समाचारं

राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने बीजिंगनगरे अनेकस्थानेषु हिमपातः अभवत्!

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने, 1999 तमे वर्षे ।मेन्टौगौ, बीजिंग, यान्किङ्ग् मण्डले च लिङ्गशान् पर्वतस्य उपरि हिमखण्डाः पतन्ति!

अद्य प्रातः २००० मीटर् अधिके ऊर्ध्वतायां लिङ्गशान् क्षेत्रे हिमपातः अभवत् ।

छायाचित्रणम् : डेङ्ग झोङ्गटिङ्ग्

यान्किङ्ग्-मण्डलस्य केषुचित् क्षेत्रेषु हिमपातः अपि अभवत् । अस्तियान्किंग् ओलम्पिक पार्क, 1999।आकाशः अप्रत्याशितः, मेघयुक्तः, सूर्य्यमयः च अस्ति, वायुना सह श्वेताः हिमपुटाः पतन्ति, येन पर्यटकाः अपि एतत् क्षणं अभिलेखयन्ति । तस्मिन् एव काले येषु क्षेत्रेषु अल्पकालीनहिमपातः प्राप्तः तेषु क्षेत्रेषु अन्तर्भवन्ति : १.युदु पर्वत दर्शनीय क्षेत्र।

मौसमविभागस्य अनुसारं हिमपातयुक्तेषु क्षेत्रेषु ऊर्ध्वता अधिका भवति, परिवेशस्य तापमानं न्यूनं भवति चेत् भूभागस्य उत्थापनस्य कारणेन हिमपातः भवति

@ मौसमविज्ञानं बीजिंगं संशयं दूरं करोति : सामान्यतया,प्रत्येकं १०० मीटर् ऊर्ध्वतायाः वृद्धेः कृते तापमानं ०.६°c न्यूनं भवति १,००० मीटर् ऊर्ध्वे पर्वतस्य उपरि समतलस्थानानां अपेक्षया प्रायः ६°c न्यूनम् अस्ति । अद्य पर्वतीयक्षेत्रेषु वर्षा भविष्यति, उच्चेषु स्थलेषु लघुहिमः, मलः च भविष्यति~

केचन नेटिजनाः अवदन् यत् -"न मम चिन्ता, एतत् मङ्गलम् अस्ति!"

स्रोतः : cctv news client, @ weatherbeijing, mentougou फ्यूजन मीडिया

प्रतिवेदन/प्रतिक्रिया