हुआइनान् सामान्यविश्वविद्यालयस्य सहस्राधिकाः शिक्षकाः छात्राः च राष्ट्रियध्वजस्य अधः वैचारिकराजनैतिकपाठ्यक्रमेषु भागं गृहीतवन्तः
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनयुवादैनिकस्य ग्राहकसमाचारः (तु xinyu, चीनयुवादैनिकः, चीनयुवादैनिकः संवाददाता वाङ्ग लेई तथा वाङ्ग हैहान) अक्टोबर्-मासस्य प्रथमे दिने हुआइनान्-सामान्यविश्वविद्यालये क्वान्शान्-परिसरस्य क्रीडाङ्गणे ध्वज-उत्थापन-समारोहः अभवत् सहस्राधिकाः शिक्षकाः छात्राः च क्रीडाङ्गणे समागताः, ध्वजारोहणसमारोहे भागं गृहीतवन्तः, राष्ट्रध्वजस्य अधः एकं प्रमुखं वैचारिकं राजनैतिकं च पाठं श्रुतवन्तः
ध्वज-उत्थापन-समारोहे विद्यालयस्य राष्ट्रिय-ध्वज-रक्षकस्य युवानः छात्राः सुव्यवस्थित-दृढ-सोपानैः सह ध्वज-उत्थापन-मञ्चं प्रति गतवन्तः यथा यथा गम्भीरं भव्यं च राष्ट्रगीतं ध्वन्यते स्म तथा तथा उज्ज्वलः पञ्चतारकः रक्तध्वजः शनैः शनैः उत्थितः सर्वे शिक्षकाः छात्राः च एकस्वरं राष्ट्रगीतं गायन्ति स्म, राष्ट्रध्वजं प्रति ध्यानं दत्तवन्तः च। वायुना रक्तध्वजः फडफडति स्म, अध्यापकाः छात्राः च एकत्र रक्तध्वजं लहरन्ति स्म, मातृभूमिं प्रति स्वप्रेमम् प्रकटयन्ति स्म।
इवेण्ट् साइट्। गीत युफेई/फोटो
कला-डिजाइन-विद्यालयस्य २४-श्रेणीयाः नवीनः छात्रः गाओ जिनहाङ्गः स्वमातृभूमिं प्रति स्वस्य स्नेहपूर्णं स्वीकारं प्रकटितवान् सः अवदत् यत् "युवा-मम" इत्यस्य पीढयः कथं संघर्षं कुर्वन्ति, अद्यतन-पीढीयाः आत्मविश्वासः आत्मविश्वासः च कुत्र "पश्यतु" इति जगत् शिरसा" इति आगच्छति।
"पञ्चतारकः लालध्वजः चीनदेशे प्रकाशते - कृपया एतत् ध्वजं स्मर्यताम्!" छात्रान् न विस्मरन्तु इति पृष्टवान् यत् अस्माकं कृते क्रान्तिकारी पूर्वजानां नवचीनस्य निर्मातृणां च मेरुदण्डरूपेण वयं स्कन्धेषु स्थितं मिशनं दायित्वं च न विस्मर्तव्यम् इति। छात्राणां संघर्षः निरन्तरं भवितुमर्हति, देशस्य सेवां कर्तुं, तस्य सुदृढीकरणस्य च महती महत्त्वाकांक्षा भवितुमर्हति, साहसी उत्तरदायी च संघर्षकर्तारः भवेयुः।
"'यांकियाओ-मार्गस्य' अन्तः 'समृद्धः एवेन्यू' अस्ति। चीनस्य मार्गः विस्तृतः विस्तृतः च भवति..." पञ्चतारक-लालध्वजस्य अधः २०२४ तमे वर्षे अनहुई-प्रान्तीयवैचारिक-राजनैतिक-पाठ्यक्रम-शिक्षण-प्रदर्शन-विशेष-पुरस्कारस्य विजेता , मार्क्सवादस्य विद्यालयस्य शिक्षकः शेन् टिंग्टिङ्ग्, "मार्गः" इति शीर्षकेन छात्राणां कृते राष्ट्रध्वजस्य अधः वैचारिकं राजनैतिकं च पाठं पाठितम्। शेन् टिङ्ग्टिङ्ग् इत्यनेन शिक्षकाणां छात्राणां च कृते चीनीयशैल्या आधुनिकीकरणं किम् इति व्याख्यातं, देशस्य आधुनिकीकरणस्य मार्गे विश्वव्यापीं ध्यानं आकृष्टानां महतीनां उपलब्धीनां विषये च उक्तम्।
राष्ट्रध्वजस्य अधः वैचारिकराजनैतिकपाठ्यक्रमाः युवानां छात्राणां आदर्शान् विश्वासान् च सुदृढं कर्तुं, ते कुतः आगताः इति न विस्मरन्तु, सम्यक् मार्गे गन्तुं, जीवने अग्रे गन्तुं, यावत्... व्यक्तिं बृहत्तरे आत्मने समाकलनं कुर्वन्तु, मातृभूमिसहितं च वर्धयितुं प्रगतिम् कर्तुं च .
इवेण्ट् साइट्। गीत युफेई/फोटो
स्रोतः चीन युवा दैनिक ग्राहक