प्रकाशविद्युत्प्रौद्योगिक्याः नूतना पीढी भिदति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्च-तापमान-सञ्चालन-स्थितौ पेरोव्स्काइट-सौर-कोशिकानां दुर्बल-सञ्चालन-स्थिरतायाः समस्यायाः प्रतिक्रियारूपेण नानकाई-विश्वविद्यालयस्य रसायनशास्त्रस्य विद्यालयस्य प्रोफेसरः युआन् मिंगजियान् उच्चस्तरीय-अन्तर्राष्ट्रीय-सहकारि-संशोधनार्थं शोध-दलस्य नेतृत्वं कृतवान्, सफलतया सौर-कोशिकायाः निर्माणं च कृतवान् उच्च ऊर्जारूपान्तरणदक्षतायाः उच्चसञ्चालनस्थिरतायाः च सह पेरोव्स्काइट् सौरकोशिकायन्त्राणि प्रकाशविद्युत्प्रौद्योगिक्याः नवीनपीढौ प्रमुखं सफलतां चिह्नयन्ति ।
३० सितम्बर् दिनाङ्के सायं "प्रकृति" पत्रिकायाः "उच्चदक्षता च तापस्थिरता च सह csium formamidine घटकैः सह perovskite solar cells" इति शीर्षकेण शोधपरिणामाः प्रकाशिताः
स्फटिकीकरणमार्गरूपान्तरणरणनीतिः उच्चतापमानस्य परिस्थितौ उच्च-दक्षतां स्थिरं च पेरोव्स्काइट-सौरकोशिकं प्राप्नोति । (फोटो साक्षात्कारार्थिनः सौजन्यम्)पेरोव्स्काइट् इति एकः प्रकारः पदार्थः यस्याः अद्वितीयस्फटिकसंरचना भवति यस्य उपयोगः नूतनसौरकोशिकासु अन्येषु अर्धचालकयन्त्रेषु च बहुधा भवति । तृतीयपीढीयाः प्रकाशविद्युत्प्रौद्योगिक्याः रूपेण पेरोव्स्काइटसौरकोशिकानां अद्वितीयलचीलसङ्गतिः बृहत्क्षेत्रस्य सज्जीकरणक्षमता च भवति, येन प्रकाशविद्युत्, इन्टरनेट् आफ् थिंग्स, नवीन ऊर्जावाहनानि अपि च एरोस्पेस् इत्यादिक्षेत्रेषु अभूतपूर्वाः अवसराः आनयन्ति परन्तु अस्य नूतनप्रकारस्य सौरकोशिकायाः स्थिरता तस्य बृहत्-परिमाणेन व्यावसायिक-प्रयोगं सीमितं कुर्वन् प्रमुखः कारकः अभवत् । पेरोव्स्काइट् सामग्रीः बैटरीणां प्रकाशशोषकस्तरस्य कार्यं करोति, तेषां स्थिरता च बाह्यपर्यावरणकारकैः महत्त्वपूर्णतया प्रभाविता भवति । सम्प्रति उच्चप्रदर्शनयुक्ताः पेरोव्स्काइट् सौरकोशिकाः प्रायः चरणस्य स्थिरीकरणाय तथा निर्माणप्रक्रियायाः समये स्फटिकीकरणं नियन्त्रयितुं वाष्पशीलकार्बनिक अमाइनलवणसंयोजकानाम् उपरि निर्भराः भवन्ति परन्तु उच्चतापमानस्य परिस्थितौ एतत् योजकं सहजतया विघटितं भवति, येन पेरोव्स्काइट्-पटलस्य रासायनिकसंरचनायां असन्तुलनं भवति, यत् उच्चतापमानस्य परिस्थितौ बैटरी-सञ्चालनस्थिरतां महत्त्वपूर्णतया न्यूनीकरोति
अस्याः समस्यायाः प्रतिक्रियारूपेण युआन मिंगजियान् इत्यनेन शोधदलस्य नेतृत्वं कृत्वा सैद्धान्तिकभविष्यवाणीनां आधारेण अधिकतापीयस्थिरतायुक्तस्य मिश्रधातुपेरोव्स्काइट्-इत्यस्य कृते तैयारी-रणनीतिः विकसिता । एतस्याः रणनीत्याः उपयोगेन निर्मिताः पेरोव्स्काइट् सौरकोशिकायन्त्राणि विश्वस्तरीयं ऊर्जारूपान्तरणदक्षतां उच्चतापमानस्य संचालनस्थिरतां च प्रदर्शयन्ति ।
सामग्रीषु प्रमुखविषयाणां अन्वेषणार्थं शोधदलः सहकार्यं करोति। (साक्षात्कारिणा प्रदत्तम्) २."एतत् शोधं न केवलं पेरोव्स्काइट् सौरकोशिकानां स्थिरतां सुधारयितुम् एकं ठोसम् तकनीकी आधारं स्थापयति, अपितु प्रकाशविद्युत्प्रौद्योगिक्याः अग्रे व्यावहारिकीकरणस्य व्यावसायिकीकरणस्य च व्यापकसंभावनाः अपि उद्घाटयति, तथा च वैश्विक ऊर्जायाः हरितरूपान्तरणस्य प्रवर्धनार्थं दूरगामी महत्त्वं वर्तते संरचना। " युआन मिंगजियान् अवदत्।
युआन मिंगजियान् इत्यनेन उक्तं यत् शोधदलः सम्प्रति विद्यालय-उद्यम-सहकार्यस्य माध्यमेन औद्योगिकीकरणस्य आवश्यकतां पूरयन्तः उच्च-प्रदर्शन-पेरोव्स्काइट-सौर-कोशिका-मॉड्यूलस्य अनुसन्धानं विकासं च सक्रियरूपेण प्रवर्धयति, तथा च शोधपरिणामानां व्यावहारिक-अनुप्रयोगं औद्योगिकीकरणं च शीघ्रमेव प्रवर्धयितुं प्रयतते सम्भव। (संवाददाता झांग जियानक्सिन, ली याटिंग)