समाचारं

"पुरुषः" राष्ट्रियजनकाङ्ग्रेसस्य विषये वदति [gf]2471[/gf]丨अतः परं "हेनानप्रान्तीय अभिलेखागारविनियमाः" कार्यान्विताः भविष्यन्ति।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दहे नेट न्यूज (रिपोर्टरः शी कियान्) अक्टोबर् १ दिनाङ्के नवसंशोधितं "हेनान् प्रान्तस्य अभिलेखागारविनियमाः" आधिकारिकतया कार्यान्विताः । अस्माकं प्रान्तः अभिलेखसंसाधनैः समृद्धः प्रान्तः अस्ति, तथा च विनियमानाम् प्रचारः नूतनयुगे अस्माकं प्रान्तस्य अभिलेखागारस्य उपक्रमानाम् अभिनवविकासाय दृढं कानूनी गारण्टीं प्रदाति |.
विनियमस्य संशोधनं कथं करणीयम् ?
२०२४ तमस्य वर्षस्य जनवरीमासे "विनियमाः (संशोधितः मसौदा)" आधिकारिकतया प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः २०२४ तमे वर्षे विधायीसमीक्षाविषयेषु समाविष्टः
पुनरीक्षणप्रक्रियायाः कालखण्डे प्रान्तीयजनकाङ्ग्रेसविधायकसमितिः, प्रान्तीयजनकाङ्ग्रेसशिक्षा,विज्ञानसंस्कृतिस्वास्थ्यसमितिः तथा प्रान्तीय अभिलेखागारविभागेन भ्रातृप्रान्तानां (नगरपालिकानां) विधायिकानुभवस्य पूर्णतया आकर्षणं कृत्वा तदनन्तरं व्यापकरूपेण मताः सुझावाः च याचिताः संशोधनस्य सुधारस्य च बहुविधाः दौराः, विनियमानाम् (पुनरीक्षणस्य) मसौदाः निर्मिताः) ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्के १४ तमे प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः १० तमे सत्रे "विनियमानाम्" समीक्षा कृता, स्वीकृता च ।
नवसंशोधितविनियमानाम् नूतनाः परिवर्तनाः के सन्ति?
संशोधिते "विनियमाः" कुलम् नव अध्यायाः ६५ लेखाः च सन्ति "हेनान् प्रान्तस्य अभिलेखागारप्रबन्धनविनियमानाम्" तुलने एषा संख्या त्रयः अध्यायाः २९ लेखाः च वर्धिता अस्ति
२००२ तमे वर्षे कार्यान्वितः "हेनान् प्रान्तीय अभिलेखागारप्रबन्धनविनियमाः" अभिलेखागारप्रबन्धनस्य मानकीकरणे केन्द्रीकृताः आसन्, मूलरूपरेखायाः आधारेण संशोधिताः "विनियमाः" लाल अभिलेखागाराः, सूचनानिर्माणं, पर्यवेक्षणं, निरीक्षणं च इत्यादयः अध्यायाः योजितवन्तः, "केवलं अभिलेखागारस्य विषये ध्यानं दत्तवन्तः work" "management" सीमा, "विनियमानाम्" नाम परिवर्त्य "हेनान् प्रान्तीय अभिलेखागारविनियमाः" इति "विनियमानाम्" मानकव्याप्तिम् अधिकसटीकतया व्यक्तं कर्तुं शक्यते
तदतिरिक्तं संशोधितविनियमेन अभिलेखकार्यस्य उत्तरदायित्वं कार्याणि च अधिकं स्पष्टीकृतानि ।
"लाल अभिलेखागारस्य रक्षणं उपयोगश्च" इति विशेषाध्यायस्य स्थापना किमर्थम्?
हेनान् रक्तस्य भूमिः अस्ति, यत्र गौरवपूर्णा क्रान्तिकारी परम्परा अस्ति, समृद्धाः रक्तसम्पदाः च सन्ति । अन्तिमेषु वर्षेषु सर्वेषु स्तरेषु अभिलेखागारविभागाः रक्तसंग्रहालयस्य मूल्यस्य पूर्णतया अन्वेषणं कृत्वा सांस्कृतिकविश्वासस्य ठोस आत्मानं निर्मितवन्तः।
परन्तु अद्यापि रक्तसञ्चिकानां रक्षणे उपयोगे च केचन दुर्बलाः लिङ्काः सन्ति । यथा, रक्तसंग्रहालयस्य भण्डारणस्य संरक्षणस्य च क्षमतायाः स्तरः अद्यापि उच्चः नास्ति, अङ्कीयसमायोजनस्य प्रभावशीलता अद्यापि स्पष्टा नास्ति, संसाधनखननं अद्यापि न स्थापितं, तथा च अन्तरपुस्तकालयस्य, अन्तरविभागस्य, तथा च सामाजिकबलसहकार्यं विकासं च सुदृढं कर्तुं आवश्यकम् इत्यादि।
अतः अस्मिन् विधाने लाल अभिलेखागारस्य, संग्रहः, संरक्षणं प्रबन्धनं च, विकासः उपयोगश्च, अनुसन्धानं शिक्षा च, सम्बद्धतातन्त्रम् इत्यादीनां मूलभूतसंकल्पनाः निर्धारिताः सन्ति, येन "लाल अभिलेखागारस्य संरक्षणं उपयोगश्च" इति विषये विशेषः अध्यायः निर्मितः
प्रान्तीय अभिलेखागारविभागः विनियमानाम् कार्यान्वयनं कथं करिष्यति ?
""विनियमानाम्" कार्यान्वयनानन्तरं अस्माभिः "विनियमानाम्" प्रचारस्य व्याख्यायाश्च उत्तमं कार्यं कर्तव्यम्। प्रान्तीय अभिलेखागारस्य ब्यूरो इत्यस्य मुख्यः उत्तरदायी सहचरः अवदत् यत् अभिलेखागारविभागः स्वस्य मुख्यभूमिकां निर्वहति तथा च आधिकारिकजालस्थलानां wechat इत्यस्य उपयोगः करणीयः सार्वजनिकलेखादिकं सशक्ततया कानूनी प्रचारं कर्तुं।
“प्रान्ते अभिलेखकार्यकर्तृभिः प्रथमं एकं पदं ज्ञातव्यं, एकं पदं गभीरं ज्ञातव्यं, नियमानाम् मुख्यसामग्री आध्यात्मिकसारं च पूर्णतया समीचीनतया च अवगन्तव्यम्।”.
तदतिरिक्तं प्रान्तीय अभिलेखागारविभागः विनियमानाम् विषये समये व्याख्याप्रशिक्षणस्य आयोजनं करिष्यति यत् अभिलेखागारस्य कर्मचारिणां कानूनविनियमानाम् अनुरूपं स्वकार्यं कर्तुं चेतनायां, उपक्रमे च निरन्तरं सुधारं करिष्यति।
प्रतिवेदन/प्रतिक्रिया