समाचारं

सिचुआन्-नगरस्य नान्चोङ्ग-नगरस्य एकस्य बालवाड़ीयाः मातापितरौ अचानकं शिक्षा-क्रीडा-ब्यूरो-संस्थायाः विद्यालय-समापनस्य सूचनां प्राप्तवन्तः यत् बालवाड़ी खलु बन्दः अस्ति, भविष्ये च तस्य निवारणं भविष्यति |.

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिआलिंग्-मण्डले, नान्चोङ्ग्, सिचुआन्-नगरस्य इबेडी-बालवाटिकायां बालकानां मातापितृणां कृते एते दिवसाः किञ्चित् विक्षोभजनकाः अभवन्, यतः राष्ट्रियदिवसस्य अवकाशस्य पूर्वदिने तेभ्यः कथितं यत् बालवाड़ी बन्दं भविष्यति, मातापितरः च स्वसन्ततिं यावान् तत्र स्थानान्तरयिष्यन्ति इति अन्यः बालवाड़ी अथवा शिक्षणशुल्कं प्रतिदाति, परन्तु बालवाड़ी सम्प्रति शिक्षणशुल्कं प्रतिदातुं धनं नास्ति।

अक्टोबर्-मासस्य प्रथमे दिने जिआलिंग्-जिल्ला-शिक्षा-क्रीडा-ब्यूरो-संस्थायाः कर्तव्यनिष्ठाः कर्मचारिणः रेड-स्टार-न्यूज-सम्वादकं प्रति अवदन् यत् बालवाड़ी वास्तवमेव बन्दः भविष्यति, अनुवर्तन-कार्यं च निश्चितरूपेण सम्यक् सम्पादितं भविष्यति |.

३० सितम्बर् दिनाङ्के अपराह्णे बालवाड़ीयाः एकस्य छात्रस्य मातापिता यः नाम न ज्ञातुम् इच्छति स्म, सः पत्रकारैः अवदत् यत् तस्य पुत्रः नान्चोङ्ग-नगरस्य जिआलिंग्-मण्डले इबेइडी-बालवाड़ी-विद्यालये अध्ययनं करोति तस्मिन् एव दिने सः ज्ञातवान् यत् बालवाड़ी बन्दः भविष्यति,... मातापितरः स्वसन्ततिं अन्यस्मिन् बालवाड़ीयां स्थानान्तरयन्ति स्म अथवा शुल्कं निष्कासयितुं चयनं कुर्वन्ति स्म। परन्तु यदि मातापितरः शुल्कं प्रतिदातुं चयनं कुर्वन्ति तर्हि सम्प्रति विद्यालये प्रतिदानार्थं धनं नास्ति इति अभिभावकः अवदत्। तस्मिन् एव दिने परपक्षः सम्यक् सम्पादयिष्यति इति आशां कुर्वन्तः बहवः मातापितरः विद्यालयं प्रति त्वरितम् अगच्छन् ।

▲बालवाड़ी प्रवृत्ता

सामाजिकमञ्चे बालवाड़ी "प्रेमेण आन्तरिकबीजानि जागृत्य" इति शैक्षिकदर्शनं धारयति इति दावान् करोति तथा च तस्य समृद्धः पाठ्यक्रमस्य परिकल्पना बालानाम् आत्मविश्वासं, साहसं, दृढतां, कृतज्ञतां च संवर्धयति। मातापिता पत्रकारेभ्यः अवदत् यत् सः मूलतः एतत् बालवाड़ीं गृहस्य समीपे एव अस्ति इति कारणेन चिनोति स्म, परन्तु इदानीं एषा स्थितिः भविष्यति इति सः न अपेक्षितवान्।

तस्मिन् एव दिने अपराह्णे रेड स्टार न्यूजस्य एकः संवाददाता तस्य अधिकारक्षेत्रस्य जियालिंग् मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-इत्यत्र फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् ब्यूरो-नेतारः कर्मचारिणः च स्थितिं ज्ञात्वा ते तत्सम्बद्धं बालवाड़ीं प्रति त्वरितम् आगतवन्तः deal with the matter इति विशिष्टा स्थितिः स्पष्टा नासीत्।

ततः संवाददाता सम्बद्धेन बालवाड़ीयाः सम्पर्कं कृतवान् एकः शिक्षकः संवाददातारं अवदत् यत् बालवाड़ी वास्तवमेव एतादृशी स्थितिः अस्ति यत्र बालकानां अन्यबालवाटिकासु स्थानान्तरणं करणीयम् अथवा शुल्कं प्रतिदातुं भवति, परन्तु सम्प्रति विद्यालये शुल्कं प्रतिदातुं धनं नास्ति। यत् कारणं तस्य शुल्कं प्रतिदातुं धनं नासीत्, तस्य विषये शिक्षकः अवदत् यत्, "मात्रं धनं नास्ति" इति बालवाड़ीयाः बन्दीकरणं विद्यालयस्य किरायेण सह सम्बद्धम् आसीत् "एतत् किमपि न भवति यत् वयं शिक्षकाः नियन्त्रयितुं शक्नुमः प्रमुखस्य कृते एकः विषयः।"

अद्य प्रातः उपर्युक्तस्य छात्रस्य मातापिता पत्रकारैः सह उक्तवान् यत् सः स्वपुत्रस्य कृते अन्यं बालवाड़ीं चिन्वितुं बालवाड़ीं गतः यत् सः शिक्षणशुल्कं न दत्तवान् तथापि सः चिन्ताम् अपि प्रकटितवान् यत् सर्वथा बालकः पूर्वमेव परिचितः अस्ति वातावरणेन सह अधुना नूतनविद्यालयस्य अनुकूलनं कर्तव्यम् अस्ति।

तस्मिन् एव दिने जिआलिंग्-जिल्ला-शिक्षा-क्रीडा-ब्यूरो-मध्ये कर्तव्यनिष्ठः एकः कर्मचारी पत्रकारैः सह अवदत् यत् बालवाड़ी वास्तवमेव बन्दः अस्ति, अनुवर्तनकार्यं च निश्चितरूपेण सम्पादितं भविष्यति।

रेड स्टार न्यूजस्य संवाददाता वाङ्ग चाओ

(स्रोतः - रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया