समाचारं

इरान् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं करोति, बाइडेन्, हैरिस् च स्वस्य रुखं प्रकटयन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हमास-हिजबुल-नेतृणां हत्यायाः प्रतिक्रियारूपेण इरान्-देशेन स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कृतम् । अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च प्रतिक्रियाम् अददात् ।

ब्रिटिशप्रसारणनिगमस्य (bbc) अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् अमेरिका इजरायलस्य "पूर्णतया, पूर्णतया, पूर्णतया समर्थनं करोति" इति ।

सः अवदत् यत् तस्य निर्देशने अमेरिकीसैन्येन विमानप्रहारकाले "इजरायलस्य रक्षायाः सक्रियरूपेण समर्थनं कृतम्" इति ।

सः अवदत् यत् वर्तमानसूचनायाः आधारेण ईरानी-आक्रमणं "विफलं अप्रभावी च" इति दृश्यते ।

अमेरिकी उपराष्ट्रपतिः हैरिस् अपि अवदत् यत् सा व्हाइट हाउसस्य स्थितिकक्षात् वास्तविकसमये आक्रमणं पश्यति स्म तथा च इराणं मध्यपूर्वे "अस्थिरीकरणशक्तिः" इति वर्णितवती।

सा अवदत् यत् अमेरिकी-नौसेनायाः युद्धपोतानां भूमध्यसागरे ईरानी-क्षेपणास्त्रं निपातयितुं आदेशं दातुं बाइडेन्-महोदयस्य निर्णयस्य सा पूर्णतया समर्थनं करोति, यत् आक्रमणं इजरायल्-देशेन अमेरिकी-साहाय्येन पराजितम् इति भासते।

हैरिस् इत्यनेन अपि उक्तं यत् इजरायलस्य सुरक्षायाः प्रति तस्याः प्रतिबद्धता अचञ्चला अस्ति तथा च इरान्-देशस्य ईरानी-समर्थित-आतङ्कवादिनः च विरुद्धं अमेरिकी-सैनिकानाम् हितानाञ्च रक्षणाय आवश्यकं किमपि कार्यं कर्तुं अमेरिका-देशः न संकोचयिष्यति इति।

अक्टोबर्-मासस्य प्रथमे दिनाङ्के स्थानीयसमये इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन तस्याः रात्रौ सैन्य-कार्यक्रमस्य विषये वक्तव्यं प्रकाशितम् ।

वक्तव्ये उक्तं यत् "दीर्घकालं यावत् आत्मसंयमस्य अनन्तरं" इरान्-देशः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) नेतारस्य हनियेहस्य हत्यायाः अनन्तरं एतत् रक्षणं कृतवान् यत्, तस्य नेतारस्य हनियेहस्य हत्यायाः प्रतिक्रियां दातुं लेबनान-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) तथा लेबनान-हिजबुल-आन्दोलनस्य नेता नास्डक्-इत्येतत् इजरायल्-देशेन क्रान्ति-रक्षकस्य वरिष्ठ-सेनापतयः च मारिताः, इरान्-देशः इजरायल्-देशे दर्जनशः क्षेपणास्त्राः प्रक्षेपितवान्

इरान्-देशः चेतवति स्म यत् यदि इजरायल्-देशः इरान्-देशस्य वैध-रक्षायाः प्रति-आक्रमणं करोति तर्हि सः "विनाशितः" भविष्यति ।

अमेरिकादेशः अवदत् यत् इरान्-देशेन प्रायः २०० क्षेपणास्त्राणि प्रक्षेपितानि ।