समाचारं

"अस्माकं राष्ट्रियदिवसः" "प्रत्येकः राष्ट्रियदिवसः सर्वाधिकः अविस्मरणीयः राष्ट्रियदिवसः"

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

04:03
cctv shenzhen news on october 1 (reporter chang di) चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे नौसेनायाः "शेन्झेन् जहाजः" "चीनदेशे प्रथमक्रमाङ्कस्य जहाजः" इति नाम्ना प्रसिद्धः शेन्झेन्नगरं प्रत्यागतवान् पुनः आरक्षणार्थं सर्वेषां कृते उद्घाटितम् अस्ति। "शेन्झेन्-जहाजस्य" पुनरागमनेन बहवः नागरिकाः आगत्य अवलोकयितुं आकर्षिताः, येषु बहुवर्षेभ्यः निवृत्ताः दिग्गजाः, स्वस्य उदग्र-युवकाः, निर्दोषाः बालकाः च सन्ति
४१ वर्षाणि यावत् निवृत्तः दिग्गजः वाङ्ग लिजी "शेन्झेन् जहाजात्" अवतरन् किञ्चित् भावुकः आसीत् । सः अवदत् यत् शेन्झेन् इति नगरं सेवानिवृत्तसैनिककर्मचारिणां चिन्तां करोति तथा च एतत् "चीनस्य प्रथमक्रमाङ्कस्य जहाजम्" स्वनेत्रेण द्रष्टुं दुर्लभं अवसरं दत्तवान्। "अहं १९७४ तमे वर्षे सेनायाः सदस्यः अभवम्। सेनायाः सदस्यतायाः अनन्तरं प्रथमे राष्ट्रियदिने अहं तियानमेन्-नगरं गतः। इदानीं चिन्तयन् अहम् अद्यापि अतीव उत्साहितः प्रसन्नः च अस्मि।
वाङ्ग लिजी बहुकालपूर्वं निवृत्तः अस्ति, अधुना शेन्झेन्-नगरे स्वपुत्र्याः पौत्राणां च साहाय्यं करोति, परन्तु सः सर्वदा सैनिकरूपेण स्वदिनानि त्यजति । "मम पिता तान् दिवसान् अतीव स्पष्टतया स्मरति यदा सः सेनायाम् आगतवान्, करियरं च परिवर्तयति स्म। सेनायाः सदस्यतायाः तस्य महत् प्रभावः आसीत्। सः प्रायः मम बालकान् सैनिकरूपेण स्वस्य पूर्वसेवायाः कथाः कथयति, अपि च सः तान् प्रतिवारं स्वेन सह आनयति he returns to beijing.
वाङ्ग यान् इत्यनेन तस्याः पितुः सैन्यजीवनस्य अभिलेखस्य पाण्डुलिपिः अपि संवाददातृभ्यः दर्शिता यत् तस्याः मोबाईल-फोने गृहीतम् आसीत् यद्यपि तस्याः पितुः शिक्षास्तरः उच्चः नासीत् तथापि तस्य दृष्टिः प्रेस्बायोपिक् आसीत् तथापि सः सर्वदा अत्यन्तं आदिममार्गं प्रयुङ्क्ते स्म, कागदस्य उपयोगं करोति स्म तथा लेखनी, एकैकं प्रहारं सः एकस्मिन् आघाते सैनिकत्वेन स्वस्य अशांतवर्षं अभिलेखितवान्। "शेन्झेन्-नौका अत्र अस्ति इति श्रुत्वा सः अतीव प्रसन्नः अभवत्, भवन्तः तत् जहाजे एव द्रष्टुं शक्नुवन्ति इति। भवतु तस्य सैन्यवृत्तेः विषादस्य कारणात्।"
दिग्गजानां देशभक्तिः अनुभवात्, वृद्ध्या च आगच्छति, मातृभूमिं प्रति बालकानां प्रेम सरलतरं शुद्धं च भवति । अस्मिन् वर्षे ११ वर्षीयः लिन् ज़ुओहानः किञ्चित् सैन्यप्रशंसकः अस्ति यदा एकः संवाददाता पृष्टवान् यत् तस्य सैन्यक्षेत्रे रुचिः किमर्थम् अस्ति तदा सः अवदत् यतोहि सः मन्यते यत् सशक्तं सैन्यं देशस्य कृते "मुखं प्राप्स्यति" इति। "अहं बहु गर्वितः अनुभवामि। 'शेन्झेन् जहाजः' अस्माकं देशस्य पक्षतः अनेकदेशान् गतः। अद्य अहं जहाजं गतवान्, 'शेन्झेन् जहाजः' विशेषतया प्रभावशालिनी इति अनुभूतवान्। अस्माकं प्रौद्योगिक्याः सामर्थ्यं, महिमा च मया अनुभूतम् नौसेना" इति ।
लिन् ज़ुओहानः बाल्यस्वरेण मातृभूमिं प्रति स्वस्य सम्मानं प्रेम च प्रकटितवान् । यदा एकः संवाददाता तं राष्ट्रदिवसस्य विषये पृष्टवान् यस्य तस्य उपरि सर्वाधिकं गहनं प्रभावः आसीत् तदा सः अवदत् यत् "अहं मन्ये मम जन्मतः अधुना यावत् प्रत्येकं राष्ट्रियदिवसः सर्वाधिकं स्मरणीयः अस्ति, यतः एषः नूतनचीनस्य जन्मदिवसः अस्ति" इति
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति भवति, उपभोक्तारः cctv.com इत्यस्य "woodpecker consumer complaint platform" इत्यस्य माध्यमेन अपि ऑनलाइन शिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया