समाचारं

पुलिस महिलायाः प्रतिवेदनं मौखिकरूपेण स्वीकुर्वितुं असफलतां प्राप्तवती स्थानीयः : अत्र सम्मिलितः सहायकपुलिसपदाधिकारी कार्यविनियमानाम् उल्लङ्घनं कृतवान्, तस्य आलोचना अपि कृता अस्ति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के एकः स्वमाध्यम-ब्लॉगरः एकं भिडियो स्थापितवान् यत् यदा एका महिला अपराधस्य सूचनां दातुं शीआन्-जनसुरक्षा-ब्यूरो-इत्यस्य बेइलिन्-शाखायाः समीपं गता तदा ब्यूरो-संस्थायाः आर्थिक-अनुसन्धान-स्वागत-कक्षे एकः पुलिस-अधिकारी मौखिकरूपेण अवदत् woman: "अनुरोधः स्वीकारः कर्तुं न शक्यते। कुतः आगतः?" "यदि भवन्तः तत् न स्वीकुर्वन्ति तर्हि अहं मौखिकरूपेण वदामि।"सः अपि अवदत्, "न्यायालयः अस्माकं श्रेष्ठः अस्ति ." तस्मिन् भिडियोमध्ये पुलिसाधिकारिणां प्रतिक्रिया नेटिजनानाम् ध्यानं आकर्षितवती।

▲प्रासंगिक विडियो स्क्रीनशॉट

अन्तर्जालद्वारा प्रकाशितेन भिडियायां ज्ञातं यत्, या महिला अस्य प्रकरणस्य सूचनां दत्तवती, सा न्यायालयं गता, ततः परं न्यायालयेन तस्याः कृते सूचितं यत् प्रकरणं आपराधिकप्रकरणं सम्बद्धं भवितुम् अर्हति, तथा च पुलिसैः प्रमाणपत्रं निर्गन्तुं आवश्यकं यत् प्रकरणं कृतवान् इति न्यायालयः प्रकरणं उद्घाटयितुं शक्नोति तस्मात् पूर्वं आपराधिकप्रकरणं न सम्मिलितं करोति।

२४ सितम्बर् दिनाङ्के सा महिला क्षियान् जनसुरक्षाब्यूरो इत्यस्य बेइलिन् शाखां गत्वा प्रकरणस्य सूचनां दत्तवती ब्यूरो इत्यस्य आर्थिकजागृतिस्वागतकक्षे एकः पुलिस अधिकारी मौखिकरूपेण अवदत् यत् सा प्रकरणं स्वीकुर्वितुं न शक्नोति। तदनन्तरं प्रकरणं निवेदयन्त्याः महिलायाः प्रस्तावः आसीत् यत् प्रासंगिककायदानानुसारं प्रकरणं न दाखिलं कृत्वा अपि पुलिसैः "प्रकरणं न दातुं सूचना" निर्गन्तुं करणीयम्। पुलिस-अधिकारी मौखिकरूपेण प्रतिवदति स्म, "वयं प्रकरणं स्वीकुर्वितुं अपि न शक्नुमः। कथं प्रकरणं दातुं शक्नुमः? अस्वीकारस्य सूचना नास्ति। यदि वयं तत् न स्वीकुर्मः तर्हि केवलं मौखिकरूपेण वदामः यत् वयं तत् स्वीकुर्वितुं न शक्नुमः" इति ."

अक्टोबर्-मासस्य प्रथमे दिनाङ्के रेडस्टार-न्यूज-पत्रिकायाः ​​संवाददाता शीआन्-जनसुरक्षा-ब्यूरो-तः ज्ञातवान् यत्, ऑनलाइन-वीडियो-मध्ये ये पुलिस-अधिकारिणः सन्ति, ते शीआन्-जनसुरक्षा-ब्यूरो-इत्यस्य बेइलिन्-शाखायाः सहायक-पुलिस-अधिकारिणः सन्ति सत्यापनानन्तरं २४ सितम्बर् दिनाङ्के बेइलिन् शाखायाः आर्थिकजागृतिब्रिगेडस्य सहायकपुलिसपदाधिकारी पानः जनसदस्यस्य वानस्य प्रतिवेदनं प्राप्य प्रासंगिककार्यविनियमानाम् उल्लङ्घनं कृतवान् पश्चात् पुलिसैः वान इत्यनेन सह सम्पर्कं कर्तुं तस्य प्रतिवेदनं स्वीकृतम् ।

वर्तमान समये बेइलिन् शाखायाः आलोचनायाः विषये पानं सूचितवती, प्रबन्धनदायित्वयुक्तं पुलिसकर्मचारिणं वाङ्गं निरीक्षणं कर्तुं आदेशं दत्तवती, नेतृत्वदायित्वयुक्तं लियू इत्ययं वार्तालापं कर्तुं स्मरणं कृतवती च। अग्रिमे चरणे बेइलिन् शाखा पाठात् शिक्षयिष्यति, नागरिकसहायकपुलिसस्य शिक्षां प्रशिक्षणं च सुदृढं करिष्यति, सेवाजागरूकतां वर्धयिष्यति, पुनः एतादृशीनां समस्यानां निवारणं च दृढतया करिष्यति।

तस्मिन् एव दिने रेडस्टार न्यूज-पत्रिकायाः ​​एकः संवाददाता प्रासंगिक-अन्तःस्थेभ्यः ज्ञातवान् यत्, या महिला अस्य प्रकरणस्य सूचनां दत्तवती, सा पुनः पुलिस-सम्पर्कं कृतवती, राष्ट्रिय-दिवसस्य अनन्तरं यथाशीघ्रं विषयस्य समाधानं कर्तुं शक्यते इति

रेड स्टार न्यूजस्य संवाददाता झोङ्ग मेङ्गझे, लुओ मेङ्गजी च