2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चॅम्पियन्स् लीग् समूहचरणस्य द्वितीयपक्षे बार्सिलोना-क्लबः स्वगृहे यंग-बॉयस् आफ् बर्न्-क्लबं ५-० इति स्कोरेन पराजितवान्, प्रथमपरिक्रमे मोनाको-विरुद्धं पराजितस्य कुण्ठायाः निवारणं कृतवान्
अस्मिन् क्रीडने यः व्यक्तिः दलस्य नेतृत्वं कृत्वा युवानां उपरि विजयं प्राप्तवान् सः पादकन्दुकक्रीडायां "वृद्धः" आसीत् । बार्सिलोना-क्लबस्य दिग्गजः लेवाण्डोव्स्की-इत्यनेन शिरसा, किक-इत्यनेन च २ गोलानि कृत्वा दलस्य सफलविजयं प्राप्तम् ।
अद्य रात्रौ युवाभिः सह युद्धं लेवाण्डोव्स्की बार्सिलोना-नगरस्य नोड्-नियन्त्रकः इति वक्तुं शक्यते, तस्य गोलद्वयं च प्रतिद्वन्द्वस्य मनोवैज्ञानिकजीवनरेखायां प्रहारं कृतवान् प्रथमं प्रथमार्धस्य ८ तमे मिनिट् मध्ये रफिन्हा दक्षिणतः दण्डक्षेत्रं प्रति तिर्यक् गत्वा गन्धस्य तीक्ष्णभावनायुक्तः लेवाण्डोव्स्की समये एव पृष्ठस्थाने उपस्थितः भूत्वा प्रत्यक्षतया बिन्दुं गृहीत्वा गोलं मारितवान्, साहाय्यं कृतवान् बार्सिलोना शीघ्रमेव अग्रतां प्राप्य मनोवैज्ञानिकं लाभं प्राप्नोति। द्वितीयपर्यन्तं आगन्तुकदलस्य सम्भाव्यस्य अर्धसमयस्य प्रतिहत्यायाः सम्मुखीभूय लेवाण्डोव्स्की इत्यनेन अपि पूर्वमेव गोलेन सस्पेन्सं मारितम् । ५० तमे मिनिट् मध्ये बार्सिलोना-क्लबः अग्रभागे कोण-पदकं गृहीतवान्, ततः इनिगो मार्टिनेज्-इत्यनेन शिरः-प्रहारेन पुनः गोलस्य समीपं गतः, येन बार्सिलोना-क्लबः स्कोर-लाभं ४ गोलानि यावत् विस्तारयितुं साहाय्यं कृतवान् अपि मूलतः निरस्तः।
नोड्-उपरि पदानि स्थापयितवन्तः गोलद्वयं वा, अद्य रात्रौ लेवाण्डोव्स्की-महोदयस्य प्रदर्शनं अत्यन्तं उत्कृष्टम् आसीत् मेस्सी, रोनाल्डो च पञ्चभ्यः प्रमुखलीगेभ्यः दूरं स्थित्वा लेवाण्डोव्स्की इत्यस्य अर्थः अपि चॅम्पियन्स् लीग् अभिलेखयन्त्रस्य नूतनसंस्करणस्य इव दृश्यते