समाचारं

lianzhong ucar प्रभावीरूपेण बाजारस्य अवसरान् जब्धति तथा च उद्योगस्य विकासे नूतनं गतिं प्रविशति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदशवर्षेषु प्रयुक्तकार-उद्योगस्य विकासे अभूतपूर्वं उच्छ्वासः अभवत् वार्षिकव्यवहारस्य मात्रा २०१४ तमे वर्षे ६.०५ मिलियन-वाहनात् २०२३ तमे वर्षे १८.४१ मिलियन-वाहनानि यावत् तीव्ररूपेण वर्धिता, येन अग्रे त्रिगुणा वृद्धिः अभवत् अस्याः उत्कृष्टस्य उपलब्धेः उपलब्धिः राष्ट्रियनीतिमार्गदर्शनस्य संयुक्तं परिणामः अस्ति तथा च उद्योगस्य अग्रगामिनः निरन्तरप्रयत्नाः सन्ति तेषु प्रयुक्तकारवित्तीयसेवाक्षेत्रे अग्रणीरूपेण लिआन्झोङ्ग उचे इत्यस्य अद्वितीयं परिचालनप्रतिरूपं अग्रे-दृष्टि-विन्यासः च अस्ति .उद्योगस्य विकासाय अस्य महती भूमिका अस्ति ।
प्रासंगिक उद्योगस्य अन्तःस्थैः विश्लेषितं यत् प्रयुक्तकार-उद्योगेन न केवलं "त्रयः बृहत्पर्वताः" पूर्णतया समाप्ताः ये उद्योगस्य विकासं दीर्घकालं यावत् प्रतिबन्धितवन्तः, अपितु अराजकतायाः क्रमं प्रति भव्यं परिवर्तनं अपि प्राप्तवान् अफलाइन-भण्डारस्य पारम्परिक-लेनदेन-प्रतिरूपात् आरभ्य ऑनलाइन-लाइव-प्रसारणस्य वर्तमान-प्रवृत्तिः यावत्, सेकेण्ड-हैण्ड्-कार-ई-वाणिज्यस्य प्रथम-अन्वेषणात् आरभ्य विदेश-गमनस्य साहसिक-पदं यावत्, सेकेण्ड-हैण्ड्-कार-कृते "विदेशं गमनस्य" पराक्रमस्य साक्षात्कारः यावत् , प्रत्येकं पदं नीतिभ्यः अविभाज्यम् अस्ति। अस्मिन् विकासप्रक्रियायां लिआन्झोङ्ग यूसीएआर स्वस्य तीक्ष्णदृष्टिकोणेन अभिनवसेवाप्रतिरूपेण च उद्योगप्रगतेः प्रवर्धने महत्त्वपूर्णशक्तिः अभवत्
ऑटो वित्तस्य क्षेत्रे यदा अधिकांशः पारम्परिकवित्तीयसेवाः नूतनकारविपण्ये केन्द्रीभवन्ति तदा लिआन्झोङ्ग उचे सक्रियरूपेण सेकेण्डहैण्ड् कारबाजारस्य विशालक्षमताम् अपश्यत् २०१४ तः यतः घरेलुसेकेण्ड्-हैण्ड्-कार-व्यवहारस्य मात्रा ६० लक्ष-अङ्कं अतिक्रान्तवती, तथैव लिआन्झोङ्ग-उचे-इत्यनेन विन्यासे अग्रणीत्वं स्वीकृत्य सेकेण्ड-हैण्ड्-कार-वित्तीय-व्यापारस्य बृहत्-परिमाणस्य विकासस्य नेतृत्वं कृतम्, येन द्वितीयस्य कृते नवीन-वृद्धि-बिन्दवः उद्घाटिताः -हस्तकारविक्रेतारः। अस्य अद्वितीयं प्रत्यक्षसञ्चालनप्रतिरूपं प्रत्यक्षतया उपभोक्तृणां कारव्यापारिणां च संयोजनं करोति, वाहनानां सम्पूर्णजीवनचक्रं कवरयन्तः व्यापकव्युत्पन्नसेवाः प्रदाति, उपयोक्तृकेन्द्रितं, कुशलं, सहकारिणं च वाहनसेवापारिस्थितिकीतन्त्रं निर्माति ऑनलाइन-अफलाइन-संसाधनानाम् गहन-एकीकरणस्य माध्यमेन, lianzhong ucar न केवलं ऑनलाइन-मञ्चे बिल-जाँचः, बंधक-विमोचन-अनुप्रयोगः च इत्यादीनि सुविधाजनक-सेवाः प्रदाति, अपितु उपभोक्तृणां विविध-आवश्यकतानां पूर्णतया पूर्तये अफलाइन-रूपेण सशक्त-भौतिक-समर्थनं अपि प्रदाति
प्रौद्योगिकी नवीनतायाः सामान्यप्रवृत्तेः अन्तर्गतं लिआन्झोङ्ग उचे अपि अग्रणी अस्ति । इदं प्रयुक्तकारानाम् बुद्धिमान् मूल्याङ्कनं, जोखिमनियन्त्रणं, लेखापरीक्षां च कर्तुं बृहत्दत्तांशस्य एआइ-प्रौद्योगिक्याः च शक्तिं पूर्णतया उपयुज्यते, येन प्रबन्धनदक्षतायां जोखिमनियन्त्रणक्षमतायां च बहुधा सुधारः भवति बुद्धिमान् प्रक्रिया न केवलं अनुमोदनप्रक्रियायाः त्वरिततां करोति, अपितु उपभोक्तृभ्यः अपूर्वं पारदर्शितां सुविधां च आनयति तथा च सुरक्षां सुनिश्चितं करोति। तदतिरिक्तं, lianzhong uche इत्यनेन सक्रियरूपेण एकं विविधं एकीकृतं च सेवापारिस्थितिकीतन्त्रं अपि निर्मितम्, यत् उपभोक्तृभ्यः एकविरामं, सर्वतोमुखं सेवानुभवं प्रदातुं कारवित्तपोषणपट्टे, बीमा, सेकेण्ड-हैण्डकारव्यवहारं, मार्केट्-पश्चात् सेवां च निकटतया संयोजयति सेकेण्ड हैण्ड् कार मार्केट् इत्यस्य समृद्धिं विकासं च प्रवर्धयन्ति।
विगतदशवर्षेषु लिआन्झोङ्ग यूचे इत्यनेन प्रतिनिधित्वं कृत्वा प्रयुक्तकारवित्तीयसेवाकम्पनयः न केवलं उद्योगे महत्परिवर्तनं दृष्टवन्तः, अपितु स्वशक्त्या नवीनतायाः च सह उद्योगस्य स्थायिविकासे प्रबलं प्रेरणाम् अपि प्रविष्टवन्तः। भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य निरन्तरं उद्घाटनेन च लिआन्झोङ्ग उचे निरन्तरं परिश्रमं करिष्यति तथा च उत्तमविकासं प्राप्तुं प्रयुक्तकारवित्तउद्योगस्य नेतृत्वं करिष्यति।
सम्पादकः rwzh4
प्रतिवेदन/प्रतिक्रिया