पत्रकार अवलोकन丨रुट्टे इत्यस्य नाटो-महासचिवस्य नूतनत्वेन “मधुचन्द्रं विना कार्यकालस्य” सामना भवति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अक्टोबर्-मासस्य प्रथमे दिने डच्-देशस्य पूर्वप्रधानमन्त्री मार्क रुट्टे आधिकारिकतया नाटो-सङ्घस्य नूतनः महासचिवः अभवत् ।सामान्यतया मन्यते यत् रुट्टे इत्यस्य कार्यकाले बहवः आव्हानाः भविष्यन्ति ।, केचन पाश्चात्यमाध्यमाः "मधुमासरहितं पदम्" इति अपि वर्णितवन्तः ।
रक्षाव्ययस्य विषये नाटोदेशाः गभीरं विभक्ताः सन्ति
अक्टोबर्-मासस्य प्रथमे दिनाङ्के रुट्टे नाटो-महासचिवरूपेण प्रथमं भाषणं दत्तवान् यत् -नाटो-सदस्यानां रक्षाव्ययस्य वृद्धिः अवश्यं भवति, तथा रक्षाव्ययस्य प्राथमिकता। रुट्टे इत्यनेन उक्तं यत् यूरोपीयसङ्घः स्वस्य रक्षाक्षमतां सुदृढं करोति, संयुक्तक्रयणस्य रक्षानिर्माणस्य च समर्थनं करोति। नाटो-सङ्घस्य अष्टौ यूरोपीयसदस्याः अद्यापि १० वर्षपूर्वं निर्धारितस्य सकलराष्ट्रीयउत्पादस्य २% रक्षाव्ययस्य लक्ष्यं न प्राप्तवन्तः यदा पूर्वीय-यूरोपीयदेशाः प्रत्येकस्य देशस्य सकलराष्ट्रीयउत्पादस्य २% तः ३% यावत् न्यूनतमं रक्षाव्ययस्य लक्ष्यं वर्धयितुं चर्चां प्रवर्धयन्ति
सम्प्रति रक्षाव्ययस्य वर्धनेन नाटोदेशाः गभीररूपेण विभक्ताः सन्ति ।नेदरलैण्ड्-देशस्य प्रधानमन्त्रीरूपेण स्वस्य कार्यकाले २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् पूर्वं रुट्टे स्वयमेव रक्षाव्ययस्य वर्धनं बहुवारं न अस्वीकृतवान्. केचन पाश्चात्यमाध्यमाः रुट्टे इत्यस्य नाटो-महासचिवरूपेण नियुक्तिं "मधुचन्द्रं विना अवधिः" इति उक्तवन्तः येन रुट्टे वर्तमानकाले सम्मुखीभूता लज्जाजनकपरिस्थितेः वर्णनं भवति
नाटो-सङ्घस्य अमेरिका-देशस्य च भविष्यस्य सम्बन्धस्य विषये अनिश्चितता वर्तते
तदतिरिक्तं रुट्टे इत्यस्य कार्यभारग्रहणस्य एकमासपश्चात् सः...अत्यन्तं तीव्रं भूराजनीतिकचुनौत्यं - अमेरिकीराष्ट्रपतिनिर्वाचनं - सम्मुखीभवति. ट्रम्प-हैरिस्-योः अभ्यर्थिनः नाटो-सम्बद्धे भिन्नाः दृष्टिकोणाः इति दृष्ट्वाअनिश्चितता नाटो-अमेरिका-सम्बन्धं परितः अस्ति。
युक्रेनदेशाय सैन्यसाहाय्यं निरन्तरं कर्तव्यं वा इति नाटो-सङ्घस्य अन्तः सन्तुलनं कर्तुं कठिनम् अस्ति
केचन विश्लेषकाः तत् मन्यन्तेयुक्रेनस्य सैन्यसमर्थनस्य विषये नाटो-सङ्घस्य अन्तः सन्तुलनं स्थापयितुं रुट्टे-महोदयस्य कष्टम् अस्ति. एकतः केचन सदस्यराज्याः युक्रेनदेशस्य सैन्यसमर्थनस्य विरोधं कुर्वन्ति तदतिरिक्तं अधिकाधिकाः नाटोदेशाः क्रमेण सैन्यसहायतायां दुर्बलतां दर्शयन्ति, तेषां सैन्यउद्योगक्षमता अपर्याप्तं भवति, यस्य परिणामेण तेषां सैन्यसहायताप्रतिबद्धतां पूरयितुं असमर्थता वर्तते . अपरपक्षे युक्रेनदेशस्य कृते शस्त्रस्य विषये अनेके नाटो सदस्यराज्याः रूसस्य मुख्यभूमिभागे गभीरलक्ष्यप्रहारार्थं युक्रेनदेशस्य पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् हर्तुं दबावं कृतवन्तः बाइडेन् प्रशासनस्य मतं यत् एतत् कदमः वर्धते स्थितिः ।
तदतिरिक्तं रुट्टे बाल्टिकराज्येभ्यः तस्य विषये असन्तुष्टेः अपि सामनां करिष्यति, तस्य रक्षाव्ययस्य अभिलेखं, डच्-प्रधानमन्त्रीत्वेन कार्यकाले तस्य क्षेत्रेण सह संलग्नतायाः अभावः च प्रश्नं करिष्यति