2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
sohu video app डाउनलोड करें
३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति
अयं लेखः [cctv international news weibo] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अमेरिकीविदेशविभागेन अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये उक्तं यत् इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं “निर्लज्जं अस्वीकार्यं च” इति, विश्वस्य सर्वेभ्यः देशेभ्यः इरान्-देशस्य निन्दां कर्तुं अमेरिका-देशेन सह सम्मिलितुं आह्वानं कृतम् अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अवदत् यत् अस्मिन् आक्रमणे अमेरिकीसुविधानां किमपि क्षतिः इति सूचनाः न प्राप्ताः। सः अपि अवदत् यत् अमेरिकादेशः ईरानीसर्वकाराद् एतादृशं आक्रमणं करिष्यति इति चेतावनी न प्राप्तवती। इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति, परन्तु अमेरिकादेशः तया सह सम्भाव्यप्रतिक्रियायाः समन्वयं करिष्यति इति अपि सः अवदत् ।