समाचारं

केचन विक्रेतारः अवदन् यत् सुवर्णस्य मूल्यं उच्छ्रितं चेदपि कोऽपि सुवर्णस्य आभूषणं न क्रीतवन्? मूल्यवृद्धौ जनाः किमर्थं न क्रीणन्ति ?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा चीनस्य मातुलस्य सर्वविधं सुवर्णं स्वीक्रियते इति वार्ता प्रमुखमाध्यमेन ज्ञापिता तथापि अद्यतनकाले एव एतादृशी स्थितिः अभवत् यत्र सुवर्णस्य मूल्यं तीव्ररूपेण वर्धितम् अस्ति किन्तु कोऽपि सुवर्णस्य आभूषणं न क्रीणाति जनाः सुवर्णस्य आभूषणं न क्रीणन्ति यदा सुवर्णस्य मूल्यं वर्धते ? समस्या वस्तुतः का अस्ति ?

1. केचन विक्रेतारः दावान् कुर्वन्ति यत् सुवर्णस्य मूल्यं उच्छ्रितं चेदपि कोऽपि सुवर्णस्य आभूषणं न क्रीणाति?

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं “कोनापि न क्रीतवन्!”शेन्झेन्-नगरस्य सुवर्ण-आभूषण-उद्योगस्य एकः वरिष्ठः विक्रेता सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददातृणां समक्षं शिकायत यत्, अद्यतन-सुवर्ण-मूल्यानां तीव्र-वृद्ध्या सुवर्णस्य उपरि महत्त्वपूर्णः प्रभावः अभवत् आभूषणविक्रयः । सा अवदत् यत् सुवर्णस्य मूल्यवृद्ध्या अनेकेषां ग्राहकानाम् सुवर्णस्य आभूषणक्रयणस्य इच्छा प्रभाविता अस्ति "ते अतीव महत् इति मन्यन्ते।" उपर्युक्तः व्यक्तिः अवदत् यत् अधुना एव गतस्य मध्यशरदमहोत्सवस्य अवकाशस्य समये तेषां विक्रयः बहु उत्तमः नासीत् "(पूर्वं) बहवः ग्राहकाः अद्यापि सुवर्णस्य मूल्यस्य न्यूनतां प्रतीक्षन्ते स्म, परन्तु यावत्कालं प्रतीक्षन्ते स्म, तावत् महत्तरम् आसीत् ते अभवन्” इति ।

सुवर्णस्य मूल्येषु लाभस्य नूतनतरङ्गस्य पृष्ठभूमितः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददातारः अद्यैव शेन्झेन्-नगरस्य सुवर्ण-आभूषण-भण्डारस्य सङ्ख्यां यादृच्छिकरूपेण गत्वा ज्ञातवन्तः यत् लोकप्रियता खलु अतीव अधिका नासीत् सायंकाले चरमसमये अनेकेषु सुवर्ण-आभूषण-विक्रय-भण्डारेषु तुल्यकालिकरूपेण अल्पाः जनाः सन्ति ।

टर्मिनल् सुवर्णस्य आभूषणस्य मूल्यस्य विषये पत्रकारैः ज्ञातं यत् अन्तर्राष्ट्रीयसुवर्णमूल्यानां वृद्ध्या अनेकेषां ब्राण्ड्-आभूषणानाम् अपि मूल्यं महतीं वृद्धिः अभवत्, ततः परं अनेकेषु ब्राण्ड्-भण्डारेषु सुवर्ण-आभूषणानाम् मूल्यं ८०० अतिक्रान्तम् अस्ति युआन/ग्राम। चीनदेशस्य वैलेण्टाइन-दिवसस्य समये एकमासात् किञ्चित् अधिकं पूर्वं अनेकेषु ब्राण्ड्-भण्डारेषु सुवर्ण-आभूषणानाम् मूल्यं अद्यापि प्रतिग्रामं ७०० युआन्-अधिकम् आसीत् ।