समाचारं

आरामदायकः अनुभवः, बीजिंग रोङ्गके थाइरॉइड् लियू होंगकी पारम्परिक चीनीयचिकित्सायाः बाह्यप्रयोगपैकेन सह संयुक्तः सौम्यपरिचर्याम् आनयति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य व्यस्तस्य तनावपूर्णस्य च आधुनिकजीवने स्वास्थ्यं अस्माकं बहुमूल्यं धनं जातम्। यदा थाइरॉइडग्रन्थिषु सूक्ष्मपरिवर्तनानि जीवनस्य सामञ्जस्यपूर्णं लयं प्रभावितयन्ति तदा बीजिंगरोङ्गके थाइरॉइड्-अस्पतालः रोगी-केन्द्रितः भवति तथा च वरिष्ठविशेषज्ञेन लियू होङ्गकी इत्यनेन सह मिलित्वा पारम्परिक-चीनी-चिकित्सा-बाह्य-अनुप्रयोग-पैक्-इत्यस्य अभिनव-उपचारं प्रारभते, अभूतपूर्व-आरामं सौम्य-परिचर्या च आनयति रोगिभ्यः ।

निर्देशकः लियू होङ्गकी थाइरॉइड्-रोगस्य क्षेत्रे अद्वितीयः अस्ति यस्य पारम्परिक-चीनी-चिकित्साशास्त्रस्य गहनज्ञानं समृद्धं नैदानिक-अनुभवं च अस्ति । सः जानाति यत् अनेकेषां रोगिणां कृते औषधचिकित्सायाः अतिरिक्तं ते एतादृशं चिकित्साविधिं अपि इच्छन्ति यत् अनाक्रामकं, दुष्प्रभावं नास्ति, शारीरिकं मानसिकं च आरामं आनेतुं शक्नोति अतः पारम्परिकं चीनीयचिकित्सा बाह्य-अनुप्रयोग-पैक् अस्तित्वं प्राप्तवान् यत् एतत् न केवलं चिकित्सा-प्रौद्योगिक्यां नवीनता, अपितु रोगिणां आवश्यकतानां गहनचिन्ता अपि अस्ति ।

आन्तरिकरोगाणां बाह्यचिकित्सा पारम्परिकचीनीचिकित्साचिकित्सायां महत्त्वपूर्णः सिद्धान्तः अस्ति, यस्मिन् बाह्यचिकित्सापद्धत्या शरीरे रोगानाम् नियमनं चिकित्सा च भवति एषा चिकित्साविधिः मानवशरीरस्य बृहत्तमस्य अङ्गस्य त्वचायाः पूर्णतया उपयोगं करोति, यस्याः क्षमता औषधसामग्रीणां अवशोषणं, प्रवेशं च भवति बाह्यप्रयोगस्य माध्यमेन औषधं प्रत्यक्षतया क्षतस्य उपरि कार्यं कर्तुं शक्नोति, जठरान्त्रस्य जलनम्, यकृत् प्रथम-प्रथम-प्रभावं च परिहरति यत् मौखिक-औषधैः भवितुं शक्नोति, औषधस्य प्रभावशीलतायां सुरक्षायां च महतीं सुधारं करोति

एते पारम्परिक चीनीयचिकित्सा बाह्यप्रयोगपैकाः विविधप्राकृतिकजडीबुटीभ्यः निर्मिताः सन्ति, वैज्ञानिकरूपेण मिश्रिताः सावधानीपूर्वकं च संसाधिताः, औषधसामग्रीणां शुद्धौषधगुणाः मृदुगुणाः च धारयन्ति। तस्य उपयोगं कुर्वन् केवलं प्रभावितक्षेत्रे मन्दं प्रयोजयन्तु, ततः भवन्तः उष्णधारा शनैः शनैः त्वचां प्रविश्य क्षतस्थानं प्राप्नुवन्ति इति अनुभविष्यन्ति । इदं न केवलं थायरॉयड् क्षेत्रे वेदनाम् असुविधां च प्रभावीरूपेण निवारयति, अपितु रक्तसञ्चारं प्रवर्धयति, चयापचयं त्वरयति, थायरॉयड् ग्रन्थिस्य व्यापकं पोषणं रक्षणं च प्रदाति