"xiang" राष्ट्रदिवसस्य नियुक्तिम् करोति [gf]2471[/gf]!awesome! चाङ्गशा पुस्तकालयः सैन्यज्ञानं ज्ञातुं ड्रोन्-सङ्घर्षस्य अनुभवाय च भवन्तं नेति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुनान दैनिक·नवीन हुनानग्राहकः, अक्टोबर् १ (रिपोर्टरः हू ज़ुएयी, संवाददाता लु जिया) जटिले नित्यं परिवर्तमानस्य च अन्तर्राष्ट्रीयस्थितौ आधुनिकयुद्धं कीदृशं दृश्यते? विमाननप्रौद्योगिक्याः का भूमिका अस्ति ? अक्टोबर्-मासस्य प्रथमे दिने चाङ्गशा-नगरपालिकापुस्तकालयः चाङ्गशा-विज्ञान-प्रौद्योगिकी-सङ्घः च "स्टार-सिटी-विज्ञान-व्याख्यान-भवनम्" इति नामकं विशेषं राष्ट्रिय-दिवसस्य आयोजनं कृत्वा ड्रोन्-युद्धक्रीडा-आदि-रूपेण राष्ट्रिय-रक्षा-शिक्षां लोकप्रियं कृतवती
घटनास्थले शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य राष्ट्रिय रणनीतिक अध्ययनसंस्थायाः विशिष्टः शोधकः तथा हुनान विश्वविद्यालयस्य रोबोटिक्स विद्यालये नवीनता उद्यमिता च प्रशिक्षकः प्रोफेसर सन झिक्सिन् इत्यनेन " प्यालेस्टिनी-इजरायल-सङ्घर्षस्य तथा रूसी-यूक्रेन-युद्धस्य परिप्रेक्ष्ये शस्त्राणां उपकरणानां च नवीनविकासः" व्याख्यानानि।
व्याख्यानं प्यालेस्टिनी-इजरायल-सङ्घर्षात्, रूस-युक्रेन-युद्धात् च आरब्धम्, आधुनिकयुद्धस्य नियमाः, युद्धस्य नूतनरूपाणि च पाठकान् व्याख्यायन्ते स्म शस्त्रसाधनानाम् नूतनविकासस्य विषये केन्द्रीकृत्य प्रोफेसरः सनः अवदत् यत् आधुनिकयुद्धेषु टङ्काः, तोपाः, वायुरक्षा, क्षेपणास्त्रविरोधी च उपकरणानि अद्यापि मुख्यानि युद्धसाधनाः सन्ति, परन्तु विविधानि मानवरहितयन्त्राणि बहूनां संख्यायां प्रयोगे स्थापितानि सन्ति, एयरोस्पेस् प्रणाल्याः अपि महत्त्वपूर्णां समर्थनभूमिकां निर्वहति, जालपुटानि च युद्धस्य जटिलतां वर्धयन्ति । सः इदमपि परिचयितवान् यत् युद्धे नागरिकसाधनानाम् अनुप्रयोगः अधिकाधिकं सामान्यः जातः, यथा इजरायल्-देशे लक्षित-आक्रमणार्थं पेजर्-वॉकी-टॉकी-इत्यस्य उपयोगः, अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (अन्तरिक्ष-प्रौद्योगिकी) द्वारा प्रक्षेपितः "स्टारलिङ्क्" उपग्रहः कम्पनयः सैन्यकार्यक्रमेषु अपि प्रवृत्ताः सन्ति ।
ड्रोन्-सङ्घर्ष-अनुभव-क्रियाकलापस्य मध्ये पाठकाः मित्राणि च चाङ्गशा-पुस्तकालयस्य प्रथमतलस्य क्रियाकलाप-स्थले "सज्जीकरणं" कुर्वन्ति स्म, येन एतत् राष्ट्रिय-रक्षा-शिक्षा-क्रियाकलापं पराकाष्ठां यावत् धकेलति स्म प्रशिक्षकस्य मार्गदर्शनेन पाठकाः शीघ्रमेव ड्रोन्-इत्यस्य मूलभूतकौशलेषु निपुणतां प्राप्तवन्तः, उड्डयनार्थं ड्रोन्-यानानां संचालनं कृतवन्तः, अनेकविघ्नानां मध्येन गत्वा, लक्ष्याणि प्राप्य, सम्मुखीकरण-आक्रमणानि च कृतवन्तः, विमानन-प्रौद्योगिक्याः आकर्षणे च निमग्नाः अभवन्
अस्य आयोजनस्य प्रभारी व्यक्तिः अवदत् यत् राष्ट्ररक्षाशिक्षा एकः प्रमुखः राष्ट्रियः कार्यक्रमः अस्ति भविष्ये चाङ्गशा पुस्तकालयः सामान्यजनस्य राष्ट्ररक्षाजागरूकतां देशभक्तिभावनाञ्च वर्धयितुं विविधान् राष्ट्ररक्षाशिक्षणक्रियाकलापानाम् आयोजनं कृत्वा निर्वहति एव युवानः।