समाचारं

लिन्झी राष्ट्रियदिवसस्य उत्सवस्य कृते थीम पार्क् क्रियाकलापानाम् आरम्भं करोति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि उष्णतया आयोजयितुं, सर्वेषां जातीयसमूहानां कार्यकर्तानां जनानां च देशभक्ति-उत्साहं उत्तेजितुं, राष्ट्रियगौरवं वर्धयितुं च, तिब्बत-स्वायत्तक्षेत्रस्य लिन्झी-नगरस्य "सप्ततिः" इति विषयगत-उद्यान-क्रियाकलापस्य आरम्भः कृतः -एकमेव मार्गं साझां कृत्वा पञ्चवर्षं, नूतनयात्रायां हस्तेन हस्तेन कार्यं कृत्वा" अक्टोबर् १ दिनाङ्के ।
उत्सवस्य प्रसन्नस्य च वातावरणे आयोजनं कृतम् । लिन्झी-नगरस्य सर्वेषां जातीयसमूहानां कार्यकर्तारः जनाः च "हृदयवचनानि शुभकामनाश्च" इति कार्येषु सक्रियरूपेण भागं गृहीतवन्तः प्रत्येकं आशीर्वादः जनानां मातृभूमिं प्रति शुभकामनाः भविष्यस्य च आकांक्षां च वहति। "चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि उत्सवः" इति फोटो चेक-इन-बिन्दौ प्रतिभागिनः चित्राणि अभिलेखयितुम्, साझां कर्तुं च पङ्क्तिं कृतवन्तः, बन्धुभिः मित्रैः च सह उत्सवस्य आनन्दं साझां कर्तुं, मातृभूमिं अधिकसमृद्धिं कामयन्ते स्म . विनोदपूर्णाः क्रीडाः सजीवाः रोचकाः च भवन्ति स्म, यत्र प्रौढाः बालकाः च क्रमेण भागं गृह्णन्ति स्म, हास्यविस्फोटाः च वायुम् आपूरयन्ति स्म दानविक्रयक्षेत्रे, यत्र दान-अवकाश-उत्सवस्य संयोजनं भवति, तत्र विविधाः उत्तमाः प्रियाः च लघु-लघु-वस्तूनि दृष्टि-आकर्षकाः अतीव लोकप्रियाः च सन्ति...
यद्यपि बालकाः किञ्चित् लज्जिताः आसन् तथापि ते मातृभूमिं गायितुं, आशीर्वादं दातुं च मञ्चे गतवन्तः । जी यझेन् द्वारा फोटो"राष्ट्रीयदिवसस्य" उद्यानभ्रमणं ६,००० तः अधिकाः जनाः भागं गृहीतवन्तः इति कथ्यते, दानविक्रयः च ३,००० युआन्-अधिकः अभवत् ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : जी यझेन्
प्रतिवेदन/प्रतिक्रिया