं सुदृढं कर्तुं, अस्य व्यवहारस्य संयुक्तरूपेण निवारणं कर्तुं च आवश्यकता वर्तते ।
मिशुस्टिन् इत्यनेन उक्तं यत् रूसदेशः इरान्-देशेन सह विशेषतया ऊर्जा, उद्योगः, परिवहनं, संस्कृतिः इत्यादिषु क्षेत्रेषु अन्तरक्रियाम्, सहकार्यं च सुदृढं कर्तुं इच्छति।
मिशुस्टिन् अमेरिकादेशस्य समर्थनेन क्षेत्रीयतनावानां वर्धनस्य विषये अपि चिन्ताम् प्रकटितवान् । सः अवदत् यत् अमेरिकादेशः स्वहितस्य रक्षणार्थं विश्वे तनावं सृजति, द्वन्द्वान् च वर्धयति। इरान्-रूस-सहितैः सार्वभौमदेशैः अमेरिका-देशस्य एतादृशानां कार्याणां प्रतिक्रियायै सहकार्यस्य त्वरितता करणीयम् ।