2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् इत्यनेन गतमासे iphone 16, iphone 16 pro इति द्वौ मॉडलौ प्रदर्शितौ, एजेन्सीभिः पूर्वं एतयोः उपकरणयोः विक्रयः अत्यन्तं उत्तमः भविष्यति इति अपेक्षा आसीत् । अनुमानं एप्पल् इन्टेलिजेन्स इत्यस्य एआइ-विशेषतायाः योजनस्य कारणेन अंशतः ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति, परन्तु अद्यतनसूचनायाः आधारेण अस्मिन् वर्षे अन्ते iphone 16 इत्यस्य उत्पादनं न्यूनीकर्तुं शक्यते
बार्क्लेज् विश्लेषकाः स्वस्य निवेशकस्य टिप्पणीं साझां कृतवन्तः, यत् iphone 16 इत्यस्य विपण्यप्रदर्शनस्य विषये प्रकाशं प्रसारयति तथा च आगामिषु त्रैमासिकेषु उपकरणात् किं अपेक्षितव्यम् इति। विश्लेषकाः प्रतिवेदयन्ति यत् एप्पल् इत्यनेन iphone 16 इत्यस्य उत्पादनं "अधुना एव कटितम्" स्यात्, यत्र अर्धचालकघटकनिर्माणात् आपूर्तिशृङ्खलावार्ताः आगच्छन्ति ।
बार्क्लेज् इत्यस्य मतं यत् एतानि जाँचानि सूचयन्ति यत् iphone 16 इत्यस्य प्रेषणं वर्षे वर्षे १५% न्यूनीभवति, परन्तु तस्य गतत्रिमासे प्रदर्शनं पूर्वापेक्षाणां अनुरूपं भविष्यति। सेप्टेम्बरमासे iphone 16 इत्यस्य प्रेषणं ५१ मिलियन यूनिट् यावत् भविष्यति। प्रतिवेदने अपि उक्तं यत् iphone 16 मॉडल् इत्यस्य विक्रयणार्थं iphone 15 मॉडल् इत्यस्य तुलने द्वौ दिवसौ अधिकं यावत् समयः अभवत् ।
बार्क्लेज्-रिपोर्ट्-द्वारा प्रदत्तायाः सूचनायाः अनुसारम् अस्मिन् वर्षे अन्तिमत्रिमासे (अक्टोबर्, नवम्बर-डिसेम्बर-मासेषु) iphone 16-इत्यस्य प्रेषणं महत्-जोखिमस्य सामनां कुर्वन् दृश्यते विश्लेषकाः अपि मन्यन्ते यत् डिसेम्बरमासे iphone 16 इत्यस्य प्रेषणं "अधिकं जोखिमपूर्णं दृश्यते" यतः एप्पल् iphone 16 इत्यस्य उत्पादनस्य आदेशं कटयति। विश्लेषकाः अपि मन्यन्ते यत् एप्पल् इन्टेलिजेन्स् मोबाईलफोनस्य अनुचितप्रचाररणनीत्याः कारणेन माङ्गल्याः अभावः भवितुम् अर्हति ।
वयं मन्यामहे यत् सर्वोत्तम-प्रकरण-परिदृश्यं सितम्बर-मासस्य त्रैमासिकस्य iphone-विक्रयः ५१ मिलियन-इकायानां यावत् भवति (बार्क्लेस् तथा सर्वसम्मतिः सितम्बर-मासस्य iphone-विक्रयः द्वौ अपि ५१ मिलियन-यूनिटौ स्तः), विक्रय-दिनानां वर्धनस्य कारणेन चैनल-विक्रयणं गतवर्षस्य अपेक्षया सपाटं वा उत्तमम् इति कल्पयित्वा . वयं मन्यामहे यत् जुलै-अगस्त-मासेषु विक्रयस्य परिमाणं वर्षे वर्षे सपाटं भविष्यति।
एप्पल् इन्टेलिजेन्स इत्यस्य प्रारम्भः अस्मिन् मासे अन्ते (सम्भवतः १५ तमे दिनाङ्के) भविष्यति, परन्तु प्रक्षेपणसमयः अद्यापि अनिश्चितः अस्ति, तस्य विशेषताः च बहुविध-अद्यतन-रूपेण विभक्ताः भविष्यन्ति एतेन केचन उपयोक्तारः अस्मिन् स्तरे नवीनतम-माडल-उन्नयनं कर्तुं निरुत्साहं कर्तुं शक्नुवन्ति । तदतिरिक्तं, अमेरिकादेशात् बहिः एप्पल् इन्टेलिजेन्स् अथवा कस्यापि आर्टिफिशियल इन्टेलिजेन्स् (ai) क्षमतायाः सीमित उपलब्धता अस्ति, येन वैश्विकं प्रेषणं निरन्तरं न्यूनं भवितुम् अर्हति
अन्यत् कारणं यत् डिसेम्बरमासस्य त्रैमासिकस्य हिट् अभवत् इति डिजाइनस्य नवीनतायाः अभावः, यतः "प्रो" मॉडल् गतवर्षस्य iphone 15 pro मॉडल् इत्यस्य प्रायः समानाः सन्ति एतेषु कारकेषु वास्तविकजगत् कथं प्रतिक्रियां ददाति इति द्रष्टव्यम् अस्ति, यतः अस्मिन् वर्षे iphone 16 श्रृङ्खला हिट् भविष्यति वा फ्लॉप् भविष्यति वा इति वक्तुं अतीव प्राक् अस्ति।