2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लाइव प्रसारण, अक्टोबर् २ समाचारः : चॅम्पियन्स लीगस्य अस्मिन् दौरे विला स्वगृहे बायर्न-क्लबस्य सामना करिष्यति सेण्टर वाट्किन्स् अद्य एकस्मिन् साक्षात्कारे सम्बद्धविषयेषु चर्चां कृतवान्।
——इङ्ग्लैण्ड्-दले केन् इत्यनेन सह प्रतिद्वन्द्वः
प्रामाणिकतया वक्तुं शक्यते यत् एषः प्रश्नः उत्तरं दातुं कठिनः अस्ति। सर्वे क्रीडितुं इच्छन्ति, अहं च स्पष्टतया अपवादः नास्मि। परन्तु मम केन इत्यनेन सह सर्वदा उत्तमः सम्बन्धः अस्ति, प्रशिक्षणे वयं वार्तालापं कुर्मः, अस्माकं मध्ये वैरभावः नास्ति अहं च क्रीडितुं यथाशक्ति करिष्यामि सः अपि तथैव करोति।
——केन
सः शीर्षस्थः क्रीडकः अस्ति तथा च सर्वे जानन्ति यत् सः किं कर्तुं समर्थः अस्ति, सः वर्षेषु दर्शितवान्। सर्वे जानन्ति यत् सः धमकी सृजितुं शक्नोति, परन्तु बायर्न-सङ्घस्य सम्पूर्णं दलं धमकी सृजितुं शक्नोति ते चॅम्पियन्स्-लीग्-क्रीडायाः उत्तम-दलेषु अन्यतमम् अस्ति ।
केन् एतावन्तः गोलानि कृत्वा असंख्यविक्रमाः स्थापिताः इति कारणम् अस्ति । सः यत् प्रशंसां प्राप्नोति तत् अर्हति, वर्षेषु बहु परिश्रमं च कृतवान् ।
——यदा एमेरी कार्यभारं स्वीकृतवान् तदा भवान् कदापि चॅम्पियन्स् लीग्-क्रीडायां क्रीडितुं चिन्तितवान् वा?
न तु निमेषमपि । वयम् अद्यापि प्रीमियरलीग्-क्रीडायाः तलभागे आसन् किन्तु तस्मिन् ऋतौ लीग्-क्रीडायां सप्तमस्थानं प्राप्तवन्तः । गतसीजनस्य चतुर्थस्थानं प्राप्तवान् ।
एमेरी इत्यनेन अस्माकं क्रीडकत्वेन सम्पूर्णस्य क्लबस्य च प्रतिबिम्बं सम्पूर्णतया परिवर्तितम्, तत् सर्वं तस्य अस्माकं क्रीडकसमूहस्य च अधः अस्ति । वयम् एतावत्पर्यन्तं गमिष्यामः इति मया कदापि स्वप्नं न दृष्टम्।