समाचारं

अद्य बीजिंग-नगरे, हेबेइ-नगरे, शान्क्सी-नगरे च हिमपातः भवति!

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर १

बीजिंग-नगरस्य मेन्टौगौ-नगरस्य जियाङ्गशुइहे-ग्रामे हिमपातः अभवत्

छतम् सम्पूर्णतया श्वेतम् अस्ति

उड्डयनशीलाः हिमपुटाः आश्चर्यजनकाः सन्ति

अक्टोबर् १ दिनाङ्के ९:५४ वादने @平安 बीजिंग इत्यनेन वेइबो इत्यत्र पोस्ट् कृतम् यत् भवान् विश्वासं कर्तुं साहसं करोति वा? बीजिंग-नगरस्य मेन्टौगौ-नगरे हिमपातः अस्ति ।

(निरीक्षणस्थाने स्थिताः पुलिसैः स्वयमेव तस्य स्वादनं कृत्वा हिमम् आसीत्)

प्रथमदिनाङ्कस्य अपराह्णे @ meteorological beijing इत्यनेन एतत् weibo अग्रे प्रेषयित्वा व्याख्यातं यत् सामान्यतया प्रत्येकं १०० मीटर् ऊर्ध्वतावृद्धेः कृते तापमानं ०.६°c न्यूनं भवति१,००० मीटर् ऊर्ध्वे पर्वतस्य उपरि समतलस्थानानां अपेक्षया प्रायः ६ डिग्री सेल्सियसपर्यन्तं तापमानं न्यूनं भवति । अद्य पर्वतीयक्षेत्रेषु वर्षा भविष्यति, उच्चेषु ऊर्ध्वतासु लघुहिमः, मलः च भविष्यति~

अद्य १५:०० वादने बीजिंग-मौसम-वेधशालातः समाचारानुसारंबीजिंग-नगरस्य नगरक्षेत्रेषु वर्तमानं तापमानं १४ तः १६ डिग्री सेल्सियसपर्यन्तं भवति, पर्वतीयक्षेत्रेषु तु न्यूनं भवति ।

अक्टोबर् १ दिनाङ्के प्रायः १०:३० वादने

झांगजियाकोउ यू काउण्टी

सूर्यस्य प्रकाशमानस्य हिमपातः भवति

एकं शो स्थापयति

"उज्ज्वलसूर्ये हिमः पतति"।

अक्टोबर १

शान्क्सी-नगरस्य दातोङ्ग-नगरे प्रचण्डः हिमपातः

युङ्गाङ्ग-ग्रोटो-स्थलानां आगन्तुकाः “श्वेतकेशाः” अभवन् ।

चीनस्य मौसमवार्तानुसारम् : १.अद्य (प्रथम) प्रातः १० वादने शान्क्सी प्रान्ते दातोङ्ग् इत्यत्र वर्षा अभवत्, तापमानं ०.३°c यावत् न्यूनीकृतम्, वर्षातः हिमपर्यन्तं परिवर्तनं जातम् ।

स्रोतः |.लिन्यी न्यूज, ग्रेट वॉल न्यू मीडिया

प्रतिवेदन/प्रतिक्रिया