समाचारं

इरान् क्षेपणास्त्रं इजरायल्-देशे आक्रमणं करोति, बहवः पक्षाः स्वमतानि प्रकटयन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे बहूनां क्षेपणास्त्र-आक्रमणं कृतम् । जेरुसलेमनगरे अलार्मः ध्वनितवान्, इजरायलस्य वायुरक्षाव्यवस्था पूर्णतया कार्यं कृतवती, घटनास्थले मुख्यस्थानकस्य संवाददाता इजरायलस्य उपरि उड्डीयमानानां क्षेपणास्त्रानाम् अपि छायाचित्रं गृहीतवान्

इरान् - हनीयेह, नस्रल्लाह इत्यादीनां वधानां प्रतिक्रियारूपेण अयं आक्रमणः अभवत्

प्रथमदिनाङ्कस्य सायंकाले इरान्-देशेन इजरायल्-देशं प्रति क्षेपणास्त्राणि प्रक्षेपितानि इति उक्तं, इजरायलस्य तेल अवीव-नगरस्य परितः इजरायलस्य त्रीणि सैन्य-अड्डानि लक्ष्यं कृत्वा। इस्लामिकक्रांतिकारीरक्षकदलेन एकस्मिन् वक्तव्ये उक्तं यत् इजरायलक्षेत्रे स्थितं सैन्यरणनीतिककेन्द्रं सफलतया प्रहारं कृतवान्, इजरायलस्य केषुचित् वायुसेनायाः रडार-अड्डेषु च आक्रमणं कृतम्। वक्तव्ये एतदपि उक्तं यत् क्षेत्रे अत्यन्तं उन्नतानि रक्षाव्यवस्थानि सन्ति चेदपि इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रक्षेपितानां ९०% क्षेपणास्त्राणां लक्ष्यं सफलतया मारितम्।

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन एकस्मिन् वक्तव्ये उक्तं यत् -"दीर्घकालं यावत् आत्मसंयमं कृत्वा"।, प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) पूर्वनेतुः हनीयेहस्य हत्यायाः अनन्तरं इरान् इत्यनेन हनियेः, लेबनान-हिजबुल-नेता नस्रुल्लाहः, क्रान्तिरक्षक-दलस्य वरिष्ठ-सेनापतयः च प्रतिक्रियारूपेण एतत् रक्षणं कृतम्अन्ये इस्राएलेन मारिताः

वक्तव्ये उक्तं यत्,इराणस्य रक्षात्मक-क्षेपणास्त्र-कार्यक्रमेषु केवलं इजरायल-सैन्य-सुरक्षा-सुविधाः एव इरान्-देशः लक्ष्यं करोति. इरान् इरान् इत्यनेन अपि चेतावनी दत्ता यत् यदि इजरायल् इरान् इत्यस्य वैधरक्षायाः विरुद्धं प्रतिहत्याम् करोति तर्हि इजरायल् इत्ययं करिष्यति इति"विनाशकारी प्रहारं प्राप्य"।

इजरायल् - आक्रमणस्य मूल्याङ्कनं क्रियते, अद्यापि क्षतिः न ज्ञायते