2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तः जर्मन-प्रेस-एजेन्सी-संस्थायाः अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल-सैन्यस्य प्रारम्भिक-अनुमानानाम् अनुसारं इरान्-देशेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इजरायल्-देशे प्रायः १८० क्षेपणास्त्राणि प्रक्षेपितानि, येन इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कृतम्
इजरायल-सैन्येन उक्तं यत् अधिकांशं क्षेपणास्त्रं इजरायल-अमेरिका-देशयोः नेतृत्वे रक्षासङ्घटनेन अवरुद्धम्। पश्चिमतटे एकः व्यक्तिः मृतः, तेल अवीवनगरे द्वौ घातिताः च।
समाचारानुसारं इजरायल्-प्रधानमन्त्री नेतन्याहू एक्स-मञ्चे प्रकाशितेन भिडियो-मध्ये अवदत् यत्, "इराण-देशेन अद्य रात्रौ महती त्रुटिः कृता, तस्य मूल्यं च दास्यति सः अवदत् यत्, "यः अस्मान् आक्रमयति, वयं कस्य उपरि आक्रमणं करिष्यामः" इति।
अमेरिकीसर्वकारः इजरायल्-देशे आक्रमणं "विफलं अप्रभावी च" इति अपि मन्यते स्म । परन्तु अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् वाशिङ्गटननगरे अवदत् यत् एतत् (क्षेत्रीयस्थितेः) प्रमुखं वर्धनम् अस्ति ।
व्हाइट हाउस् इत्यनेन उक्तं यत् अमेरिकीराष्ट्रपतिः जो बाइडेन् सैन्यं “ईरानी-आक्रमणात् इजरायल्-देशस्य रक्षणाय साहाय्यं कर्तुं” निर्देशितवान् ।
सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे अक्टोबर्-मासस्य द्वितीये दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानीराष्ट्रपतिः पेझिजियनः सामाजिकमञ्चेषु प्रकाशितवान् यत् प्रथमदिनाङ्के इराणस्य क्षेपणास्त्र-आक्रमणं इजरायलस्य "आक्रामकतायाः" निर्णायकप्रतिक्रिया अस्ति तथा च इराणः युद्धं न याचते किन्तु दृढतया कस्यापि खतरे प्रतिरोधं करोति इति .
समाचारानुसारं अमेरिकीविदेशसचिवः ब्लिङ्केन् इत्यनेन उक्तं यत् इरान्-देशस्य आक्रमणस्य "समग्रं विश्वं निन्दनीयम्" इति ।
अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् इत्यनेन उक्तं यत् अमेरिकी नौसेनायाः विध्वंसकं इजरायलेन सह आगच्छन्तं क्षेपणास्त्रं निपातितवान्। आक्रमणस्य प्रतिक्रियायां अस्माभिः सावधानीपूर्वकं संयुक्तनियोजनं कृतम् इति सः अवदत् ।
संयुक्तराष्ट्रसङ्घः यूरोपीयसङ्घः च पुनः युद्धविरामस्य आह्वानं कृतवन्तौ, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः द्वितीयदिने समागमं कर्तुं निश्चिता अस्ति (संकलित/गुओ जुन)