2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् इति उक्तम्, तस्य ८०% अधिकाः पूर्वनिर्धारित-लक्ष्यं च आहतवन्तः
इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन (irgc) स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं विज्ञप्तिः प्रकाशिता यत् तस्मिन् दिने irgc-संस्थायाः प्रमुखेषु इजरायलसैन्यगुप्तचरस्थानेषु दर्जनशः बैलिस्टिकक्षेपणास्त्राः प्रक्षेपिताः।
तस्मिन् दिने ईरानी न्यूज टीवी इत्यनेन irgc इत्यस्य वक्तव्यस्य उद्धृत्य उक्तं यत्, इजरायलस्य अनेकाः वायुसेनाः, रडार-अड्डाः च, इजरायल्-गुप्तचर-संस्थायाः मोसाड्-इत्यस्य प्रासंगिकविभागाः च लक्ष्यं कृतवन्तः इति आईआरजीसी इत्यनेन अनुवर्तनवक्तव्ये उक्तं यत् अस्मिन् कार्ये इजरायलस्य तेल अवीवस्य समीपे स्थिताः त्रयः सैन्यकेन्द्राः अपि आहताः। वक्तव्ये उक्तं यत् इजरायलस्य "आयरन डोम्" रक्षाप्रणाल्याः अवरुद्धा अपि अद्यापि प्रायः ९०% इराणी-क्षेपणास्त्राः सफलतया स्वलक्ष्यं प्रहारयन्ति
सीएनएन-संस्थायाः अक्टोबर्-मासस्य प्रथमदिनाङ्के ज्ञापितं यत् तेषां समीपे एकस्याः भिडियो-सामग्रीणां अनुसारं इजरायल-गुप्तचर-संस्थायाः मोसाड्-इत्यस्य मुख्यालयात् एककिलोमीटर्-दूरे एक-किलोमीटर्-दूरे क्षेपणास्त्रस्य विस्फोटः अभवत् इजरायलसैन्यस्रोतानां उद्धृत्य सीएनएन-संस्थायाः कथनमस्ति यत् इजरायलसैन्येन अनुमानितम् यत् इरान् प्रायः १८० क्षेपणानि प्रक्षेपितवती, तेल अवीव, जेरुसलेम, हैफा इत्यादिषु नगरेषु क्षेपणानां उड्डयनस्य लक्षणं दृश्यते इजरायलस्य सैन्यस्रोताः अवदन् यत् इजरायलस्य मध्यदक्षिणक्षेत्राणि प्रत्यक्षतया क्षेपणास्त्रैः आहताः। इदानीं जॉर्डन-सैन्येन एकस्मिन् वक्तव्ये उक्तं यत् "शतशः क्षेपणास्त्राः इजरायल्-देशं प्रति उड्डीयन्ते स्म" इति ।
संयुक्तराष्ट्रसङ्घस्य समीपं इराणस्य मिशनेन अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये उक्तं यत् तेहरानस्य प्रतिक्रिया "समुचितरूपेण कार्यान्विता" अस्ति तथा च यदि इजरायल् "प्रतिक्रियां दातुं साहसं करोति वा अधिकानि दुर्भावनापूर्णानि कार्याणि कर्तुं वा साहसं करोति तर्हि तस्य सशक्तं अनुवर्तनप्रतिक्रिया भविष्यति" इति इजरायलस्य सैन्यप्रवक्ता अवदत् यत्, इरान्-देशस्य आक्रमणस्य “गम्भीरपरिणामाः भविष्यन्ति” इति ।
अमेरिकीसर्वकारेण प्रथमदिनाङ्के उक्तं यत् तस्मिन् दिने इजरायल्-देशे इरान्-देशस्य आक्रमणं स्थितिः "बृहत्-वृद्धिः" इति । अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् तस्मिन् दिने अवदत् यत् अमेरिकादेशः इजरायलरक्षासेना च अद्यापि आक्रमणस्य प्रभावस्य आकलनं कर्तुं प्रयतन्ते, अद्यापि मूल्याङ्कनस्य प्रारम्भिकपदे एव अस्ति इति बोधयन्। सः तत् विषयं "अस्पष्टम्" इति आह्वयत् ।
फ्रान्स्, यूनाइटेड् किङ्ग्डम्, जर्मनी, यूरोपीयसङ्घस्य वरिष्ठाधिकारिणः तत्क्षणमेव इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणस्य निन्दां कृत्वा चेतवन्तः यत् एतस्य कदमस्य सम्पूर्णस्य क्षेत्रस्य कृते विनाशकारी परिणामः भवितुम् अर्हति इति। फ्रांसदेशस्य प्रधानमन्त्री बार्नियरः अवदत् यत् इजरायल्-देशे इरान्-देशस्य आक्रमणेन दर्शितं यत् "मध्यपूर्वःस्थितिः निरन्तरं वर्धमाना अस्ति।" ब्रिटिशप्रधानमन्त्री स्टारमरः इराणस्य निन्दां कृतवान् यत् सः "निर्दोषान् इजरायलीयान् हानिं कर्तुं प्रयतते" तथा च "मध्यपूर्वस्य खतरनाकस्थितिं व्यापकं करोति।" जर्मनीदेशस्य विदेशमन्त्री बर्बोक् इत्यनेन उक्तं यत् जर्मनीदेशः "इरान् इत्यस्मै एतत् खतरनाकं वर्धनं न गृह्णीयात् इति तत्कालं चेतवति ।" नामपत्र। इरान्-देशेन स्वस्य आक्रमणानि तत्क्षणमेव स्थगितव्यानि। एतेन प्रदेशः गभीरतरं अगाधं गच्छति” इति ।
यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षायाश्च उच्चप्रतिनिधिः बोरेल् चेतवति यत् मध्यपूर्वे "आक्रमणानां प्रतिकारस्य च खतरनाकं चक्रं" भवति तथा च "नियन्त्रणात् बहिः गन्तुं" जोखिमः अस्ति सः अवदत् यत् यूरोपीयसङ्घः "क्षेत्रे युद्धं निवारयितुं योगदानं दातुं पूर्णतया प्रतिबद्धः अस्ति" तथा च "क्षेत्रे तत्कालं युद्धविरामस्य आवश्यकता" इति बोधयति।