समाचारं

[deep digital bills इत्यस्य qianqian qianqian] वाणिज्यिकस्वीकृतिबिलानां वित्तपोषणरूपाः के सन्ति?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं वाणिज्यिकबिलनिर्गमनम् + गारण्टी + भुगतान + छूटः अस्ति : वाणिज्यिकबिलस्य निर्गमनस्य स्वीकारस्य च अनन्तरं स्वीकारककम्पनी बैंकात् गारण्टीं प्राप्तुं आवेदनं कर्तुं शक्नोति। बैंकः समूहस्य मूलकम्पनी वा वित्तीयकम्पनी सह सहकार्यं करोति समूहस्य सहायककम्पनयः वाणिज्यिकबिलानि निर्गच्छन्ति तथा च मूलकम्पनी अथवा वित्तीयकम्पनी तान् स्वीकुर्वति, तथा च बैंकः तान् गारण्टीं ददाति। बैंक-प्रतिश्रुतिभिः वाणिज्यिक-बिलानां प्रसारणं प्रवर्तयितुं शक्यते ।

द्वितीयं वाणिज्यिकबिलनिर्गमनम् + भुगतानं + गारण्टी + छूटः : स्वीकारकस्य गारण्टीं दत्तस्य अतिरिक्तं बैंकः नोटधारकस्य गारण्टीं अपि दातुं शक्नोति। नोटधारकः सामान्यतया मध्यमाकारस्य उद्यमः भवति यस्य नोटव्यवहारस्य बृहत् परिमाणं भवति, तथा च स्वीकारकः लघुव्यापारः भवितुम् अर्हति, नोटधारकस्य श्रेयः लघुव्यापाराणां कृते वाणिज्यिकनोटानां वित्तपोषणकठिनतानां समाधानार्थं उपयोक्तुं शक्यते

तृतीयं वाणिज्यिकबिलनिर्गमनम् (+ गारण्टी) + भुगतान + प्रतिज्ञाऋणम् : यदा लघुमध्यम-आकारस्य उद्यमः बिलं दराजरूपेण निर्गत्य स्वयमेव स्वीकुर्वति तदा बृहत् उद्यमः तस्य स्वीकृति-गारण्टीं दातुं शक्नोति यथा, समूहसहायककम्पनी वाणिज्यिकविधेयकं निर्गत्य तत् स्वीकुर्वति, समूहस्य मूलकम्पनी वा वित्तीयकम्पनी वा तस्य स्वीकारस्य गारण्टीं ददाति । सहायककम्पनी दराजस्य तथा देयकस्य (अथवा स्वीकारकस्य) रूपेण कार्यं करोति, मूलकम्पनी च स्वीकारप्रतिश्रुतिरूपेण कार्यं करोति, यत् वाणिज्यिकबिलानां विपण्यस्वीकृतिं वर्धयति, ततः परं अपस्ट्रीम-आपूर्तिकर्तारः बिलानि बङ्केभ्यः अथवा वित्तपोषण-गारण्टी-कम्पनीभ्यः प्रतिज्ञातुं शक्नुवन्ति loans, thus धनं प्राप्नुवन्तु।

चतुर्थं, वाणिज्यिकबिलानां निर्गमनम् + भुक्तिः (+ गारण्टी) + छूटः : यदा लघुमध्यम-आकारस्य उद्यमाः, बिलधारकत्वेन, मूल-उद्यमैः निर्गताः स्वीकृताः च वाणिज्यिक-बिलानि प्राप्नुवन्ति तदा ते बैंकेभ्यः अथवा गारण्टी-कम्पनीभ्यः समर्थन-प्रतिश्रुतिं प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति यथा, कोर-उद्यमः वाणिज्यिक-विधेयकं निर्गच्छति, तत् स्वीकुर्वति च यदा अपस्ट्रीम-उद्यमः वाणिज्यिक-बिलम् प्राप्नोति तदा गारण्टीं प्राप्त्वा धारकः बिलस्य छूटार्थं आवेदनं कर्तुं शक्नोति धनं प्राप्तुं वाणिज्यिकबैङ्केन धारितं भवति, वाणिज्यिकबिलानां विपण्यस्वीकृतिं वर्धयितुं भवान् तस्य समर्थनं, प्रसारणं च निरन्तरं कर्तुं शक्नोति।