समाचारं

कुओमिन्ताङ्ग-सेनायाः उग्रतमः सेनापतिः सः जापानविरोधीयुद्धे महत् सैन्यशोषणं कृतवान्, परन्तु सः ताइवानदेशं न गतः ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानविरोधियुद्धकाले कुओमिन्ताङ्ग-सेनायाः एकः सेनापतिः आसीत् यः प्रत्येकं अग्रे आक्रमणं करोति स्म तदा सः खड्ग-छाया-प्रकाशे सर्वदा दृश्यते स्म सर्वे तं "गुआन् मेङ्ग" इति वदन्ति, येन सः कियत् वीरः इति ज्ञायते ।

अयं पुरुषः वम्पोआ-सैन्य-अकादमीयाः प्रथम-समूहस्य छात्रः आसीत्, बाल्यकालात् एव युद्धकला-अभ्यासं कृतवान् आसीत् । सः न केवलं युद्धकलासु अत्यन्तं कुशलः अस्ति, अपितु लचीलं मनः, महती सैन्यप्रतिभा च अस्ति । युद्धक्षेत्रे सः सर्वदा अग्रे त्वरयति, शत्रुणां उपरि गुरुप्रहारं करोति च ।

अयं व्यक्तिः गुआन् लिन्झेङ्गः अस्ति, अतः सः किमर्थम् एतावत् शूरः अस्ति ?

युद्धे सैनिकानाम् नेतृत्वं कर्तुं जातः

गुआन् लिन्झेङ्ग् इत्यस्य जन्म शान्क्सी-नगरस्य साधारणे कृषककुटुम्बे अभवत् यद्यपि तस्य परिवारः दरिद्रः आसीत् तथापि तस्य मातापितरौ तस्य विषये महतीं आशां कृतवन्तः, पठनद्वारा सः स्वस्य भाग्यं परिवर्तयितुं शक्नोति इति आशां च कृतवन्तः ।

अतः गृहे कठिनपरिस्थितौ अपि तस्य मातापितरौ दन्तौ संकुचितौ, गुआन् लिन्झेङ्ग् इत्यस्मै अध्ययनार्थं प्रेषितवन्तौ । गुआन् लिन्झेङ्ग् अपि स्वमातापितृणां अपेक्षानुसारं जीवनं यापयति स्म । तथापि अयं यत्नशीलः अध्ययनशीलः छात्रः अपि चञ्चलः "उपद्रवकारकः" अस्ति ।