समाचारं

शाङ्घाई सुपरकपः तृतीये दिनाङ्के आरभ्यते, चा जुन्हुआन्, चेन् होङ्गी च द्वौ अपि आश्चर्यं आनयिष्यतः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य शङ्घाईसुपरकपः अक्टोबर् ३ तः ५ पर्यन्तं ओरिएंटल स्पोर्ट्स् सेण्टर् सी क्राउन स्टेडियम इत्यत्र भविष्यति । अस्मिन् सुपरकपस्य त्रयः वर्गाः सन्ति : लघुपट्टिकावेगः, फिगरस्केटिङ्ग्, कतारस्केटिङ्गं च चीनदेशस्य विश्वस्य च हिमविशेषज्ञाः शङ्घाईनगरे एकत्रिताः आसन् । अद्य सर्वेषां वर्गानां विशेषज्ञाः हिमस्य प्रयोगाय हिमस्य समीपं गतवन्तः, शाङ्घाई-प्रेक्षकाणां कृते हिमस्य उपरि भोजं च प्रदास्यन्ति
विश्वस्य सर्वेभ्यः स्वामिनः शाङ्घाईनगरे समागच्छन्ति
शॉर्ट ट्रैक स्पीड स्केटिंग् स्पर्धायां चीन, दक्षिणकोरिया, अमेरिका, आयर्लैण्ड्, आस्ट्रेलिया, हाङ्गकाङ्ग इत्यादीनां सहितं ५ देशेभ्यः १ क्षेत्रेभ्यः च कुलम् ४० क्रीडकाः भागं गृहीतवन्तः, येषु १७ चीनदेशीयाः क्रीडकाः भागं गृहीतवन्तः तदतिरिक्तं सुपरकप-आयोजकसमित्या अन्तर्राष्ट्रीयस्केटिङ्ग-सङ्घस्य माध्यमेन इटली-कनाडा-स्लोवेनिया-सिङ्गापुर-देशेभ्यः चत्वारि आईएसयू-स्तरीय-अन्तर्राष्ट्रीय-रेफरी-जनाः अपि प्रतियोगितायाः पदाधिकारिणः कृते तकनीकी-दले सम्मिलितुं आमन्त्रिताः
फिगर स्केटिंग् स्पर्धायां चीनीयदलस्य कुलम् १० क्रीडकाः भागं ग्रहीतुं आमन्त्रिताः, येषु एकलस्केटिङ्ग् इत्यस्मिन् २ पुरुषाः महिलाः च, युग्मस्केटिङ्ग् इत्यस्मिन् १ युग्माः, हिमनृत्ये २ युग्माः च आसन् स्वस्य प्रतिस्पर्धात्मकराज्यस्य पूर्णतया संयोजनाय, पूर्वमेव प्रतियोगितायाः लयस्य अनुकूलतायै च क्रीडकाः शङ्घाई-नगरम् आगमनात् पूर्वं बीजिंग-नगरे अल्पकालीन-बन्द-प्रशिक्षण-शिबिरं सम्पन्नवन्तः चीनीयराष्ट्रीयफिगरस्केटिङ्गदलस्य एकः अधिकारी चू मिंग्यांग् इत्यनेन प्रकटितं यत् चेन् युडोङ्गः दाई डेविड् च क्रमशः उच्चगुणवत्तायुक्तेन प्रारम्भिकप्रशिक्षणं सम्पन्नवन्तौ, एन् क्षियाङ्गी, चेन् होङ्गयी च स्वस्वकार्यक्रमं परिष्कृत्य सिद्धं कृतवन्तौ, तथा च हिमनृत्यस्य युवायुगलद्वयं जिओ जिक्सी च /हे लिङ्ग हाओ तथा रेन् जुन्फेई/क्सिंग जियानिङ्ग् तुल्यकालिकरूपेण नवीनमुखाः सन्ति तथा च शङ्घाईसुपरकपमञ्चस्य माध्यमेन अन्तर्राष्ट्रीयप्रतियोगितासु अनुभवं संचयितुं बहु उत्सुकाः सन्ति।
कैप्शनः चीनीयः पुरुषः फिगर स्केटर चेन् युडोङ्गः
चेन् होङ्गी क्लासिककार्यक्रमाः आनयति
उपर्युक्तप्रतियोगिषु "ज्वाला" चेन् होङ्गी हिमप्रशंसकानां मध्ये अतीव लोकप्रियः फिगरस्केटर्-क्रीडकानां मध्ये एकः अस्ति । अस्मिन् सुपरकप-क्रीडायां महिलानां एकल-फिगर-स्केटिङ्ग-पङ्क्तिः अपि अधिकः अस्ति अवश्यं, तथैव बेल्जियमस्य नूतना यूरोपीयविजेता लूना डेरिक्स् अपि, तृतीयवारं स्पर्धां कुर्वन् चेन् होङ्गी इत्यस्य लक्ष्यं किम्? "हुओ मियाओ" इत्यनेन प्रकटितं यत् तस्य मानसिकता निश्चितरूपेण अधिकं शिथिलं भविष्यति, अधिकं आत्मविश्वासयुक्तं च भविष्यति "अस्मिन् समये ये प्रतिद्वन्द्विनः आगच्छन्ति तेषां परिणामः उत्तमः भवति। प्रत्येकस्य ऋतुस्य प्रथमः अन्तर्राष्ट्रीयक्रीडा इति नाम्ना सुपरकप-क्रीडायां भागग्रहणं राज्यस्य समायोजनस्य विषये अधिकं भवति, तथा च every time वयं प्रत्येकं सुपरकप-क्रीडायां आगत्य बहु किमपि ज्ञातुं शक्नुमः, तत्सह, अस्य ऋतुस्य सज्जतायाः परिणामस्य परीक्षणं कर्तुं शक्नुमः” इति ।
गत-शङ्घाई-सुपर-कप-क्रीडायां महिलानां एकल-स्केटिङ्ग-क्रीडायां चेन् होङ्गी-इत्यनेन षष्ठं स्थानं प्राप्तम् "एषः उत्तमः अवसरः । मम विश्वासः अस्ति यत् अहं प्रशिक्षणे यथा स्तरं स्केटिङ्गं कर्तुं शक्नोमि। अहं बहु-समस्याः अपि अन्वेष्टुं शक्नोमि, तदनन्तरं सत्रे अपि समये समायोजनं कर्तुं शक्नोमि।" ." परस्परं बलं ज्ञात्वा क्रीडां सम्यक् सम्पन्नं कुर्वन्तु।”
कैप्शनः चीनदेशस्य महिला फिगर स्केटर चेन् होङ्गी
चेन् होङ्गी सुपरकप-क्रीडायां यत् कार्यक्रमद्वयं आनयत्, तेषु सा मूलतः लघुकार्यक्रमस्य स्थाने नूतनेन कार्यक्रमेन स्थापयितुम् इच्छति स्म, परन्तु तान्त्रिक-आन्दोलनात् पुनः स्वस्थतां प्राप्यमाणानां चोटानां प्रभावात् अयं विचारः 1990 तमस्य वर्षस्य कृते स्थगितः अस्ति कालः इति । तथापि चेन् होङ्गयी मूललघुकार्यक्रमं बहु प्रेम्णा पश्यति, यस्य व्यवस्थापनं अन्तर्राष्ट्रीयप्रसिद्धेन फिगरस्केटिंग्-नृत्यनिर्देशकेन लॉरी इत्यनेन बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः समये कृतः मुक्तस्केट् परिचितः "चन्द्रसेरेनेड" अस्ति । चेन् होङ्गी इत्यनेन उक्तं यत् - "चीनी-क्रीडकः इति नाम्ना अहं प्रसिद्धानां रेपर्टरी-प्रयोगेन क्षेत्रे सम्यक् प्रदर्शनं कर्तुं शक्नोमि । अहं यथार्थतया एतत् प्रभावं प्राप्तुं आशासे।"
चा जुन्हुआन् हिमप्रशंसकानां समर्थनार्थं धन्यवादं ददाति
पुरुषाणां एकलस्केटिङ्गस्पर्धायां भागं गृह्णन्तः प्रतियोगिषु दक्षिणकोरियादेशस्य चा जुन्ह्वान् अतीव लोकप्रियः अस्ति, सः "हास्यकथानां बहिः गतः सुन्दरः बालकः" इति नाम्ना प्रसिद्धः अस्ति बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां चा जुन्-ह्वान् पुरुषाणां एकल-स्केटिङ्ग्-क्रीडायां पञ्चमस्थानं प्राप्तवान्, येन कोरिया-देशस्य पुरुषाणां फिगर-स्केटिङ्ग्-इतिहासस्य सर्वोत्तमः परिणामः अभवत् । गतवर्षस्य सुपरकप-क्रीडायां चा जुन्हुआन्-इत्येतत् अन्ततः लघुकार्यक्रमस्य नेतृत्वं कृत्वा फ्रांसीसी-तारकेण जिओ चुआन्वेन्-इत्यनेन अतिक्रान्तः, एकल-स्केटिङ्ग-क्रीडायां उपविजेता च अस्मिन् वर्षे सः उत्तमं प्रदर्शनं कर्तुं, उच्चतरपरिणामानां कृते प्रयत्नेन च आशास्ति। कोरियादेशस्य प्रथमक्रमाङ्कस्य भ्राता अपि प्रकटितवान् यत् अस्मिन् समये शङ्घाईनगरं आनीतस्य कार्यक्रमस्य आश्चर्यं भवति "मया लघुकार्यक्रमस्य निःशुल्कस्केटस्य च तदनुरूपं सज्जता कृता, अहं च शङ्घाईदर्शकानां कृते तत् दर्शयितुं उत्सुकः अस्मि।
कैप्शन : चेन् होङ्गी (वामभागे), झाङ्ग जियानिङ्ग्, चे जुन्हुआन् (दक्षिणतः प्रथमः) च पत्रकारसम्मेलने उपस्थिताः आसन्
गतवर्षे शङ्घाईसुपरकप-क्रीडायां चा जुन्हुआन्-इत्यस्य प्रथमः उपस्थितिः आसीत्, एतत् आयोजनं तस्य मनसि अतीव उत्तमं प्रभावं त्यक्तवान् यत्, "अस्मिन् वर्षे मया केचन नूतनाः तकनीकी-चरणाः सज्जीकृताः, उत्तमं प्रदर्शनं भविष्यति इति आशां कुर्वन्। गत-सीजन i there are some injuries, so." अहं नूतने ऋतौ चोटं परिहरितुं, स्वस्थावस्थायां सुपरकप-क्रीडायां भागं ग्रहीतुं, मम प्रतिस्पर्धा-स्तरं च सुधारयितुम् अपि प्रतीक्षामि” इति ।
गतवर्षस्य सुपरकप-क्रीडायां चा जुन्हुआन् हिम-प्रशंसकानां उत्साहं अनुभवति स्म, प्रत्येकं क्रीडायाः अनन्तरं सः हिम-प्रशंसकानां कृते "पुतली-वृष्टिं" प्राप्नोति स्म । चे जुन्हुआन् विशेषतया चीनीयहिमप्रशंसकानां ध्यानार्थं धन्यवादं दत्तवान् यत्, "भवता मम सदैव बहु समर्थनं दत्तम्, यत् मम सदैव सुधारस्य कारणेषु अन्यतमम् अस्ति। शाङ्घाईसुपरकपस्य मञ्चे अहं भवन्तं उत्तमं द्रष्टुं ददामि" इति performance "(xinmin evening news संवाददाता जिन लेई)
प्रतिवेदन/प्रतिक्रिया