समाचारं

चीनस्य नागरिकविमाननविज्ञानप्रौद्योगिक्याः अकादमी ताजानां स्नातकानाम् नियुक्तिं करोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य नागरिकविमाननविज्ञानप्रौद्योगिक्याः अकादमी (अतः परं "विमाननअकादमी" इति उच्यते) तथा चीनस्य नागरिकविमाननप्रशासनस्य विमाननसुरक्षाप्रौद्योगिकीकेन्द्रं एकां संस्थां द्वौ ब्राण्ड् च कार्यान्वितं कुर्वन्ति ते प्रत्यक्षतया नागरिकविमाननस्य अन्तर्गताः सार्वजनिकसंस्थाः सन्ति चीनस्य प्रशासनं तथा विज्ञानप्रौद्योगिकीमन्त्रालयेन अनुमोदिताः व्यापकवैज्ञानिकसंशोधनसंस्थाः संस्थागतविनिर्देशाः ब्यूरोस्तरस्य समकक्षाः सन्ति। विमाननविज्ञानस्य अकादमी मुख्यतया नागरिकविमाननसुरक्षाविकासयोः विषये वैज्ञानिकप्रौद्योगिकीसंशोधनं कुर्वन् अस्ति, नागरिकविमाननप्रशासनस्य निर्णयनिर्माणाय पर्यवेक्षणाय च प्रबन्धनाय तकनीकीसमर्थनं प्रदाति, नागरिकविमानन उद्यमानाम् संस्थानां च वैज्ञानिकप्रौद्योगिकीसेवाः प्रदातुं च प्रवृत्ता अस्ति तथा विमाननउत्पादनिर्मातारः (विक्रेतारः)।

भर्ती व्याप्ति

इयं भर्ती २०२५ तमे वर्षे देशे सर्वत्र ताजानां स्नातकानाम् (विद्यालये स्थित्वा गैर-रोजगार-छात्राणां कृते उद्घाटिता अस्ति, अभिमुखीकरण-छात्रान्, आयुक्तान् प्रशिक्षुणश्च विहाय)। आवेदकानां विद्यालये स्थित्वा गृहीताः सर्वे पाठ्यक्रमाः उत्तीर्णाः भवेयुः तथा च स्नातकपदवीं प्राप्ते स्वस्य उच्चतमशैक्षणिकयोग्यतायाः अनुरूपं शैक्षणिकउपाधिप्रमाणपत्रं प्राप्तव्यं भवति पदस्य व्यावसायिक आवश्यकताः उच्चतमशैक्षणिकयोग्यतायाः अनुरूपं प्रमुखं भवितुमर्हति यत् आवेदकः प्राप्स्यति। बीजिंग-छात्राः महाविद्यालयेषु विश्वविद्यालयेषु च नामाङ्कनात् पूर्वं बीजिंग-नगरे स्थायीनिवासं विद्यमानानाम् छात्रान् निर्दिशन्ति । आवेदकानां सिद्धान्ततः २०२५ तमे वर्षे स्नातकपदवीं प्राप्तुं यावत् ३५ वर्षाणाम् अधिका (१९९० जनवरी १ दिनाङ्कात् परं जन्म) न भवितुमर्हति । उपर्युक्तकर्मचारिणां प्रवेशतिथिः २०२५ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् परा न भविष्यति ।


भर्तीपदानां विषये विवरणार्थं कृपया "नवीनस्नातकानाम् कृते विमाननविज्ञानस्य अकादमी २०२५ मुक्तभर्तीयोजना" पश्यन्तु ।

द्रष्टुं qr कोडं स्कैन कुर्वन्तु


मूलभूत भर्ती शर्तें

1. चीनगणराज्यस्य राष्ट्रियतां धारयितुं;

2. मातृभूमिं प्रेम्णा, चीनगणराज्यस्य संविधानस्य समर्थनं, चीनस्य साम्यवादीदलस्य नेतृत्वस्य समाजवादीव्यवस्थायाः च समर्थनं;

3. राष्ट्रीयसंविधानस्य कानूनानां च पालनम्, तथा च अवैध-अनुशासनात्मक-उल्लङ्घनस्य अभिलेखः नास्ति;

4. उत्तमं राजनैतिकगुणं, नैतिकचरित्रं, उत्तरदायित्वस्य भावः च भवतु;

5. विशिष्टपदानां कृते आवश्यकाः व्यावसायिकाः, शैक्षणिकाः अन्याः च योग्यताः सन्ति;

6. पदस्य आवश्यकतानुसारं शारीरिकदशा भवतु;

7. कार्मिकसञ्चिकाः पूर्णाः सन्ति।

आवेदकानां नियुक्तिपदानां कृते आवेदनं कर्तुं अनुमतिः नास्ति यत् रोजगारस्य अनन्तरं परिहारसम्बन्धस्य निर्माणं करिष्यति।

पञ्जीकरणं कुर्वन्तु

पञ्जीकरणसमयः : १.भर्तीसूचनायाः विमोचनदिनात् आरभ्य३० नवम्बर २०२४ पर्यन्त


पञ्जीकरणविधिः : १.इतः परं आवेदकाः प्रवेशं कर्तुं शक्नुवन्तिनागरिकविमानन उद्यमानाम् संस्थानां च कृते मुक्तनियुक्तिव्यवस्था (जालस्थलम् : http://8.141.85.205/), खातापञ्जीकरणं सम्पन्नं कृत्वा व्यक्तिगतपुनरावृत्तिसूचनाः भृत्वा, एकं पदं चयनं कृत्वा स्वस्य जीवनवृत्तं प्रस्तुतं कुर्वन्तु।

द्रष्टव्यानि वस्तूनि

प्रत्येकं आवेदकःकेवलं १ पदस्य कृते एव आवेदनं कुर्वन्तु, बहुपदार्थानाम् आवेदनानि अमान्यपुनरावृत्तिः इति गण्यन्ते।


आवेदकाः स्वस्य रिज्यूमे सूचनां सत्यं, मानकरूपेण, पूर्णतया च भर्तुम् अर्हन्ति रिज्यूमे सूचना साक्षात्कारमूल्यांकनसामग्रीरूपेण उपयुज्यते। यदि सामग्रीं सत्यं न पूरयितुं वा न प्रदातुं वा सूचना अपूर्णा अथवा अशुद्धा अस्ति यदि आवेदकं दुर्बलस्य दूरभाषस्य वा ईमेलसम्पर्कस्य कारणेन सूचितुं न शक्यते तर्हि आवेदकः उत्तरदायित्वं वहति।


आवेदकानां पञ्जीकरणानन्तरं यदि ते व्यक्तिगतकारणात् परीक्षां दातुं असमर्थाः सन्ति तर्हि ते स्वयमेव त्यक्तवन्तः इति गण्यते। परीक्षायाः समये यः कोऽपि धोखाधड़ीं करोति सः अयोग्यः भविष्यति।


योग्यतासमीक्षा सम्पूर्णनियुक्तिप्रक्रियायाः माध्यमेन भवति, पञ्जीकरणसूचना च सत्या समीचीना च भवितुमर्हति ये परीक्षायाः अथवा रोजगारयोग्यतायाः धोखाधड़ीं कर्तुं मिथ्यासूचनाः जालसाधयन्ति, ते सत्यापनानन्तरं परीक्षायाः वा रोजगारस्य वा आवेदनं कर्तुं अयोग्यतां प्राप्नुयुः, ये च पूर्वमेव आवेदनं कृतवन्तः नियुक्तः कृतः रद्दः भविष्यति।

परामर्श हॉटलाइन : 010-64481288

अस्य अंकस्य सम्पादकः : वाङ्ग याओ

👇 विस्तृतसूचनाः द्रष्टुं "मूलपाठं पठन्तु" इति नुदन्तु

प्रतिवेदन/प्रतिक्रिया