समाचारं

अमेरिकीविदेशविभागः : इजरायल्-देशे इराणस्य आक्रमणं "निर्लज्जं अस्वीकार्यं च" अस्ति, विश्वस्य सर्वेभ्यः देशेभ्यः इराणस्य निन्दां कर्तुं अमेरिका-देशेन सह सम्मिलितुं आह्वयति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुरुत
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

अयं लेखः [cctv international news weibo] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अमेरिकीविदेशविभागेन अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये उक्तं यत् इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं “निर्लज्जं अस्वीकार्यं च” इति, विश्वस्य सर्वेभ्यः देशेभ्यः इरान्-देशस्य निन्दां कर्तुं अमेरिका-देशेन सह सम्मिलितुं आह्वानं कृतम् अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अवदत् यत् अस्मिन् आक्रमणे अमेरिकीसुविधानां किमपि क्षतिः इति सूचनाः न प्राप्ताः। सः अपि अवदत् यत् अमेरिकादेशः ईरानीसर्वकाराद् एतादृशं आक्रमणं करिष्यति इति चेतावनी न प्राप्तवती। इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति, परन्तु अमेरिकादेशः तया सह सम्भाव्यप्रतिक्रियायाः समन्वयं करिष्यति इति अपि सः अवदत् ।