समाचारं

अमेरिकी रक्षाविभागः : इजरायल्-देशे आक्रमणं कुर्वतां ईरानी-क्षेपणास्त्रानाम् अवरोधने अमेरिकी-युद्धपोताः भागं गृहीतवन्तः, अमेरिका-देशः च इजरायल्-देशस्य आत्मरक्षा-अधिकारस्य प्रयोगस्य पूर्णतया समर्थनं करोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागः : इजरायल्-देशे आक्रमणं कुर्वतां ईरानी-क्षेपणास्त्रानाम् अवरोधने अमेरिकी-युद्धपोताः भागं गृहीतवन्तः, अमेरिका-देशः च इजरायल्-देशस्य आत्मरक्षा-अधिकारस्य प्रयोगस्य पूर्णतया समर्थनं करोति

00:00
00:00
02:04
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

अयं लेखः [cctv international news weibo] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अमेरिकी रक्षाविभागस्य प्रवक्ता रायडरः अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये अवदत् यत् इजरायल्-देशे इराणस्य बृहत्-परिमाणेन क्षेपणास्त्र-आक्रमणस्य विषये पञ्चदश-सङ्घस्य “इरान्-देशात् पूर्वचेतावनी न प्राप्ता” इति । अनेकाः अवरोधकाः, परन्तु "ईरानीक्षेत्रात् प्रक्षेपितानां एतान् क्षेपणास्त्रान् निपातयितुं अन्यस्य कोऽपि अमेरिकीसैन्यसम्पत्त्याः उपयोगः न कृतः" । रायडरः अवदत् यत् अस्मिन् समये इरान्-देशस्य आक्रमणस्य परिमाणम् अस्मिन् वर्षे एप्रिल-मासस्य मध्यभागे इजरायल्-देशे आक्रमणस्य द्विगुणं भवति । सः इराणां "प्रमुख" आक्रमणस्य अनन्तरं इजरायलस्य स्वस्य रक्षणस्य अधिकारस्य पूर्णतया समर्थनं करोति इति अपि सः बोधितवान् ।