2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टेन हग् इत्यनेन सङ्ग्रहणं कृत्वा गन्तव्यम् इति सुझावः प्राप्ताः, परन्तु अहं मन्ये सः स्थातव्यः, अपूरणीयः च अस्ति। वस्तुतः यदि टेन् हैग् यथार्थतया म्यान्चेस्टर-युनाइटेड्-सङ्घं त्यजति तर्हि एषा क्लबस्य बृहत्तमा हानिः भविष्यति ।
प्रथमं, टेन हग् इत्यनेन अद्यापि स्वस्य जादू पूर्णतया कार्यं न कृतम्। शिशिरस्य स्थानान्तरणस्य कठिनबजटस्य, भारी खिलाडयः अनुबन्धस्य च कारणात् नवप्रवर्तिताः खिलाडयः दलस्य पूर्णतया एकीकृताः न दृश्यन्ते । कल्पयतु यत् यदि म्यान्चेस्टर-युनाइटेड्-सङ्घस्य शिशिरस्य खिडक्यां अरब-अरब-रूप्यकाणां बजटं स्यात् तर्हि कियत् शानदारं दृश्यं भविष्यति! अतः समस्या प्रशिक्षणस्य न, आर्थिकबाधा एव। पर्याप्तवित्तीयसमर्थनेन रियलमेड्रिड्, म्यान्चेस्टरसिटी, लिवरपूल् इत्यादीनां क्लबानां शीर्षस्थाः खिलाडयः आनेतुं शक्यन्ते । एवं सति सत्फलं प्राप्तुं कठिनतरं भविष्यति ।
द्वितीयं, टेन् हग् इत्यस्य उत्तमः खिलाडीचयनदृष्टिः अस्ति । अन्यदलानि ये क्रीडकाः न इच्छन्ति ते तस्य हस्ते एतावन्तः मूल्यवान् अभवन् । एतेषां क्रीडकानां न केवलं उच्चवेतनं दीर्घसन्धिः च भवति, अपितु म्यान्चेस्टर-युनाइटेड्-संस्थायाः कृते वी.आइ.पी. प्रमुखक्रीडासु ते अपि प्रकाशितुं शक्नुवन्ति, स्वस्य योग्यतां सिद्धयितुं च शक्नुवन्ति । उदाहरणार्थं डी लिग्ट् इति गृहं गृह्यताम् सः म्यान्चेस्टर-युनाइटेड्-सङ्घस्य सदस्यत्वेन उत्तमं प्रदर्शनं कृतवान् । मजरावी च, सः अपि स्वस्य बलं सिद्धवान्। उगार्टे इत्यस्य विषये तु सः अपि म्यान्चेस्टर-युनाइटेड्-क्लबस्य आवश्यकतां पूरयति इति क्रीडकः इति भाति । एतेन ज्ञायते यत् म्यान्चेस्टर-युनाइटेड्-सङ्घस्य वर्तमान-नियुक्ति-रणनीतिः सम्यक् अस्ति, टेन्-हग्-इत्यस्य दृष्टेः कारणात् ।