विज्ञानस्य लोकप्रियतां सशक्तं कर्तुं राष्ट्रव्यापिरूपेण प्राकृतिक-इतिहास-सङ्ग्रहालयेषु एआइ-डिजिटल-मानव-मार्गदर्शिका-एआइ-इत्यस्य प्रयोक्तुं शङ्घाई-म्यूजियम आफ् प्राकृतिक-इतिहासः अग्रणीः भवति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, शङ्घाई समाचारः, १ अक्टोबर् (रिपोर्टरः चेन् जिंग्) वर्तमानकाले देशः सार्वजनिकसांस्कृतिकसेवानां प्रभावशीलतां सुधारयितुम् कृत्रिमबुद्धिप्रौद्योगिक्याः सांस्कृतिकविज्ञानक्षेत्रे एकीकरणस्य दृढतया वकालतम् करोति। प्रथमदिनाङ्के संवाददाता ज्ञातवान् यत् शङ्घाई-प्रकृति-इतिहास-सङ्ग्रहालयः प्रथमतया राष्ट्रव्यापिषु प्राकृतिक-इतिहास-सङ्ग्रहालयेषु एआइ-डिजिटल-मानव-नेविगेशन-प्रयोगं कृतवान्
चीनदेशस्य बृहत्तमेषु प्राकृतिक-इतिहास-सङ्ग्रहालयेषु अन्यतमः इति नाम्ना प्राकृतिक-इतिहासस्य शङ्घाई-सङ्ग्रहालयस्य प्राकृतिक-विज्ञानस्य लोकप्रियीकरणस्य क्षेत्रे अपूरणीय-स्थानं वर्तते तथा च समृद्ध-सङ्ग्रहः, विस्तृत-विज्ञान-लोकप्रियीकरण-प्रभावः, व्यावसायिक-शिक्षा-प्रवर्धन-क्षमता च सह घरेलु-उद्योगे एकः मानदण्डः अस्ति . प्रथमे दिनाङ्के संवाददाता ज्ञातवान् यत् अस्मिन् समये प्रक्षेपितः ऐकेशेङ्ग् एआइ डिजिटल मानवः ("xiao ke" इति उल्लिखितः) प्रथमवारं प्राकृतिक-इतिहासस्य राष्ट्रिय-सङ्ग्रहालयेन कृत्रिम-बुद्धि-प्रौद्योगिक्याः उपयोगेन डिजिटल-मानवस्य, उन्नत-नेविगेशनस्य निर्माणं कृतम् अस्ति प्रौद्योगिकी यत् हस्तगत स्मार्टटर्मिनले साकारं कर्तुं शक्यते। एषा अभूतपूर्वपरिकल्पना प्राकृतिकविज्ञानशिक्षायाः क्षेत्रे नवीनतायाः विषये शाङ्घाई-सङ्ग्रहालयं प्राकृतिक-इतिहास-सङ्ग्रहालयं अग्रस्थाने स्थापयति ।
भ्रमणस्य अनुभवस्य दृष्ट्या क्षियाओके इत्यस्य भ्रमणं पारम्परिकं एकदिशाभ्रमणप्रतिरूपं विध्वंसयति, द्विपक्षीयं अन्तरक्रियां च प्राप्नोति । प्रेक्षकाः जैविक-अभ्यासानां, भूवैज्ञानिक-विकासस्य च विषये प्रश्नान् पृच्छितुं शक्नुवन्ति, जिओ के-इत्यनेन सजीव-भाषायाः, अद्भुत-एनिमेशनस्य, उत्तम-चित्रस्य च अन्य-रूपस्य च साहाय्येन वास्तविक-समये प्रतिक्रियां दास्यति, येन प्रेक्षकाणां सक्रिय-अन्वेषण-उत्साहः उत्तेजितः भविष्यति प्राकृतिक विज्ञान ज्ञान। जिओके प्रेक्षकाणां रुचिबिन्दुनाम् आधारेण प्राकृतिकविज्ञानज्ञानस्य बृहत् परिमाणं अपि सम्यक् अनुशंसितुं शक्नोति तथा च विभिन्नदर्शकानां विविधानां आवश्यकतानां पूर्तये प्रश्नप्रवृत्तीनां आधारेण।
प्रेक्षकाणां क्षियाओ के च मध्ये अन्तरक्रियायां प्रश्नप्रकाराः, भ्रमणस्य अवधिः, ज्ञानबिन्दुषु ध्यानं अन्यदत्तांशं च इत्यादीनां आँकडानां विश्लेषणं कृत्वा लोकप्रियविज्ञानशिक्षायाः कृते बृहत्दत्तांशसमर्थनं प्रदातुं शक्यते संग्रहालयः प्रेक्षकाणां समीचीनतया ग्रहणार्थं एतस्य उपयोगं कर्तुं शक्नोति शिक्षणस्य आवश्यकताः रुचिबिन्दवः च, शैक्षिकप्रभावं सुधारयितुम् शैक्षिकसामग्रीणां पद्धतीनां च समायोजनं कुर्वन्ति। प्रासंगिकज्ञानप्रतिरूपेण आच्छादितं ज्ञानं न केवलं व्यावसायिकं, सजीवं, अपितु आधिकारिकं च इति निवेदितम् ।
युवानां प्रेक्षकाणां कृते अस्याः प्रौद्योगिक्याः प्रयोगः प्राकृतिकविज्ञानस्य अन्वेषणस्य नूतनयात्राम् उद्घाटयिष्यति, प्राकृतिकविज्ञाने तेषां रुचिं उत्तेजितुं साहाय्यं करिष्यति, तेषां वैज्ञानिकसाक्षरतायां च अधिकं सुधारं करिष्यति।
प्राकृतिक-इतिहासस्य शङ्घाई-सङ्ग्रहालयेन प्रवर्तितं लघुमार्गदर्शित-भ्रमणं देशे सर्वत्र प्राकृतिक-इतिहास-सङ्ग्रहालयाः, ग्रह-गृहाणि, विज्ञान-प्रौद्योगिकी-सङ्ग्रहालयाः इत्यादीनां विज्ञान-लोकप्रियीकरण-स्थलानां कृते अभिनवं उदाहरणं प्रददाति अस्य प्रदर्शनस्य दूरगामी महत्त्वं वर्तते, अन्येभ्यः स्थलेभ्यः विज्ञानशिक्षायाः लोकप्रियीकरणस्य नवीनमार्गान् अन्वेष्टुं प्रेरयितुं शक्नोति । एषः पार-पुस्तकालय-प्रदर्शन-प्रभावः राष्ट्रव्यापीरूपेण विज्ञान-शिक्षायाः व्यापक-उन्नयनं प्रवर्तयितुं, भिन्न-भिन्न-दर्शकानां वैज्ञानिक-अन्वेषण-आवश्यकतानां पूर्तये, तथा च सम्पूर्ण-जनसङ्ख्यायाः वैज्ञानिक-साक्षरता-वर्धनं कर्तुं च सहायकः भविष्यति |. (उपरि)