समाचारं

संयुक्तराष्ट्रसङ्घस्य महासचिवः - लेबनानदेशे सर्वाधिकयुद्धं सर्वथा परिहर्तव्यम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, संयुक्तराष्ट्रसङ्घः, १ अक्टोबर् (रिपोर्टरः वाङ्ग फैन्) संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन अक्टोबर् १ दिनाङ्के प्रवक्ताकार्यालयस्य माध्यमेन एकं वक्तव्यं जारीकृत्य लेबनानदेशे पूर्णपरिमाणस्य युद्धस्य सर्वथा परिहारः करणीयः इति बोधयति।

गुटेरेस् स्ववक्तव्ये लेबनान-इजरायल-देशयोः द्वन्द्वस्य वर्धनस्य विषये अत्यन्तं चिन्ताम् अव्यक्तवान् । सः सर्वेभ्यः पक्षेभ्यः तत्क्षणमेव युद्धविरामं कर्तुं आह्वयति स्म, लेबनानस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च आदरः अवश्यं करणीयः इति च बोधयति स्म ।

वक्तव्ये उक्तं यत् गुटेरेस् इत्यनेन पूर्वमेव लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन सह वार्तालापः कृतः। गुटेरेस् मिकाटी इत्यस्मै अवदत् यत् लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य सम्पूर्णा व्यवस्था संयोजिता अस्ति, देशे सर्वेषां आवश्यकतावशात् साहाय्यं करिष्यति। गुटेरेस् अन्तर्राष्ट्रीयसमुदायेन आह्वानं कृतवान् यत् बेरूतनगरे आरब्धस्य संयुक्तराष्ट्रसङ्घस्य ४२६ मिलियन डॉलरस्य मानवीयआह्वानस्य तत्कालं समर्थनं कुर्वन्तु।

वक्तव्ये एतदपि उक्तं यत् गुटेरेस् सम्बन्धितपक्षैः सह सम्पर्कं निरन्तरं करिष्यति तथा च तस्य स्थानीयप्रतिनिधिः स्थितिं न्यूनीकर्तुं कार्यं निरन्तरं करिष्यति।

समाचारानुसारम् अस्मिन् वर्षे सितम्बर्-मासस्य १७ दिनाङ्के लेबनान-देशे संचार-उपकरणानाम् विस्फोटस्य अनन्तरं लेबनान-इजरायल-योः मध्ये सहसा संघर्षः वर्धितः लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे समये समये आक्रमणं करोति, इजरायल्-देशः लेबनान-देशस्य अनेकस्थानेषु आक्रमणं कृत्वा प्रतिकारं करोति । ततः पूर्वं इजरायलस्य वायुप्रहारेन हिज्बुल-सङ्घस्य महासचिवः नस्रल्लाहः मृतः । ३० सेप्टेम्बर्-दिनात् अक्टोबर्-मासस्य प्रथमदिनपर्यन्तं लेबनान-देशस्य हिजबुल-सङ्घः पुनः उत्तर-इजरायल-देशे क्षेपणास्त्रं प्रक्षेपितवान्, इजरायल-सेना च लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-बह्यभागे बहुविध-वायु-प्रहारं कृतवती संयुक्तराष्ट्रसङ्घः अवदत् यत् इजरायलसैन्यं लेबनानदेशस्य कृते "सीमितभूआक्रमणस्य" योजनां करिष्यति इति ज्ञातम्। (उपरि)