समाचारं

चीनीय-रूसी-तट-रक्षक-दलः उत्तर-प्रशान्त-सागरे अगच्छत्, अमेरिका-देशस्य द्वारे गस्तं च अकरोत् अधुना अमेरिका-देशस्य चिन्ता-वार्ता अस्ति ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिका-देशस्य द्वारे चीन-रूसी-तट-रक्षकाणां संयुक्त-कार्यक्रमेण नूतना स्थितिः उद्घाटिता भवितुम् अर्हति ।

उत्तरप्रशान्तसागरे चीनदेशस्य रूसीदेशस्य च तट रक्षकदलस्य संयुक्तकार्यक्रमः आरब्धः

अधुना चीन-रूसी-तट-रक्षकैः उत्तर-प्रशान्त-सागरे अभूतपूर्वं संयुक्तं समुद्रीय-गस्त्य-कार्यक्रमं कृतम् अस्य कार्यस्य पृष्ठतः दूरगामी सामरिकं महत्त्वं वर्तते, अर्थात् चीन-रूस-देशयोः आर्कटिक-समुद्रमार्गस्य पूर्ण-नौकायानस्य सज्जता वर्तते |. एकदा एतत् प्रमुखं आयोजनं सम्पन्नं जातं चेत् तस्य वैश्विकस्थितौ पर्याप्तः प्रभावः भविष्यति ।

अतः, एषा "आर्कटिक-समुद्री-जीवनरेखा" कियत् महत्त्वपूर्णा अस्ति ?

प्रथमं आर्कटिकसागरमार्गस्य सामरिकस्थानं अवगन्तुं आवश्यकम् । अयं मार्गः चीन-युरोपयोः समुद्रीययान-अन्तरं बहु लघु कर्तुं शक्नोति । अनुमानं भवति यत् अयं आर्कटिकसागरमार्गः यात्रायाः दूरं ३,००० तः ४,००० समुद्रीमाइलपर्यन्तं न्यूनीकर्तुं शक्नोति, येन बहुकालस्य आर्थिकव्ययस्य च रक्षणं भविष्यति

(चीन-रूसी-तट-रक्षकदलयोः उत्तर-प्रशान्त-सागरे संयुक्त-अभ्यासं, गस्ती-मिशनं च प्रारभ्यते)

परन्तु एकः समस्या अपि अस्ति। विशेषतः येषु देशेषु समुद्रीयशक्तिः प्रबलः अस्ति, यथा अमेरिकादेशः ।