चोङ्गकिंग बुद्धिमान् गणितं स्वायत्तबुद्धिशोधसंस्थानं च स्थापितं
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सितम्बर् दिनाङ्के चोङ्गकिङ्ग् विज्ञानप्रौद्योगिकीविश्वविद्यालये चोङ्गकिङ्ग् इन्स्टिट्यूट् आफ् इंटेलिजेण्ट् मैथमेटिक्स एण्ड् ऑटोनॉमस् इंटेलिजेन्स इत्यस्य अनावरणं कृतम् । संस्था बुद्धिमान् गणितस्य आधारेण स्वायत्तकृत्रिमबुद्धिसिद्धान्तस्य अभिनवप्रौद्योगिक्याः च नूतनपीढीं निर्मास्यति, बुद्धिमान् विज्ञानस्य प्रगतेः व्यापकप्रयोगस्य च प्रवर्धनं करिष्यति।
▲अनावरण समारोह का दृश्य। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
चोङ्गकिङ्ग् इन्स्टिट्यूट् आफ् इंटेलिजेण्ट् मैथमेटिक्स एण्ड् ऑटोनॉमस् इन्टेलिजेन्स इत्यस्य निदेशकः प्रोफेसर वाङ्ग यिंग्क्सु इत्ययं कथयति यत्, “अद्यतनस्य कृत्रिमबुद्धिः दत्तांशैः चालिता अस्ति, अस्माकं संस्थानं गणितेन चालितं कृत्रिमबुद्धिः निर्मातुम् आशास्ति
वाङ्ग यिंगक्सु इत्यस्य मतं यत् वर्तमानस्य उष्ण-बृहत्-आँकडा-शिक्षण-प्रौद्योगिक्या कृत्रिम-बुद्धेः निम्नतम-स्तरीय-तार्किक-समस्यायाः समाधानं न कृतम् अस्ति वास्तविक-कृत्रिम-बुद्धिः तार्किकरूपेण कठोरः भवितुम् अर्हति तथा च मानव-सदृश-चिन्तनं भवितुमर्हति, न तु केवलं आँकडा-द्वारा पोषितः अनुभवः।
गणितीयरूपेण चालिता कृत्रिमबुद्धिः व्यय-तर्क-आदि-पक्षेषु वर्तमान-दत्तांश-सञ्चालित-कृत्रिम-बुद्धिम् अतिक्रमयिष्यति "नवीन-ऊर्जा-वाहनानि उदाहरणरूपेण गृह्यताम्। दलस्य एकः शोध-निर्देशः 'बुद्धिमान् विस्तारित-परिधि-वाहनानि' इति गणितस्य उपयोगः।" to चालनगणनाविधिः विद्यमानसाधनानाम् आधारेण अधिककठोरगणनाविक्रियाविधिभिः एकमेव वाहनं दूरं चालयितुं शक्नोति” इति ।
सूचना अस्ति यत् संस्था बुद्धिमान् गणितस्य मूलभूतसंशोधनं गभीरं करिष्यति, चोङ्गकिंगस्य औद्योगिकलक्षणं विकासस्य आवश्यकतां च निकटतया एकीकृत्य, उद्यमैः संस्थाभिः च सहकार्यं कृत्वा अनुप्रयुक्तप्रौद्योगिकीसंशोधनं करिष्यति।